操作

トーク

ウダーナ

出典: フリー仏教百科事典『ウィキダルマ(WikiDharma)』

Udāna 1.1
Paṭhamabodhisutta
Evaṁ me sutaṁ—ekaṁ samayaṁ bhagavā uruvelāyaṁ viharati najjā nerañjarāya tīre bodhirukkhamūle paṭhamābhisambuddho. Tena kho pana samayena bhagavā sattāhaṁ ekapallaṅkena nisinno hoti vimuttisukhapaṭisaṁvedī. Variant: vimuttisukhapaṭisaṁvedī → vimuttisukhaṁ paṭisaṁvedī (sya-all, pts-vp-pli1, mr)Atha kho bhagavā tassa sattāhassa accayena tamhā samādhimhā vuṭṭhahitvā rattiyā paṭhamaṁ yāmaṁ paṭiccasamuppādaṁ anulomaṁ sādhukaṁ manasākāsi:

“Iti imasmiṁ sati idaṁ hoti, imassuppādā idaṁ uppajjati, yadidaṁ—avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaṁ, viññāṇapaccayā nāmarūpaṁ, nāmarūpapaccayā saḷāyatanaṁ, saḷāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṁ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṁ sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hotī”ti.

Atha kho bhagavā etamatthaṁ viditvā tāyaṁ velāyaṁ imaṁ udānaṁ udānesi:

“Yadā have pātubhavanti dhammā,
Ātāpino jhāyato brāhmaṇassa;
Athassa kaṅkhā vapayanti sabbā,
Yato pajānāti sahetudhamman”ti.


Udāna 1.2
Dutiyabodhisutta
Evaṁ me sutaṁ—ekaṁ samayaṁ bhagavā uruvelāyaṁ viharati najjā nerañjarāya tīre bodhirukkhamūle paṭhamābhisambuddho. Tena kho pana samayena bhagavā sattāhaṁ ekapallaṅkena nisinno hoti vimuttisukhapaṭisaṁvedī. Atha kho bhagavā tassa sattāhassa accayena tamhā samādhimhā vuṭṭhahitvā rattiyā majjhimaṁ yāmaṁ paṭiccasamuppādaṁ paṭilomaṁ sādhukaṁ manasākāsi:

“Iti imasmiṁ asati idaṁ na hoti, imassa nirodhā idaṁ nirujjhati, yadidaṁ—avijjānirodhā saṅkhāranirodho, saṅkhāranirodhā viññāṇanirodho, viññāṇanirodhā nāmarūpanirodho, nāmarūpanirodhā saḷāyatananirodho, saḷāyatananirodhā phassanirodho, phassanirodhā vedanānirodho, vedanānirodhā taṇhānirodho, taṇhānirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṁ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotī”ti.

Atha kho bhagavā etamatthaṁ viditvā tāyaṁ velāyaṁ imaṁ udānaṁ udānesi:

“Yadā have pātubhavanti dhammā,
Ātāpino jhāyato brāhmaṇassa;
Athassa kaṅkhā vapayanti sabbā,
Yato khayaṁ paccayānaṁ avedī”ti.


Udāna 1.3
Tatiyabodhisutta
Evaṁ me sutaṁ—ekaṁ samayaṁ bhagavā uruvelāyaṁ viharati najjā nerañjarāya tīre bodhirukkhamūle paṭhamābhisambuddho. Tena kho pana samayena bhagavā sattāhaṁ ekapallaṅkena nisinno hoti vimuttisukhapaṭisaṁvedī. Atha kho bhagavā tassa sattāhassa accayena tamhā samādhimhā vuṭṭhahitvā rattiyā pacchimaṁ yāmaṁ paṭiccasamuppādaṁ anulomapaṭilomaṁ sādhukaṁ manasākāsi:

“Iti imasmiṁ sati idaṁ hoti, imassuppādā idaṁ uppajjati, imasmiṁ asati idaṁ na hoti, imassa nirodhā idaṁ nirujjhati; yadidaṁ—avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaṁ, viññāṇapaccayā nāmarūpaṁ, nāmarūpapaccayā saḷāyatanaṁ, saḷāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṁ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṁ sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Avijjāya tveva asesavirāganirodhā saṅkhāranirodho, saṅkhāranirodhā viññāṇanirodho, viññāṇanirodhā nāmarūpanirodho, nāmarūpanirodhā saḷāyatananirodho, saḷāyatananirodhā phassanirodho, phassanirodhā vedanānirodho, vedanānirodhā taṇhānirodho, taṇhānirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṁ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotī”ti.

Atha kho bhagavā etamatthaṁ viditvā tāyaṁ velāyaṁ imaṁ udānaṁ udānesi:

“Yadā have pātubhavanti dhammā,
Ātāpino jhāyato brāhmaṇassa;
Vidhūpayaṁ tiṭṭhati mārasenaṁ,
Sūriyova obhāsayamantalikkhan”ti.
Variant: Sūriyova → suriyova (bj, sya-all, km, pts-vp-pli1)


心からの言葉 1.1
覚醒時(1回目)
それで聞いたんです。かつて、仏陀が初めて目覚めたとき、ウルベラの近く、ネランジャラー川のほとりにある目覚めの木の根元に滞在していました。そこで釈迦は7日間、動かずに胡坐をかいて座り、自由の至福を体験した。7日間が経過したとき、仏陀はその浸漬の状態から現れました。夜の最初の部分で、彼は注意深く心を縁起に順方向に適用しました。

「これが存在するとき、つまり、これの発生により、あれが発生します。つまり、無知は選択の条件なのです。選択は意識の条件です。意識は名前と形態の条件です。名と形は六識領域の条件である。六感フィールドが接触の条件となる。接触は感情の条件です。感情は渇望の条件です。渇望は把握のための条件です。把握は存続の条件です。存在し続けることが再生の条件である。再生は、老いと死、悲しみ、嘆き、痛み、悲しみ、苦痛が生じる条件です。それがこの苦しみ全体の起源です。」

そして、このことを理解した上で、仏陀はその場で次のような心からの思いを表明されました。

「物事が明らかになったら、
熱心で瞑想的なバラモンたちに、
彼の疑念は払拭され、
なぜなら彼は一つ一つの物事とその原因を理解しているからです。」

心からの言葉 1.2
覚醒時(2回目)
それで聞いたんです。かつて、仏陀が初めて目覚めたとき、ウルベラの近く、ネランジャラー川のほとりにある目覚めの木の根元に滞在していました。そこで釈迦は7日間、動かずに胡坐をかいて座り、自由の至福を体験した。7日間が経過したとき、仏陀はその浸漬の状態から現れました。夜の後半では、彼は逆の順序で注意深く心を縁起に適用しました。

「これが存在しないときは、それも存在しません。これの停止により、それは停止します。つまり、「無知がなくなると、選択もなくなる」ということです。選択がなくなると意識も止まります。意識がなくなると、名前も形もなくなります。名と形が止まると、六感領域も停止します。六感フィールドが停止すると、接触が停止します。接触がなくなると感情もなくなります。感情が止むと、渇望も止みます。渇望が止むと、把握も止みます。把握が止むと、存在の継続も止む。継続的な存在が止むと、再生も止みます。再生が止まると、老いと死、悲しみ、嘆き、痛み、悲しみ、苦痛が止まります。そうすることで、この大量の苦しみがなくなるのです。」

そして、このことを理解した上で、仏陀はその場で次のような心からの思いを表明されました。

「物事が明らかになったら、
熱心で瞑想的なバラモンたちに、
彼の疑念は払拭され、
なぜなら、彼は状況の終わりを知っているからです。」

心からの言葉 1.3
覚醒時(3回目)
それで聞いたんです。かつて、仏陀が初めて目覚めたとき、ウルベラの近く、ネランジャラー川のほとりにある目覚めの木の根元に滞在していました。そこで釈迦は7日間、動かずに胡坐をかいて座り、自由の至福を体験した。7日間が経過したとき、仏陀はその浸漬の状態から現れました。夜の最後の部分で、彼は注意深く心を順逆の順序で縁起に適用しました。

「これが存在するとき、つまり、これの発生により、あれが発生します。これが存在しないときは、それも存在しません。これの停止により、それは停止します。つまり、無知は選択の条件なのです。選択は意識の条件です。意識は名前と形態の条件です。名と形は六識領域の条件である。六感フィールドが接触の条件となる。接触は感情の条件です。感情は渇望の条件です。渇望は把握のための条件です。把握は存続の条件です。存在し続けることが再生の条件である。再生は、老いと死、悲しみ、嘆き、痛み、悲しみ、苦痛が生じる条件です。それがこの苦しみ全体の起源です。

無知が消えて何も残らなくなると、選択はなくなります。選択がなくなると意識も止まります。意識がなくなると、名前も形もなくなります。名と形が止まると、六感領域も停止します。六感フィールドが停止すると、接触が停止します。接触がなくなると感情もなくなります。感情が止むと、渇望も止みます。渇望が止むと、把握も止みます。把握が止むと、存在の継続も止む。継続的な存在が止むと、再生も止みます。再生が止まると、老いと死、悲しみ、嘆き、痛み、悲しみ、苦痛が止まります。そうすることで、この大量の苦しみがなくなるのです。」

そして、このことを理解した上で、仏陀はその場で次のような心からの思いを表明されました。

「物事が明らかになったら、
熱心で瞑想的なバラモンたちに、
彼は残り、マーラの軍隊を蹴散らし、
太陽が空を照らすように。」