操作

唯識三十頌

出典: フリー仏教百科事典『ウィキダルマ(WikiDharma)』

唯識三十頌

Triṃśikā-Kārikā

ātma-dharmopacāro hi vividho yaḥ pravartate|
vijñāna-pariṇāme ’sau pariṇāmaḥ sa ca tridhā‖1‖
由仮説我法 有種種相転 彼依識所変 此能変唯三

vipāko mananākhyas’ca vijñaptir viṣayasya ca|
tatrālayākhyaṃ vijñānaṃ vipākaḥ sarva-bījakam‖2‖
謂異熟思量 及了別境識 初阿頼耶識 異熟一切種

asaṃviditakopādi-sthāna-vijñaptikaṃ ca tat|
sadā sparśa-manaskāra-vit-saṃjñā-cetanānvitam‖3‖
不可知執受 処了常与触 作意受想思 相応唯捨受

upekṣā vedanā tatrānivṛtākhyākṛtam ca tat|
tathā sparśādayas tacca vartate srotasaughavat‖4‖
是無覆無記 触等亦如是 恒転如暴流 阿羅漢位捨

tasya vyāvṛttir arhatve tad-āśritya pravartate|
tad-ālambaṃ manonāma vijñānaṃ mananātmakam‖5‖
次第二能変 是識名末那 依彼転縁彼 思量為性相

kleśaiś caturbhiḥ sahitaṃ nivṛtāvyākṛtaiḥ sadā |
ātma-dṛṣṭy-ātma-mohātma-mānātma-sneha-saṃjñitaiḥ ‖6‖
四煩悩常倶 謂我癡我見 并我慢我愛 及余触等倶

yatrajas tanmayair anyaiḥ sparśādyaiś cārhato na tat |
na nirodha-samāpattau mārge lokottare na ca ‖7‖
有覆無記摂 随所生所繋 阿羅漢滅定 出世道無有

dvitīyaḥ pariṇāmo ’yaṃ tṛtīyaḥ ṣad-vidhasya yā|
viṣayasyopalabdhiḥ sā kuśalā kuśalādvayā ‖8‖
次第三能変 差別有六種 差別有六種 善不善倶非

sarvatra-gair viniyataiḥ kuśalais caitasair asau|
saṃprayuktā tathā kleśair upakleśais trivedanā ‖9‖
此心所遍行 別境善煩悩 別境善煩悩 皆三受相応

ādyāḥ sparśadayaś chandādhimokṣa-smṛtayaḥ saha|
samādhi-dhībhyāṃ niyataḥ śraddhātha hrīr apatrapā ‖10‖
初遍行触等 次別境謂欲 勝解念定慧 所縁事不同

alobhādi trayaṃ vīryaṃ praśrabdhiḥ sāpramādikā |
ahiṃsā huśalaḥ hleśā rāgapratigha-mūḍhayaḥ‖11‖
善謂信慚愧 無貪等三根 勤安不放逸 行捨及不害

māna-dṛg-vicikitsās’ ca krodhopanahane punaḥ|
mrakṣaḥ pradāśa īrṣyātha mātsaryaṃ saha māyayā ‖12‖
煩悩謂貪瞋 癡慢疑悪見 随煩悩謂忿 恨覆悩嫉慳

śāṭhyaṃ mado ’vihiṃsā, hrīr atrapā styānam uddhavaḥ|
āśraddhyaṃ atha kauśīdyam pramādo muṣitā smṛtiḥ ‖13‖
誑諂与害憍 無慚及無愧 掉挙与惛沈 不信并懈怠

vikṣepo’saṃprajanyaṃ ca kaukṛtyaṃ middhaṃ eva ca|
vitarkaś ca vicāraś cety upakleṣā dvaye dvidhā ‖14‖
放逸及失念 散乱不正知 不定謂悔眠 尋伺二各二

pañcānāṃ mūla-vijñāne yathā-pratyayam udbhavaḥ |
vijñānāṃ saha na vā tarańgāṇāṃ yathā jale‖15‖
依止根本識 五識随縁現 或倶或不倶 如涛波依水

mano-vijñāna-saṃbhūtih. sarvadāsaṃjnikād ṛte|
samāpatti-dvayān middhān mūrchanād apy acittakāt ‖16‖
意識常現起 除生無想天 及無心二定 睡眠与悶絶

vijñāna-pariṇāmo ’yaṃ vikalpo yad vikalpyate|
tena tan nāsti tenedaṃ sarvaṃ vijñaptimātrakam ‖17‖
是諸識転変 分別所分別 由此彼皆無 故一切唯識

sarva-bījaṃ hi vijña-naṃ pariṇāmas tathā tathā |
yāty anyonya-vaśād yena vikalpaḥ sa sa jāyate‖18‖
由一切種識 如是如是変 以展転力故 彼彼分別生

karmaṇo vāsanā grāha-dvaya-vāsanayā saha |
kṣīṇe pūrva-vipāke ’nyad-vipākaṃ janayanti tat ‖19‖
由諸業習気 二取習気倶 前異熟既尽 復生余異熟

yena yena vikalpena yad yad vastu vikalpyate|
parikalpita evāsau svabhāvo na sa vidyate‖20‖
由枝彼遍計 遍計種種物 此遍計所執 非実住唯識

paratantra-svabhāvas tu vikalpaḥ pratyayodbhavaḥ|
niṣpannas tasya pūrveṇa sadā rahitatā tu yā ‖21‖
依他起自性 分別緑所生 円成実於彼 常遠離前性

ata eva sa naivānyo nānanyaḥ paratantrataḥ |
anityatādivad vācyo nādṛṣṭe ’smin sa dṛsyate ‖22‖
故此与依他 非異非不異 如無常等性 非不見此彼

trividhasya svabhāvasya trividhāṃ niḥsvabhāvatām|
saṃdhāya sarva-dharmāṇāṃ desitā niḥsvabhāvatā ‖23‖
即依此三性 立彼三無性 故仏密意説 一切法無性

prathamo lakṣanenaiva niḥsvabhāvo ’paraḥ punaḥ |
na svayaṃbhāva etasyeti aparā niḥsvabhāvatā ‖24‖
初即相無性 次無自然性 後由遠離前 所執我法性

dharmāṇāṃ paramārthaś ca sa yatas tathatāpi saḥ |
sarvakālaṃ tathābhāvāt saiva vijñaptimātratā ‖25‖
此諸法勝義 亦即是真如 常如其性故 即唯識実性

yāvad vijñaptimātratve vijñānaṃ nāvatiṣṭhate |
grāha-dvayasyānuśayas tāvan na vinivartate ‖26‖
乃至未起識 求住唯識性 於二取随眠 猶未能伏滅

vijñaptimātram evedam ity api hy upalambhataḥ|
sthāpayann agrataḥ kiṃ cit tanmātre nāvatiṣṭhate‖27‖
現前立少物 謂是唯識性 以有所得故 非実住唯識

yadā ālambanaṃ vijñānaṃ naivopalambhate tadā |
sthitaṃ vijñānamātratve grāhyābhāve tad-agrahāt‖28‖
若時於所縁 智都無所得 爾時住唯識 離二取相故

acitto ’nupalambho ’sau jñānaṃ lokottaraṃ ca tat |
āśrayasya parāvṛttir dvidhā dauṣṭhulya-hānitaḥ ‖29‖
無得不思議 是出世間智 捨二麁重故 便証得転依

sa evānāsravo dhātur acintyaḥ kuśalo dhruvaḥ |
sukho vimuktikāyo ’sau dharmākhyo ’yaṃ mahāmuneḥ ‖30‖
此即無漏界 不思議善常 安楽解脱身 大牟尼名法