操作

トーク

「むりょうじゅきょう」の版間の差分

出典: フリー仏教百科事典『ウィキダルマ(WikiDharma)』

(ページの作成:「p.1 SUKHĀVATĪVYŪHA oṁ namo daśadiganantāparyantalokadhātupratiṣṭhitebhyaḥ sarvabuddhabodhisattvāryaśrāvakapratyekabu...」)
 
 
1行目: 1行目:
p.1
+
p.1<br>
 
+
<br><br>
                                SUKHĀVATĪVYŪHA
+
                SUKHĀVATĪVYŪHA<br><br>
 
+
<br><br>
  oṁ namo daśadiganantāparyantalokadhātupratiṣṭhitebhyaḥ  
+
 oṁ namo daśadiganantāparyantalokadhātupratiṣṭhitebhyaḥ <br><br>
sarvabuddhabodhisattvāryaśrāvakapratyekabuddhebhyo 'tītānāgata-
+
sarvabuddhabodhisattvāryaśrāvakapratyekabuddhebhyo 'tītānāgata-<br>
pratyutpannebhyaḥ.
+
pratyutpannebhyaḥ.<br>
  namo 'mitābhāya. namo 'mitāyuṣe. namo 'cintyaguṇāka-
+
 namo 'mitābhāya. namo 'mitāyuṣe. namo 'cintyaguṇāka-<br>
rātmane.
+
rātmane.<br>
    namo 'mitābhāya jināya, te mune.  
+
  namo 'mitābhāya jināya, te mune. <br>
    sukhāvatīṁ yāmi te cānukampayā.  
+
  sukhāvatīṁ yāmi te cānukampayā. <br>
    sukhāvatīṁ kanakavicitrakānanāṁ  
+
  sukhāvatīṁ kanakavicitrakānanāṁ <br>
    manoramāṁ sugatasutair alaṁkṛtāṁ.  
+
  manoramāṁ sugatasutair alaṁkṛtāṁ. <br>
    tathāśrayāṁ prathitayaśasya dhīmataḥ,  
+
  tathāśrayāṁ prathitayaśasya dhīmataḥ, <br>
    prayāmi tāṁ bahuguṇaratnasaṁcayām.  
+
  prayāmi tāṁ bahuguṇaratnasaṁcayām. <br>
  evaṁ mayā śrutam : ekasmin samaye bhagavān rājagṛhe  
+
 evaṁ mayā śrutam : ekasmin samaye bhagavān rājagṛhe <br>
viharati sma, gṛdhrakūṭe parvate mahatā bhikṣusaṁghena  
+
viharati sma, gṛdhrakūṭe parvate mahatā bhikṣusaṁghena <br>
sārdhaṁ dvātriṁśatā bhikṣusahasraiḥ, sarvair arhadbhiḥ  
+
sārdhaṁ dvātriṁśatā bhikṣusahasraiḥ, sarvair arhadbhiḥ <br>
kṣīṇāsravair niḥkleśair uṣitavadbhiḥ samyagājñāsuvimuktacittaiḥ  
+
kṣīṇāsravair niḥkleśair uṣitavadbhiḥ samyagājñāsuvimuktacittaiḥ <br>
parikṣīṇabhavasaṁyojanasahasrair anuprāptasvakārthair  
+
parikṣīṇabhavasaṁyojanasahasrair anuprāptasvakārthair <br>
vijitavadbhir, uttamadamane śamathaprāptaiḥ,  
+
vijitavadbhir, uttamadamane śamathaprāptaiḥ, <br>
suvimuktacittaiḥ suvimuktaprajñair mahānāgaiḥ, ṣaḍabhijñair  
+
suvimuktacittaiḥ suvimuktaprajñair mahānāgaiḥ, ṣaḍabhijñair <br>
vaśībhūtair aṣṭavimokṣadhyāyibhir balaprāptair abhijñānābhijñātaiḥ,  
+
vaśībhūtair aṣṭavimokṣadhyāyibhir balaprāptair abhijñānābhijñātaiḥ, <br>
sthavirair, mahāśrāvakaiḥ. tad yathā : ājñātakauṇḍinyena  
+
sthavirair, mahāśrāvakaiḥ. tad yathā : ājñātakauṇḍinyena <br>
ca, aśvajitā ca, bāṣpeṇa ca, mahānāmnā ca, bhadrajitā
+
ca, aśvajitā ca, bāṣpeṇa ca, mahānāmnā ca, bhadrajitā<br>
 
+
<br>
p.2
+
p.2<br>
ca, yaśodevena ca, vimalena ca, subāhunā ca, pūrṇena  
+
ca, yaśodevena ca, vimalena ca, subāhunā ca, pūrṇena <br>
ca maitrāyaṇīputreṇa, gavāṁpatinā ca, uruvilvākāśyapena  
+
ca maitrāyaṇīputreṇa, gavāṁpatinā ca, uruvilvākāśyapena <br>
ca, nadīkāśyapena ca, bhadrakāśyapena ca, kumārakāśyapena  
+
ca, nadīkāśyapena ca, bhadrakāśyapena ca, kumārakāśyapena <br>
ca, mahākāśyapena ca, śāriputreṇa ca, mahāmaudgalyāyanena  
+
ca, mahākāśyapena ca, śāriputreṇa ca, mahāmaudgalyāyanena <br>
ca, mahākapphinena ca, mahācundena ca,  
+
ca, mahākapphinena ca, mahācundena ca, <br>
aniruddhena ca, rādhena ca, nandikena ca, kimpilena ca,  
+
aniruddhena ca, rādhena ca, nandikena ca, kimpilena ca, <br>
subhūtinā ca, revatena ca, khadiravanikena ca, vakkulena  
+
subhūtinā ca, revatena ca, khadiravanikena ca, vakkulena <br>
ca, svāgatena ca, amogharājena ca, pārāyaṇikena ca, panthena  
+
ca, svāgatena ca, amogharājena ca, pārāyaṇikena ca, panthena <br>
ca, cūlapanthena ca, nandena ca, rāhulena ca, āyuṣmatā  
+
ca, cūlapanthena ca, nandena ca, rāhulena ca, āyuṣmatā <br>
cānandena. ebhiś cānyaiś cābhijñānābhijñātaiḥ sthavirair  
+
cānandena. ebhiś cānyaiś cābhijñānābhijñātaiḥ sthavirair <br>
mahāśrāvakair, ekapudgalaṁ sthāpayitvā śaikṣapratipady uttarikaraṇīyaṁ,  
+
mahāśrāvakair, ekapudgalaṁ sthāpayitvā śaikṣapratipady uttarikaraṇīyaṁ, <br>
yad idam : āyuṣmantam ānandaṁ, maitreyapūrvaṁgamaiś  
+
yad idam : āyuṣmantam ānandaṁ, maitreyapūrvaṁgamaiś <br>
ca saṁbahulaiś ca bodhisattvair mahāsattvaiḥ.
+
ca saṁbahulaiś ca bodhisattvair mahāsattvaiḥ.<br>
  atha khalv āyuṣmān ānanda utthāyāsanād ekāṁśam  
+
 atha khalv āyuṣmān ānanda utthāyāsanād ekāṁśam <br>
uttarāsaṅgaṁ kṛtvā dakṣiṇaṁ jānumaṇḍalaṁ pṛthivyāṁ pratiṣṭhāpya  
+
uttarāsaṅgaṁ kṛtvā dakṣiṇaṁ jānumaṇḍalaṁ pṛthivyāṁ pratiṣṭhāpya <br>
yena bhagavāṁs tenāñjaliṁ praṇamya bhagavantam  
+
yena bhagavāṁs tenāñjaliṁ praṇamya bhagavantam <br>
etad avocat : viprasannāni ca tava bhagavata indriyāṇi,  
+
etad avocat : viprasannāni ca tava bhagavata indriyāṇi, <br>
pariśuddhaś chavivarṇaḥ, paryavadāto mukhavarṇaḥ pītanirbhāsaḥ,  
+
pariśuddhaś chavivarṇaḥ, paryavadāto mukhavarṇaḥ pītanirbhāsaḥ, <br>
tad yathā śāradaṁ vanadaṁ pāṇḍu pariśuddhaṁ  
+
tad yathā śāradaṁ vanadaṁ pāṇḍu pariśuddhaṁ <br>
paryavadātaṁ pītanirbhāsaṁ. evam eva bhagavato  
+
paryavadātaṁ pītanirbhāsaṁ. evam eva bhagavato <br>
viprasannānīndriyāṇi, pariśuddho mukhavarṇaḥ, paryavadātaś  
+
viprasannānīndriyāṇi, pariśuddho mukhavarṇaḥ, paryavadātaś <br>
chavivarṇaḥ pītanirbhāsaḥ. tad yathāpi nāma bhagavañ  
+
chavivarṇaḥ pītanirbhāsaḥ. tad yathāpi nāma bhagavañ <br>
jāṁbūnadasuvarṇaniṣko, dakṣeṇa karmāreṇa karmāraputreṇa  
+
jāṁbūnadasuvarṇaniṣko, dakṣeṇa karmāreṇa karmāraputreṇa <br>
volkāmukhe saṁpraveśya supariniṣṭhitaḥ pāṇḍukambalair  
+
volkāmukhe saṁpraveśya supariniṣṭhitaḥ pāṇḍukambalair <br>
 
+
<br>
p.3
+
p.3<br>
upari kṣipto, 'tīvapariśuddho bhavati ; paryavadātaḥ  
+
upari kṣipto, 'tīvapariśuddho bhavati ; paryavadātaḥ <br>
pītanirbhāsaḥ. evam eva bhagavato viprasannānīndriyāṇi,  
+
pītanirbhāsaḥ. evam eva bhagavato viprasannānīndriyāṇi, <br>
pariśuddho mukhavarṇaḥ, paryavadātaś chavivarṇaḥ pītanirbhāsaḥ.  
+
pariśuddho mukhavarṇaḥ, paryavadātaś chavivarṇaḥ pītanirbhāsaḥ. <br>
na khalu punar ahaṁ bhagavann abhijānāmi : iti  
+
na khalu punar ahaṁ bhagavann abhijānāmi : iti <br>
pūrvaṁ purvataram, evaṁ viprasannāni tathāgatasyendriyāṇy,  
+
pūrvaṁ purvataram, evaṁ viprasannāni tathāgatasyendriyāṇy, <br>
evaṁ pariśuddhaṁ mukhavarṇaṁ, paryavadātaṁ chavivarṇaṁ  
+
evaṁ pariśuddhaṁ mukhavarṇaṁ, paryavadātaṁ chavivarṇaṁ <br>
pītanirbhāsam. tasya me bhagavann evaṁ bhavati : buddhavihāreṇa  
+
pītanirbhāsam. tasya me bhagavann evaṁ bhavati : buddhavihāreṇa <br>
vatādya tathāgato viharati ; jinavihāreṇa, sarvajñatāvihāreṇa,  
+
vatādya tathāgato viharati ; jinavihāreṇa, sarvajñatāvihāreṇa, <br>
mahānāgavihāreṇa vatādya tathāgato viharati.  
+
mahānāgavihāreṇa vatādya tathāgato viharati. <br>
atītānāgatapratyutpannān tathāgatān arhataḥ samyaksaṁbuddhān  
+
atītānāgatapratyutpannān tathāgatān arhataḥ samyaksaṁbuddhān <br>
samanupaśyatīti.
+
samanupaśyatīti.<br>
  evam ukte, bhagavān āyuṣmantam ānandam etad avocat :  
+
 evam ukte, bhagavān āyuṣmantam ānandam etad avocat : <br>
sādhu sādhv ānanda, kiṁ punas te devatā etam artham ārocayanty,  
+
sādhu sādhv ānanda, kiṁ punas te devatā etam artham ārocayanty, <br>
utāho buddhā bhagavantaḥ. atha svena pratyutpanna-
+
utāho buddhā bhagavantaḥ. atha svena pratyutpanna-<br>
mīmāṁsājñānenaivaṁ prajānāsīti. evam ukte, āyuṣmān  
+
mīmāṁsājñānenaivaṁ prajānāsīti. evam ukte, āyuṣmān <br>
ānando bhagavantam etad avocat : na me bhagavan devatā  
+
ānando bhagavantam etad avocat : na me bhagavan devatā <br>
etam artham ārocayanti, nāpi buddhā bhagavantaḥ. atha  
+
etam artham ārocayanti, nāpi buddhā bhagavantaḥ. atha <br>
tarhi me bhagavan svenaiva pratyātmamīmāṁsājñānenaivaṁ  
+
tarhi me bhagavan svenaiva pratyātmamīmāṁsājñānenaivaṁ <br>
bhavati : buddhavihāreṇādya tathāgato viharati ; jinavihāreṇa,  
+
bhavati : buddhavihāreṇādya tathāgato viharati ; jinavihāreṇa, <br>
sarvajñatāvihāreṇa, mahānāgavihāreṇa vatādya tathāgato viharati ;  
+
sarvajñatāvihāreṇa, mahānāgavihāreṇa vatādya tathāgato viharati ; <br>
atītānāgatapratyutpannān sarvān buddhān bhagavataḥ
+
atītānāgatapratyutpannān sarvān buddhān bhagavataḥ<br>
 
+
<br>
p.4
+
p.4<br>
samanupaśyatīti.  
+
samanupaśyatīti. <br>
  evam ukte, bhagavān āyuṣmantam ānandam etad avocat :  
+
 evam ukte, bhagavān āyuṣmantam ānandam etad avocat : <br>
sādhu sādhv ānanda ; udāraḥ khalu ta unmiñjiḥ, bhadrikā  
+
sādhu sādhv ānanda ; udāraḥ khalu ta unmiñjiḥ, bhadrikā <br>
mīmāṁsā, kalyānaṁ pratibhānaṁ, bahujanahitāya yas  
+
mīmāṁsā, kalyānaṁ pratibhānaṁ, bahujanahitāya yas <br>
tvam ānanda pratipanno, bahujanasukhāya, lokānukampāyai,  
+
tvam ānanda pratipanno, bahujanasukhāya, lokānukampāyai, <br>
mahato janakāyasyārthāya, hitāya sukhāya devānāṁ ca manuṣyānāṁ  
+
mahato janakāyasyārthāya, hitāya sukhāya devānāṁ ca manuṣyānāṁ <br>
ca, yas tvaṁ tathāgatam etam arthaṁ paripraṣṭavyaṁ  
+
ca, yas tvaṁ tathāgatam etam arthaṁ paripraṣṭavyaṁ <br>
manyase. evam etad bhavaty ānanda, tathāgateṣv arhatsu  
+
manyase. evam etad bhavaty ānanda, tathāgateṣv arhatsu <br>
samyaksaṁbuddheṣv aprameyeṣv asaṁkhyeyeṣu jñānadarśanam  
+
samyaksaṁbuddheṣv aprameyeṣv asaṁkhyeyeṣu jñānadarśanam <br>
upasaṁharataḥ, na ca tathāgatasya jñānam upahanyate.  
+
upasaṁharataḥ, na ca tathāgatasya jñānam upahanyate. <br>
tat kasya hetoḥ. apratihatahetujñānadarśano hy ānanda tathāgataḥ.  
+
tat kasya hetoḥ. apratihatahetujñānadarśano hy ānanda tathāgataḥ. <br>
ākāṅkṣan ānanda tathāgata ekapiṇḍapātena  
+
ākāṅkṣan ānanda tathāgata ekapiṇḍapātena <br>
kalpaṁ vā tiṣṭhet, kalpaśataṁ vā, kalpasahasraṁ vā, kalpaśatasahasraṁ  
+
kalpaṁ vā tiṣṭhet, kalpaśataṁ vā, kalpasahasraṁ vā, kalpaśatasahasraṁ <br>
vā, yāvat kalpakoṭīnayutaśatasahasraṁ vā, tato  
+
vā, yāvat kalpakoṭīnayutaśatasahasraṁ vā, tato <br>
vottari, na ca tathāgatasyendriyāṇy upanaśyeyuḥ ; na mukha-
+
vottari, na ca tathāgatasyendriyāṇy upanaśyeyuḥ ; na mukha-<br>
varṇasyānyathātvaṁ bhavet ; nāpi chavivarṇa upahanyate. tat  
+
varṇasyānyathātvaṁ bhavet ; nāpi chavivarṇa upahanyate. tat <br>
kasya hetoḥ. tathā hy ānanda tathāgataḥ samādhimukha-
+
kasya hetoḥ. tathā hy ānanda tathāgataḥ samādhimukha-<br>
pāramitāprāptaḥ. samyaksaṁbuddhānām ānanda loke sudurlabhaḥ  
+
pāramitāprāptaḥ. samyaksaṁbuddhānām ānanda loke sudurlabhaḥ <br>
prādurbhāvaḥ ; tad yathodumbarapuṣpāṇāṁ loke prādurbhāvaḥ  
+
prādurbhāvaḥ ; tad yathodumbarapuṣpāṇāṁ loke prādurbhāvaḥ <br>
sudurlabho bhavati, evam eva tathāgatānām arthakāmānāṁ  
+
sudurlabho bhavati, evam eva tathāgatānām arthakāmānāṁ <br>
hitaiṣiṇām anukampakānāṁ mahākaruṇāpratipannānāṁ  
+
hitaiṣiṇām anukampakānāṁ mahākaruṇāpratipannānāṁ <br>
sudurlabhaḥ prādurbhāvaḥ. api tu khalv āryānanda
+
sudurlabhaḥ prādurbhāvaḥ. api tu khalv āryānanda<br>
 
+
<br>
p.5
+
p.5<br>
tathāgatasyaivaiṣo 'nubhāvo, yas tvaṁ sarvalokācāryāṇām  
+
tathāgatasyaivaiṣo 'nubhāvo, yas tvaṁ sarvalokācāryāṇām <br>
sattvānāṁ loke prādurbhāvāya bodhisattvānāṁ mahāsattvānām  
+
sattvānāṁ loke prādurbhāvāya bodhisattvānāṁ mahāsattvānām <br>
arthāya tathāgatam etam arthaṁ paripraṣṭavyaṁ manyase.  
+
arthāya tathāgatam etam arthaṁ paripraṣṭavyaṁ manyase. <br>
tena hy ānanda śṛṇu sādhu ca suṣṭḥu ca, manasi kuru,  
+
tena hy ānanda śṛṇu sādhu ca suṣṭḥu ca, manasi kuru, <br>
bhāṣiṣye 'haṁ te. evaṁ bhagavann ity āyuṣmān ānando  
+
bhāṣiṣye 'haṁ te. evaṁ bhagavann ity āyuṣmān ānando <br>
bhagavataḥ pratyaśrauṣīt.  
+
bhagavataḥ pratyaśrauṣīt. <br>
  bhagavāṁs tasyaitad avocat : bhūtapūrvam ānandātīte  
+
 bhagavāṁs tasyaitad avocat : bhūtapūrvam ānandātīte <br>
'dhvanīto 'saṁkhyeye kalpe 'saṁkhyeyatare vipule 'prameye  
+
'dhvanīto 'saṁkhyeye kalpe 'saṁkhyeyatare vipule 'prameye <br>
'cintye, yadāsīt tena kālena tena samayena dīpaṁkaro nāma  
+
'cintye, yadāsīt tena kālena tena samayena dīpaṁkaro nāma <br>
tathāgato 'rhan samyaksaṁbuddho loka udapādi. dīpaṁkarasyānanda  
+
tathāgato 'rhan samyaksaṁbuddho loka udapādi. dīpaṁkarasyānanda <br>
pareṇa parataraṁ pratāpavān nāma tathāgato  
+
pareṇa parataraṁ pratāpavān nāma tathāgato <br>
'bhūt. tasya pareṇa parataraṁ prabhākaro nāma tathāgato  
+
'bhūt. tasya pareṇa parataraṁ prabhākaro nāma tathāgato <br>
'bhūt. tasya pareṇa parataraṁ candanagandho nāma tathāgato  
+
'bhūt. tasya pareṇa parataraṁ candanagandho nāma tathāgato <br>
'bhūt. tasya pareṇa parataraṁ sumerukalpo nāma tathāgato  
+
'bhūt. tasya pareṇa parataraṁ sumerukalpo nāma tathāgato <br>
'bhūt. evaṁ candrānano nāma, vimalānano nāma,  
+
'bhūt. evaṁ candrānano nāma, vimalānano nāma, <br>
anupalipto nāma, vimalaprabho nāma, nāgābhibhūr nāma,  
+
anupalipto nāma, vimalaprabho nāma, nāgābhibhūr nāma, <br>
sūryānano nāma, girirājaghoṣo nāma, sumerukūṭo nāma, suvarṇaprabhāso  
+
sūryānano nāma, girirājaghoṣo nāma, sumerukūṭo nāma, suvarṇaprabhāso <br>
nāma, jyotiṣprabho nāma, vaiḍūryanirbhāso nāma,  
+
nāma, jyotiṣprabho nāma, vaiḍūryanirbhāso nāma, <br>
brahmaghoṣo nāma, candrābhibhūr nāma, sūryaghoṣo  
+
brahmaghoṣo nāma, candrābhibhūr nāma, sūryaghoṣo <br>
nāma, muktakusumapratimaṇḍitaprabho nāma, śrīkūto nāma,  
+
nāma, muktakusumapratimaṇḍitaprabho nāma, śrīkūto nāma, <br>
sāgaravarabuddhivikrīḍitābhijño nāma, varaprabho nāma,  
+
sāgaravarabuddhivikrīḍitābhijño nāma, varaprabho nāma, <br>
mahāgandharājanirbhāso nāma, vyapagatakhilamalapratigho  
+
mahāgandharājanirbhāso nāma, vyapagatakhilamalapratigho <br>
nāma, śūrakūṭo nāma, ratnajaho nāma, mahāguṇadharabuddhiprāptābhijño  
+
nāma, śūrakūṭo nāma, ratnajaho nāma, mahāguṇadharabuddhiprāptābhijño <br>
nāma, candrasūryajihmīkaraṇo nāma, uttaptavaiḍūryanirbhāso  
+
nāma, candrasūryajihmīkaraṇo nāma, uttaptavaiḍūryanirbhāso <br>
nāma, cittadhārābuddhisaṁkusumitābhyudgato  
+
nāma, cittadhārābuddhisaṁkusumitābhyudgato <br>
 
+
<br>
p.6
+
p.6<br>
nāma puṣpāvatīvanarājasaṁkusumitābhijño nāma, puṣpākaro  
+
nāma puṣpāvatīvanarājasaṁkusumitābhijño nāma, puṣpākaro <br>
nāma, udakacandropamo nāma, avidyāndhakāravidhvaṁsanakaro  
+
nāma, udakacandropamo nāma, avidyāndhakāravidhvaṁsanakaro <br>
nāma, lokendro nāma, muktacchatrāpravāḍasadṛśo  
+
nāma, lokendro nāma, muktacchatrāpravāḍasadṛśo <br>
nāma, tiṣyo nāma, dharmamativinanditarājo nāma, siṁha-
+
nāma, tiṣyo nāma, dharmamativinanditarājo nāma, siṁha-<br>
sāgarakūṭavinanditarājo nāma, sāgaramerucandro nāma, brahma-
+
sāgarakūṭavinanditarājo nāma, sāgaramerucandro nāma, brahma-<br>
svaranādābhinandino nāma, kusumasaṁbhavo nāma, prāptaseno  
+
svaranādābhinandino nāma, kusumasaṁbhavo nāma, prāptaseno <br>
nāma, candrabhānur nāma, merukūṭo nāma, candraprabho  
+
nāma, candrabhānur nāma, merukūṭo nāma, candraprabho <br>
nāma, vimalanetro nāma, girirājaghoṣeśvaro nāma,  
+
nāma, vimalanetro nāma, girirājaghoṣeśvaro nāma, <br>
kusumaprabho nāma, kusumavṛṣṭyābhiprakīrṇo nāma, ratnacchatro  
+
kusumaprabho nāma, kusumavṛṣṭyābhiprakīrṇo nāma, ratnacchatro <br>
nāma, padmavīthyupaśobhito nāma, tagaragandho  
+
nāma, padmavīthyupaśobhito nāma, tagaragandho <br>
nāma, ratnanirbhāso nāma, nirmito nāma, mahāvyūho nāma,  
+
nāma, ratnanirbhāso nāma, nirmito nāma, mahāvyūho nāma, <br>
vyapagatakhiladoṣo nāma, brahmaghoṣo nāma, saptaratnābhivṛṣṭo  
+
vyapagatakhiladoṣo nāma, brahmaghoṣo nāma, saptaratnābhivṛṣṭo <br>
nāma, mahāguṇadharo nāma, tamālapatracandanakardamo  
+
nāma, mahāguṇadharo nāma, tamālapatracandanakardamo <br>
nāma, kusumābhijño nāma, ajñānavidhvaṁsano  
+
nāma, kusumābhijño nāma, ajñānavidhvaṁsano <br>
nāma, keśarī nāma, muktacchatro nāma, suvarṇagarbho  
+
nāma, keśarī nāma, muktacchatro nāma, suvarṇagarbho <br>
nāma, vaiḍūryagarbho nāma, mahāketur nāma, dharmaketur  
+
nāma, vaiḍūryagarbho nāma, mahāketur nāma, dharmaketur <br>
nāma, ratnaśrīr nāma, narendro nāma, lokendro nāma,  
+
nāma, ratnaśrīr nāma, narendro nāma, lokendro nāma, <br>
kāruṇiko nāma, lokasundaro nāma, brahmaketur nāma,  
+
kāruṇiko nāma, lokasundaro nāma, brahmaketur nāma, <br>
dharmamatir nāma, siṁho nāma, siṁhamatir nāma, siṁhamater  
+
dharmamatir nāma, siṁho nāma, siṁhamatir nāma, siṁhamater <br>
ānanda pareṇa parataraṁ lokeśvararājo nāma tathāgato  
+
ānanda pareṇa parataraṁ lokeśvararājo nāma tathāgato <br>
'rhan samyaksaṁbuddho loka udapādi, vidyācaraṇa-
+
'rhan samyaksaṁbuddho loka udapādi, vidyācaraṇa-<br>
saṁpannaḥ, sugato, lokavidanuttaraḥ, puruṣadamyasārathiḥ,  
+
saṁpannaḥ, sugato, lokavidanuttaraḥ, puruṣadamyasārathiḥ, <br>
śāstā devānāṁ ca manuṣyāṇāṁ ca, buddho, bhagavān.  
+
śāstā devānāṁ ca manuṣyāṇāṁ ca, buddho, bhagavān. <br>
  tasya khalu punar ānanda lokeśvararājasya tathāgatasyārhataḥ  
+
 tasya khalu punar ānanda lokeśvararājasya tathāgatasyārhataḥ <br>
samyaksaṁbuddhasya pravacane dharmākaro nāma  
+
samyaksaṁbuddhasya pravacane dharmākaro nāma <br>
bhikṣur abhūd, adhimātraṁ smṛtimān, gativān, prajñāvān,  
+
bhikṣur abhūd, adhimātraṁ smṛtimān, gativān, prajñāvān, <br>
adhimātraṁ vīryavān, udārādhimuktiḥ.  
+
adhimātraṁ vīryavān, udārādhimuktiḥ. <br>
  atha khalu ānanda sa dharmākaro bhikṣur utthāyāsanād
+
 atha khalu ānanda sa dharmākaro bhikṣur utthāyāsanād<br>
 
+
<br>
p.7
+
p.7<br>
ekāṁsam uttarāsaṅgaṁ kṛtvā, dakṣiṇaṁ jānumaṇḍalaṁ pṛthivyāṁ  
+
ekāṁsam uttarāsaṅgaṁ kṛtvā, dakṣiṇaṁ jānumaṇḍalaṁ pṛthivyāṁ <br>
pratiṣṭhāpya, yenāsau bhagavān lokeśvararājas tathāgatas  
+
pratiṣṭhāpya, yenāsau bhagavān lokeśvararājas tathāgatas <br>
tenāñjaliṁ praṇamya, bhagavantaṁ namaskṛtya,  
+
tenāñjaliṁ praṇamya, bhagavantaṁ namaskṛtya, <br>
tasmin samaye saṁmukham ābhir gāthābhir abhyaṣṭāvīt :  
+
tasmin samaye saṁmukham ābhir gāthābhir abhyaṣṭāvīt : <br>
    amitaprabha, anantatulyabuddhe,  
+
  amitaprabha, anantatulyabuddhe, <br>
    na ca iha anyaprabhā vibhāti kācit.
+
  na ca iha anyaprabhā vibhāti kācit.<br>
    sūryamaṇisirīṇa candra-ābhā,  
+
  sūryamaṇisirīṇa candra-ābhā, <br>
    na tapi na bhāsiṣu ebhi sarvaloke. (1)
+
  na tapi na bhāsiṣu ebhi sarvaloke. (1)<br>
    rūpam api anantu sattvasāre,  
+
  rūpam api anantu sattvasāre, <br>
    tatha api buddhasvaro anantaghoṣaḥ.
+
  tatha api buddhasvaro anantaghoṣaḥ.<br>
    śīlam api samādhiprajñavīryaiḥ  
+
  śīlam api samādhiprajñavīryaiḥ <br>
    sadṛśu na te 'stiha loki kaścid anyaḥ. (2)
+
  sadṛśu na te 'stiha loki kaścid anyaḥ. (2)<br>
    gabhiru vipulu sūkṣma prāptu dharmo,  
+
  gabhiru vipulu sūkṣma prāptu dharmo, <br>
    acintatu buddhavaro yathā samudraḥ.  
+
  acintatu buddhavaro yathā samudraḥ. <br>
    tenonnamanā na cāsti śāstuḥ,  
+
  tenonnamanā na cāsti śāstuḥ, <br>
    khiladoṣaṁ jahiyā atārṣi pāram. (3)
+
  khiladoṣaṁ jahiyā atārṣi pāram. (3)<br>
    yatha buddhavaro anantatejā  
+
  yatha buddhavaro anantatejā <br>
    pratapati sarvadiśā narendrarājā,  
+
  pratapati sarvadiśā narendrarājā, <br>
    tatha ahu buddha bhavitva dharmasvāmī,  
+
  tatha ahu buddha bhavitva dharmasvāmī, <br>
    jaramaraṇān prajāṁ pramocayeyam. (4)
+
  jaramaraṇān prajāṁ pramocayeyam. (4)<br>
    dānadamathaśīlakṣāntivīrya-
+
  dānadamathaśīlakṣāntivīrya-<br>
    dhyānasamādhi tathaiva agraśreṣṭhāṁ,  
+
  dhyānasamādhi tathaiva agraśreṣṭhāṁ, <br>
    ebhi ahu vratāṁ samādadāmi,  
+
  ebhi ahu vratāṁ samādadāmi, <br>
    buddha bhaviṣyāmi sarvasattvatrātā. (5)
+
  buddha bhaviṣyāmi sarvasattvatrātā. (5)<br>
    buddhaśatasahasrakoṭy anekā  
+
  buddhaśatasahasrakoṭy anekā <br>
 
+
<br>
p.8
+
p.8<br>
    yathariva vālika gaṅgayā anantā,  
+
  yathariva vālika gaṅgayā anantā, <br>
    sarva ta ahu pūjayiṣya nāthān  
+
  sarva ta ahu pūjayiṣya nāthān <br>
    śivavarabodhigaveṣako atulyāṁ. (6)
+
  śivavarabodhigaveṣako atulyāṁ. (6)<br>
    gaṅgarajasamāna lokadhātūṁ  
+
  gaṅgarajasamāna lokadhātūṁ <br>
    tatra bhūyottari ye ananta kṣetrā,  
+
  tatra bhūyottari ye ananta kṣetrā, <br>
    sarvata prabha muñcayiṣye tatrā  
+
  sarvata prabha muñcayiṣye tatrā <br>
    iti etādṛśi vīryam ārabhiṣye. (7)
+
  iti etādṛśi vīryam ārabhiṣye. (7)<br>
    kṣetra mama udāru agraśreṣṭho,  
+
  kṣetra mama udāru agraśreṣṭho, <br>
    varam iha maṇḍa pi saṁskṛtesmin.
+
  varam iha maṇḍa pi saṁskṛtesmin.<br>
    asadṛśa nirvāṇalokadhātusaukhyaṁ,  
+
  asadṛśa nirvāṇalokadhātusaukhyaṁ, <br>
    tac ca asattvatayā viśodhayiṣye. (8)
+
  tac ca asattvatayā viśodhayiṣye. (8)<br>
    daśadiśata samāgatāni sattvā  
+
  daśadiśata samāgatāni sattvā <br>
    tatra gatāḥ sukham edhiṣyanti kṣipram.  
+
  tatra gatāḥ sukham edhiṣyanti kṣipram. <br>
    buddha mama pramāṇa atra sākṣī,  
+
  buddha mama pramāṇa atra sākṣī, <br>
    avitathavīryabalaṁ janemi cchandaṁ. (9)
+
  avitathavīryabalaṁ janemi cchandaṁ. (9)<br>
    daśadiśe lokavidū asaṅgajñānī  
+
  daśadiśe lokavidū asaṅgajñānī <br>
    sada mama cittu prajānayantu te pi.
+
  sada mama cittu prajānayantu te pi.<br>
    avicigatu ahaṁ sadā vaseyaṁ,  
+
  avicigatu ahaṁ sadā vaseyaṁ, <br>
    praṇidhibalaṁ na punar nivartayiṣye. (10)
+
  praṇidhibalaṁ na punar nivartayiṣye. (10)<br>
  atha khalu ānanda sa dharmākaro bhikṣus taṁ bhagavantaṁ  
+
 atha khalu ānanda sa dharmākaro bhikṣus taṁ bhagavantaṁ <br>
lokeśvararājaṁ tathāgatam saṁmukham ābhir gātābhir  
+
lokeśvararājaṁ tathāgatam saṁmukham ābhir gātābhir <br>
abhiṣṭutyaitad avocat : aham asmi bhagavann anuttarāṁ  
+
abhiṣṭutyaitad avocat : aham asmi bhagavann anuttarāṁ <br>
samyaksaṁbodhim abhisaṁbodhukāmaḥ, punaḥ punar  
+
samyaksaṁbodhim abhisaṁbodhukāmaḥ, punaḥ punar <br>
anuttarāyāṁ samyaksaṁbodhau cittam utpādayāmi, pariṇāmayāmi.  
+
anuttarāyāṁ samyaksaṁbodhau cittam utpādayāmi, pariṇāmayāmi. <br>
tasya me bhagavān sādhu tathā dharmaṁ deśayatu,  
+
tasya me bhagavān sādhu tathā dharmaṁ deśayatu, <br>
yathāhaṁ kṣipram anuttarāṁ samyaksaṁbodhim abhisaṁbudheyaṁ ;  
+
yathāhaṁ kṣipram anuttarāṁ samyaksaṁbodhim abhisaṁbudheyaṁ ; <br>
 
+
<br>
p.9
+
p.9<br>
asamasamas tathāgato loke bhaveyaṁ ; tāṁś ca me  
+
asamasamas tathāgato loke bhaveyaṁ ; tāṁś ca me <br>
bhagavān ākārān parikīrtayatu, yair ahaṁ buddhakṣetrasya  
+
bhagavān ākārān parikīrtayatu, yair ahaṁ buddhakṣetrasya <br>
guṇavyūhasaṁpadaṁ parigṛhnīyām. evam uktaś cānanda sa  
+
guṇavyūhasaṁpadaṁ parigṛhnīyām. evam uktaś cānanda sa <br>
bhagavāṁl lokeṣvararājas tathāgatas taṁ bhikṣum etad  
+
bhagavāṁl lokeṣvararājas tathāgatas taṁ bhikṣum etad <br>
avocat : tena hi tvaṁ bhikṣo svayam eva buddhakṣetra-
+
avocat : tena hi tvaṁ bhikṣo svayam eva buddhakṣetra-<br>
guṇālaṁkāravyūhasaṁpadaṁ parigṛhṇīṣe. so 'vocat : nāhaṁ  
+
guṇālaṁkāravyūhasaṁpadaṁ parigṛhṇīṣe. so 'vocat : nāhaṁ <br>
bhagavann utsahe. api tu bhagavān eva bhāṣatv anyeṣāṁ  
+
bhagavann utsahe. api tu bhagavān eva bhāṣatv anyeṣāṁ <br>
tathāgatānāṁ buddhakṣetraguṇavyūhālaṁkārasaṁpadaṁ, yāṁ  
+
tathāgatānāṁ buddhakṣetraguṇavyūhālaṁkārasaṁpadaṁ, yāṁ <br>
śrutvā vayaṁ sarvākārāṁ paripūrayiṣyāma iti.  
+
śrutvā vayaṁ sarvākārāṁ paripūrayiṣyāma iti. <br>
  athānanda sa lokeśvararājas tathāgato 'rhan samyaksaṁbuddhas  
+
 athānanda sa lokeśvararājas tathāgato 'rhan samyaksaṁbuddhas <br>
tasya bhikṣor āśayaṁ jñātvā, paripūrṇāṁ varṣakoṭīm  
+
tasya bhikṣor āśayaṁ jñātvā, paripūrṇāṁ varṣakoṭīm <br>
ekāśītibuddhakoṭīnayutaśatasahasrāṇāṁ buddhakṣetraguṇālaṁkāra-
+
ekāśītibuddhakoṭīnayutaśatasahasrāṇāṁ buddhakṣetraguṇālaṁkāra-<br>
vyūhasaṁpadaṁ sākārāṁ soddeśāṁ sanirdeśāṁ saṁprakāśitavān ;  
+
vyūhasaṁpadaṁ sākārāṁ soddeśāṁ sanirdeśāṁ saṁprakāśitavān ; <br>
arthakāmo, hitaiṣy, anukampako, 'nukampām  
+
arthakāmo, hitaiṣy, anukampako, 'nukampām <br>
upādāya, buddhanetryānupacchedāya, sattveṣu mahākaruṇāṁ  
+
upādāya, buddhanetryānupacchedāya, sattveṣu mahākaruṇāṁ <br>
saṁjanayitvā. paripūrṇāṁś ca dvācatvārimśatkalpāṁs tasya  
+
saṁjanayitvā. paripūrṇāṁś ca dvācatvārimśatkalpāṁs tasya <br>
bhagavata āyuṣpramāṇam abhūt.  
+
bhagavata āyuṣpramāṇam abhūt. <br>
  atha khalv ānanda sa dharmākaro bhikṣur yās teṣām ekāśīti-
+
 atha khalv ānanda sa dharmākaro bhikṣur yās teṣām ekāśīti-<br>
buddhakoṭīnayutaśatasahasrāṇāṁ buddhakṣetraguṇālaṁkāra-
+
buddhakoṭīnayutaśatasahasrāṇāṁ buddhakṣetraguṇālaṁkāra-<br>
vyūhasaṁpadas tāś ca sarvā ekabuddhakṣetre parigṛhya,  
+
vyūhasaṁpadas tāś ca sarvā ekabuddhakṣetre parigṛhya, <br>
bhagavato lokeśvarasya tathāgatasya pādau śirasā vanditvā,  
+
bhagavato lokeśvarasya tathāgatasya pādau śirasā vanditvā, <br>
pradakṣiṇīkṛtya, tasya bhagavato 'ntikāt prākrāmat. uttari  
+
pradakṣiṇīkṛtya, tasya bhagavato 'ntikāt prākrāmat. uttari <br>
ca pañcakalpān buddhakṣetraguṇālaṁkāravyūhasaṁpadam,  
+
ca pañcakalpān buddhakṣetraguṇālaṁkāravyūhasaṁpadam, <br>
 
+
<br>
p.10
+
p.10<br>
udāratarāṁś ca praṇītatarāṁś ca, sarvaloke daśasu dikṣv  
+
udāratarāṁś ca praṇītatarāṁś ca, sarvaloke daśasu dikṣv <br>
apracaritapūrvāṁ parigṛhītavān ; udāraṁ ca praṇidhānam  
+
apracaritapūrvāṁ parigṛhītavān ; udāraṁ ca praṇidhānam <br>
akārṣīt. iti hy ānanda yā tena bhagavatā lokeśvararājena  
+
akārṣīt. iti hy ānanda yā tena bhagavatā lokeśvararājena <br>
tathāgatena teṣām ekāśītibuddhakṣetrakoṭīnayutaśatasahasrāṇāṁ  
+
tathāgatena teṣām ekāśītibuddhakṣetrakoṭīnayutaśatasahasrāṇāṁ <br>
saṁpattiḥ kathitā, tato 'tirekāny udārapraṇītāprameyatarāṁ  
+
saṁpattiḥ kathitā, tato 'tirekāny udārapraṇītāprameyatarāṁ <br>
buddhakṣetrasaṁpattiṁ parigṛhya, yena sa tathāgatas  
+
buddhakṣetrasaṁpattiṁ parigṛhya, yena sa tathāgatas <br>
tenopasaṁkramya, tasya bhagavataḥ pādau śirasā vanditvaitad  
+
tenopasaṁkramya, tasya bhagavataḥ pādau śirasā vanditvaitad <br>
avocat : parigṛhītā me bhagavan buddhakṣetraguṇālaṁkāra-
+
avocat : parigṛhītā me bhagavan buddhakṣetraguṇālaṁkāra-<br>
vyūhasaṁpad iti. evam ukte, ānanda, sa lokeśvararājas  
+
vyūhasaṁpad iti. evam ukte, ānanda, sa lokeśvararājas <br>
tathāgatas taṁ bhikṣum etad avocat : tena hi bhikṣo bhāṣasva.  
+
tathāgatas taṁ bhikṣum etad avocat : tena hi bhikṣo bhāṣasva. <br>
anumodate tathāgataḥ. ayaṁ kālo bhikṣo, pramodaya  
+
anumodate tathāgataḥ. ayaṁ kālo bhikṣo, pramodaya <br>
parṣadaṁ, harṣaṁ janaya, siṁhanādaṁ nada, yaṁ śrutvā  
+
parṣadaṁ, harṣaṁ janaya, siṁhanādaṁ nada, yaṁ śrutvā <br>
bodhisattvā mahāsattvā etarhy anāgate cādhvany evaṁrūpāṇi  
+
bodhisattvā mahāsattvā etarhy anāgate cādhvany evaṁrūpāṇi <br>
buddhakṣetrasaṁpattipraṇidhānāni parigṛhīṣyanti.  
+
buddhakṣetrasaṁpattipraṇidhānāni parigṛhīṣyanti. <br>
  athānanda sa dharmākaro bhikṣus tasyāṁ velāyāṁ taṁ  
+
 athānanda sa dharmākaro bhikṣus tasyāṁ velāyāṁ taṁ <br>
bhagavantam etad avocat : tena hi śṛṇotu me bhagavān, ye  
+
bhagavantam etad avocat : tena hi śṛṇotu me bhagavān, ye <br>
mama praṇidhānaviśeṣāḥ, yathā me 'nuttarāṁ samyaksaṁbodhim  
+
mama praṇidhānaviśeṣāḥ, yathā me 'nuttarāṁ samyaksaṁbodhim <br>
abhisaṁbuddhasye. acintyaguṇālaṁkāravyūhasamanvāgataṁ  
+
abhisaṁbuddhasye. acintyaguṇālaṁkāravyūhasamanvāgataṁ <br>
tad buddhakṣetraṁ bhaviṣyati :  
+
tad buddhakṣetraṁ bhaviṣyati : <br>
  1. sacen me bhagavaṁs tasmin buddhakṣetre nirayo vā,  
+
 1. sacen me bhagavaṁs tasmin buddhakṣetre nirayo vā, <br>
tiryagyonir vā, pretaviṣayo vāsuro vā kāyo bhavet, mā tāvad  
+
tiryagyonir vā, pretaviṣayo vāsuro vā kāyo bhavet, mā tāvad <br>
aham anuttarāṁ samyaksaṁbodhim abhisaṁbudhyeyam.  
+
aham anuttarāṁ samyaksaṁbodhim abhisaṁbudhyeyam. <br>
  2. sacen me bhagavaṁs tatra buddhakṣetre ye sattvāḥ  
+
 2. sacen me bhagavaṁs tatra buddhakṣetre ye sattvāḥ <br>
 
+
<br>
p.11
+
p.11<br>
pratyājātā bhaveyus, te punas tataś cyutvā, nirayaṁ vā,  
+
pratyājātā bhaveyus, te punas tataś cyutvā, nirayaṁ vā, <br>
tiryagyoniṁ vā, pretaviṣayaṁ vāsuraṁ vā kāyaṁ prapateyur,  
+
tiryagyoniṁ vā, pretaviṣayaṁ vāsuraṁ vā kāyaṁ prapateyur, <br>
mā tāvad aham anuttarāṁ samyaksaṁbodhim abhisaṁbudhye-
+
mā tāvad aham anuttarāṁ samyaksaṁbodhim abhisaṁbudhye-<br>
yam.  
+
yam. <br>
  3. sacen me bhagavaṁs tatra buddhakṣetre ye sattvāḥ  
+
 3. sacen me bhagavaṁs tatra buddhakṣetre ye sattvāḥ <br>
pratyājātās, te ca sarve naikavarṇāḥ syur, yad idaṁ : suvarṇavarṇāḥ,  
+
pratyājātās, te ca sarve naikavarṇāḥ syur, yad idaṁ : suvarṇavarṇāḥ, <br>
mā tāvad aham anuttarāṁ samyaksaṁbodhim  
+
mā tāvad aham anuttarāṁ samyaksaṁbodhim <br>
abhisambudhyeyam.  
+
abhisambudhyeyam. <br>
  4. sacen me bhagavaṁs tasmin buddhakṣetre devānāṁ  
+
 4. sacen me bhagavaṁs tasmin buddhakṣetre devānāṁ <br>
ca manuṣyānāṁ ca nānātvaṁ prajñayetānyatra nāmasaṁketa-
+
ca manuṣyānāṁ ca nānātvaṁ prajñayetānyatra nāmasaṁketa-<br>
saṁvṛtivyavahāramātrā devā manuṣyā iti saṁkhyāgaṇanāto,  
+
saṁvṛtivyavahāramātrā devā manuṣyā iti saṁkhyāgaṇanāto, <br>
mā tāvad aham anuttarāṁ samyaksaṁbodhim abhisaṁbudhye-
+
mā tāvad aham anuttarāṁ samyaksaṁbodhim abhisaṁbudhye-<br>
yam.  
+
yam. <br>
  5. sacen me bhagavaṁs tasmin buddhakṣetre ye sattvāḥ  
+
 5. sacen me bhagavaṁs tasmin buddhakṣetre ye sattvāḥ <br>
pratyājātās te cet sarve na rddhivaśitā paramapāramitāprāptā  
+
pratyājātās te cet sarve na rddhivaśitā paramapāramitāprāptā <br>
bhaveyur, antaśa ekacittakṣaṇalavena buddhakṣetrakoṭīniyuta-
+
bhaveyur, antaśa ekacittakṣaṇalavena buddhakṣetrakoṭīniyuta-<br>
śatasahasrātikramaṇatayāpi, mā tāvad aham anuttarāṁ  
+
śatasahasrātikramaṇatayāpi, mā tāvad aham anuttarāṁ <br>
samyaksaṁbodhim abhisaṁbudhyeyam.  
+
samyaksaṁbodhim abhisaṁbudhyeyam. <br>
  6. sacen me bhagavaṁs tasmin buddhakṣetre ye sattvāḥ  
+
 6. sacen me bhagavaṁs tasmin buddhakṣetre ye sattvāḥ <br>
pratyājātā bhaveyus, te cet sarve na jātismarā syur, antaśaḥ  
+
pratyājātā bhaveyus, te cet sarve na jātismarā syur, antaśaḥ <br>
kalpakoṭīniyutaśatasahasrānusmaraṇatayāpi, mā tāvad aham  
+
kalpakoṭīniyutaśatasahasrānusmaraṇatayāpi, mā tāvad aham <br>
anuttarāṁ samyaksaṁbodhim abhisaṁbudhyeyam.  
+
anuttarāṁ samyaksaṁbodhim abhisaṁbudhyeyam. <br>
  7. sacen me bhagavaṁs tasmin buddhakṣetre ye sattvāḥ  
+
 7. sacen me bhagavaṁs tasmin buddhakṣetre ye sattvāḥ <br>
pratyājāyeraṁs, te sarve na divyasya cakṣuṣo lābhino bhaveyur,  
+
pratyājāyeraṁs, te sarve na divyasya cakṣuṣo lābhino bhaveyur, <br>
antaśo lokadhātukoṭīnayutaśatasahasrādarśanatayāpi, mā
+
antaśo lokadhātukoṭīnayutaśatasahasrādarśanatayāpi, mā<br>
 
+
<br>
p.12
+
p.12<br>
tāvad aham anuttarāṁ samyaksaṁbodhim abhisaṁbudhyeyam.  
+
tāvad aham anuttarāṁ samyaksaṁbodhim abhisaṁbudhyeyam. <br>
  8. sacen me bhagavaṁs tasmin buddhakṣetre ye  
+
 8. sacen me bhagavaṁs tasmin buddhakṣetre ye <br>
sattvāḥ pratyājāyeraṁs, te sarve na divyasya śrotrasya lābhino  
+
sattvāḥ pratyājāyeraṁs, te sarve na divyasya śrotrasya lābhino <br>
bhaveyur, antaśo buddhakṣetrakoṭīnayutaśatasahasrād api yugapat  
+
bhaveyur, antaśo buddhakṣetrakoṭīnayutaśatasahasrād api yugapat <br>
saddharmaśravaṇatayā, mā tāvad aham anuttarāṁ  
+
saddharmaśravaṇatayā, mā tāvad aham anuttarāṁ <br>
samyaksaṁbodhim abhisaṁbudhyeyam.
+
samyaksaṁbodhim abhisaṁbudhyeyam.<br>
  9. sacen me bhagavaṁs tasmin buddhakṣetre ye sattvāḥ  
+
 9. sacen me bhagavaṁs tasmin buddhakṣetre ye sattvāḥ <br>
pratyājāyeraṁs, te sarve na paracittajñānakovidā bhaveyur,  
+
pratyājāyeraṁs, te sarve na paracittajñānakovidā bhaveyur, <br>
antaśo buddhakṣetrakoṭīnayutaśatasahasraparyāpannānāṁ  
+
antaśo buddhakṣetrakoṭīnayutaśatasahasraparyāpannānāṁ <br>
sattvānāṁ cittacaritraparijñānatayā, mā tāvad aham anuttarāṁ  
+
sattvānāṁ cittacaritraparijñānatayā, mā tāvad aham anuttarāṁ <br>
samyaksaṁbodhim abhisaṁbudhyeyam.
+
samyaksaṁbodhim abhisaṁbudhyeyam.<br>
  10. sacen me bhagavaṁs tasmin buddhakṣetre ye  
+
 10. sacen me bhagavaṁs tasmin buddhakṣetre ye <br>
sattvāḥ pratyājāyeraṁs, teṣāṁ kācit parigrahasaṁjñotpadyetāntaśaḥ  
+
sattvāḥ pratyājāyeraṁs, teṣāṁ kācit parigrahasaṁjñotpadyetāntaśaḥ <br>
svaśarīre 'pi, mā tāvad aham anuttarāṁ samyaksaṁbodhim  
+
svaśarīre 'pi, mā tāvad aham anuttarāṁ samyaksaṁbodhim <br>
abhisaṁbudhyeyam.  
+
abhisaṁbudhyeyam. <br>
  11. sacen me bhagavaṁs tasmin buddhakṣetre ye sattvāḥ  
+
 11. sacen me bhagavaṁs tasmin buddhakṣetre ye sattvāḥ <br>
pratyājāyeraṁs, te sarve na niyatāḥ syur, yad idaṁ : samyaktve  
+
pratyājāyeraṁs, te sarve na niyatāḥ syur, yad idaṁ : samyaktve <br>
yāvan mahāparinirvāṇād, mā tāvad anuttarāṁ samyaksaṁbodhim  
+
yāvan mahāparinirvāṇād, mā tāvad anuttarāṁ samyaksaṁbodhim <br>
abhisaṁbudhyeyam.  
+
abhisaṁbudhyeyam. <br>
  12. sacen me bhagavaṁs tasmin buddhakṣetre 'nuttarāṁ  
+
 12. sacen me bhagavaṁs tasmin buddhakṣetre 'nuttarāṁ <br>
samyaksaṁbodhim abhisaṁbuddhasya, kaścid eva sattvaḥ  
+
samyaksaṁbodhim abhisaṁbuddhasya, kaścid eva sattvaḥ <br>
śrāvakānāṁ gaṇānām adhigacched, antaśas trisāhasra-
+
śrāvakānāṁ gaṇānām adhigacched, antaśas trisāhasra-<br>
mahāsāhasraparyāpannā api sarvasattvāḥ pratyekabuddhabhūtāḥ  
+
mahāsāhasraparyāpannā api sarvasattvāḥ pratyekabuddhabhūtāḥ <br>
kalpakoṭīniyutaśatasahasram api gaṇayanto, mā tāvad  
+
kalpakoṭīniyutaśatasahasram api gaṇayanto, mā tāvad <br>
aham anuttarāṁ samyaksaṁbodhim abhisaṁbudhyeyam.  
+
aham anuttarāṁ samyaksaṁbodhim abhisaṁbudhyeyam. <br>
  13. sacen me bhagavann anuttarāṁ samyaksaṁbodhim
+
 13. sacen me bhagavann anuttarāṁ samyaksaṁbodhim<br>
 
+
<br>
p.13
+
p.13<br>
abhisaṁbuddhasya, tasmin buddhakṣetre prāmāṇikī me prabhā  
+
abhisaṁbuddhasya, tasmin buddhakṣetre prāmāṇikī me prabhā <br>
bhaved, antaśo buddhakṣetrakoṭīnayutaśatasahasrapramāṇenāpi,  
+
bhaved, antaśo buddhakṣetrakoṭīnayutaśatasahasrapramāṇenāpi, <br>
mā tāvad aham anuttarāṁ samyaksaṁbodhim abhi-
+
mā tāvad aham anuttarāṁ samyaksaṁbodhim abhi-<br>
saṁbudhyeyam.  
+
saṁbudhyeyam. <br>
  14. sacen me bhagavaṁs tasmin buddhakṣetre 'nuttarāṁ  
+
 14. sacen me bhagavaṁs tasmin buddhakṣetre 'nuttarāṁ <br>
samyaksambodhim abhisaṁbuddhasya bodhiprāptasya,  
+
samyaksambodhim abhisaṁbuddhasya bodhiprāptasya, <br>
sattvānāṁ pramāṇīkṛtyam āyuṣpramānaṁ bhaved, anyatra  
+
sattvānāṁ pramāṇīkṛtyam āyuṣpramānaṁ bhaved, anyatra <br>
praṇidhānavaśena, mā tāvad aham anuttarāṁ samyaksaṁbodhim  
+
praṇidhānavaśena, mā tāvad aham anuttarāṁ samyaksaṁbodhim <br>
abhisaṁbudhyeyam.
+
abhisaṁbudhyeyam.<br>
  15. sacen me bhagavan bodhiprāptasyāyuṣpramāṇaṁ paryantīkṛtyaṁ  
+
 15. sacen me bhagavan bodhiprāptasyāyuṣpramāṇaṁ paryantīkṛtyaṁ <br>
bhaved, antaśaḥ kalpakoṭīnayutaśatasahasragaṇanayāpi,  
+
bhaved, antaśaḥ kalpakoṭīnayutaśatasahasragaṇanayāpi, <br>
mā tāvad aham anuttarāṁ samyaksaṁbodhim abhi-
+
mā tāvad aham anuttarāṁ samyaksaṁbodhim abhi-<br>
saṁbudhyeyam.
+
saṁbudhyeyam.<br>
  16. sacen me bhagavan bodhiprāptasya tasmin buddhakṣetre  
+
 16. sacen me bhagavan bodhiprāptasya tasmin buddhakṣetre <br>
sattvānām akuśalasya nāmadheyam api bhaven, mā  
+
sattvānām akuśalasya nāmadheyam api bhaven, mā <br>
tāvad aham anuttarāṁ samyaksaṁbodhim abhisaṁbudhyeyam.
+
tāvad aham anuttarāṁ samyaksaṁbodhim abhisaṁbudhyeyam.<br>
  17. sacen me bhagavan bodhiprāptasya, nāprameyeṣu  
+
 17. sacen me bhagavan bodhiprāptasya, nāprameyeṣu <br>
buddhakṣetreṣv aprameyāsaṁkhyeyā buddhā bhagavato nāmadheyaṁ  
+
buddhakṣetreṣv aprameyāsaṁkhyeyā buddhā bhagavato nāmadheyaṁ <br>
parikīrtayeyur, na varṇaṁ bhāṣeran, na praśaṁsām  
+
parikīrtayeyur, na varṇaṁ bhāṣeran, na praśaṁsām <br>
abhyudīrayeyur, na samudīrayeyur, mā tāvad aham anuttarāṁ  
+
abhyudīrayeyur, na samudīrayeyur, mā tāvad aham anuttarāṁ <br>
samyaksaṁbodhim abhisaṁbudhyeyam.
+
samyaksaṁbodhim abhisaṁbudhyeyam.<br>
  18. sacen me bhagavan bodhiprāptasya, ye sattvā anyeṣu  
+
 18. sacen me bhagavan bodhiprāptasya, ye sattvā anyeṣu <br>
lokadhātuṣv anuttarāyāḥ samyaksaṁbodheś cittam utpādya,  
+
lokadhātuṣv anuttarāyāḥ samyaksaṁbodheś cittam utpādya, <br>
mama nāmadheyaṁ śrutvā, prasannacittā mām anusmareyus,  
+
mama nāmadheyaṁ śrutvā, prasannacittā mām anusmareyus, <br>
teṣāṁ ced ahaṁ maraṇakālasamaye pratyupasthite bhikṣusaṁgha-
+
teṣāṁ ced ahaṁ maraṇakālasamaye pratyupasthite bhikṣusaṁgha-<br>
parivṛtaḥ puraskṛto na puratas tiṣṭheyam, yad  
+
parivṛtaḥ puraskṛto na puratas tiṣṭheyam, yad <br>
idaṁ : cittāvikṣepatāyai, mā tāvad aham anuttarāṁ samyaksaṁbodhim  
+
idaṁ : cittāvikṣepatāyai, mā tāvad aham anuttarāṁ samyaksaṁbodhim <br>
 
+
<br>
p.14
+
p.14<br>
abhisaṁbudhyeyam.
+
abhisaṁbudhyeyam.<br>
  19. sacen me bhagavan bodhiprāptasyāprameyāsaṁkhyeyeṣu  
+
 19. sacen me bhagavan bodhiprāptasyāprameyāsaṁkhyeyeṣu <br>
buddhakṣetreṣu ye sattvāḥ mama nāmadheyaṁ śrutvā,  
+
buddhakṣetreṣu ye sattvāḥ mama nāmadheyaṁ śrutvā, <br>
tatra buddhakṣetre cittaṁ preṣayeyur, upapattaye kuśalamūlāni  
+
tatra buddhakṣetre cittaṁ preṣayeyur, upapattaye kuśalamūlāni <br>
ca pariṇāmayeyus, te ca tatra buddhakṣetre nopapadyeran,  
+
ca pariṇāmayeyus, te ca tatra buddhakṣetre nopapadyeran, <br>
antaśo daśabhiś cittotpādaparivartaiḥ, sthāpayitvānantaryakāriṇaḥ  
+
antaśo daśabhiś cittotpādaparivartaiḥ, sthāpayitvānantaryakāriṇaḥ <br>
saddharmapratikṣepāvaraṇāvṛtāṁś ca sattvān, mā  
+
saddharmapratikṣepāvaraṇāvṛtāṁś ca sattvān, mā <br>
tāvad aham anuttarāṁ samyaksaṁbodhim abhisaṁbudhyeyam.
+
tāvad aham anuttarāṁ samyaksaṁbodhim abhisaṁbudhyeyam.<br>
  20. sacen me bhagavan bodhiprāptasya, tatra buddhakṣetre  
+
 20. sacen me bhagavan bodhiprāptasya, tatra buddhakṣetre <br>
bodhisattvāḥ pratyājāyeran, te sarve na dvātriṁśatā  
+
bodhisattvāḥ pratyājāyeran, te sarve na dvātriṁśatā <br>
mahāpuruṣalakṣaṇaiḥ samanvāgatā bhaveyur, mā tāvad  
+
mahāpuruṣalakṣaṇaiḥ samanvāgatā bhaveyur, mā tāvad <br>
aham anuttarāṁ samyaksaṁbodhim abhisaṁbudhyeyam.
+
aham anuttarāṁ samyaksaṁbodhim abhisaṁbudhyeyam.<br>
  21. sacen me bhagavan bodhiprāptasya, tatra buddhakṣetre  
+
 21. sacen me bhagavan bodhiprāptasya, tatra buddhakṣetre <br>
ye sattvāḥ pratyājātā bhaveyus, te sarve naikajātibaddhāḥ  
+
ye sattvāḥ pratyājātā bhaveyus, te sarve naikajātibaddhāḥ <br>
syur anuttarāyāṁ samyaksaṁbodhau, sthāpayitvā praṇidhānaviśeṣāṁs  
+
syur anuttarāyāṁ samyaksaṁbodhau, sthāpayitvā praṇidhānaviśeṣāṁs <br>
teṣām eva bodhisattvānāṁ mahāsattvānāṁ, mahā-
+
teṣām eva bodhisattvānāṁ mahāsattvānāṁ, mahā-<br>
saṁnāhasaṁnaddhānāṁ, sarvalokārthasaṁnaddhānāṁ, sarva-
+
saṁnāhasaṁnaddhānāṁ, sarvalokārthasaṁnaddhānāṁ, sarva-<br>
lokārthābhiyuktānāṁ, sarvalokaparinirvāpitābhiyuktānāṁ,  
+
lokārthābhiyuktānāṁ, sarvalokaparinirvāpitābhiyuktānāṁ, <br>
sarvalokadhātuṣu bodhisattvacaryāṁ caritukāmānāṁ, sarva-
+
sarvalokadhātuṣu bodhisattvacaryāṁ caritukāmānāṁ, sarva-<br>
buddhān satkartukāmānāṁ, gaṅgānadīvālukasamān sattvān  
+
buddhān satkartukāmānāṁ, gaṅgānadīvālukasamān sattvān <br>
anuttarāyāṁ samyaksaṁbodhau pratiṣṭhāpakānāṁ, bhūyaś cottari-
+
anuttarāyāṁ samyaksaṁbodhau pratiṣṭhāpakānāṁ, bhūyaś cottari-<br>
caryābhimukhānāṁ samantabhadracaryāniyatānāṁ, mā  
+
caryābhimukhānāṁ samantabhadracaryāniyatānāṁ, mā <br>
tāvad aham anuttarāṁ samyaksaṁbodhim abhisaṁbudhyeyam.
+
tāvad aham anuttarāṁ samyaksaṁbodhim abhisaṁbudhyeyam.<br>
  22. sacen me bhagavan bodhiprāptasya, tad-buddhakṣetre
+
 22. sacen me bhagavan bodhiprāptasya, tad-buddhakṣetre<br>
 
+
<br>
p.15
+
p.15<br>
ye bodhisattvāḥ pratyājātā bhaveyus, te sarva ekapurobhaktenānyāni  
+
ye bodhisattvāḥ pratyājātā bhaveyus, te sarva ekapurobhaktenānyāni <br>
buddhakṣetrāṇi gatvā, bahūni buddhaśatāni, bahūni  
+
buddhakṣetrāṇi gatvā, bahūni buddhaśatāni, bahūni <br>
buddhasahasrāṇi, bahūni buddhaśatasahasrāṇi, bahvīr  
+
buddhasahasrāṇi, bahūni buddhaśatasahasrāṇi, bahvīr <br>
buddhakoṭīr, yāvad bahūni buddhakoṭīniyutaśatasahasrāṇi, nopatiṣṭheran  
+
buddhakoṭīr, yāvad bahūni buddhakoṭīniyutaśatasahasrāṇi, nopatiṣṭheran <br>
sarvasukhopadhānair, yad idaṁ : buddhānubhāvena,  
+
sarvasukhopadhānair, yad idaṁ : buddhānubhāvena, <br>
mā tāvad aham anuttarāṁ samyaksaṁbodhim abhisaṁ-
+
mā tāvad aham anuttarāṁ samyaksaṁbodhim abhisaṁ-<br>
budhyeyam.
+
budhyeyam.<br>
  23. sacen me bhagavan bodhiprāptasya, tatra buddhakṣetre  
+
 23. sacen me bhagavan bodhiprāptasya, tatra buddhakṣetre <br>
ye bodhisattvā yathārūpair ākārair ākāṁkṣeyuḥ kuṣalamūlāny  
+
ye bodhisattvā yathārūpair ākārair ākāṁkṣeyuḥ kuṣalamūlāny <br>
avalopituṁ, yad idaṁ : suvarṇena vā, rajatena vā,  
+
avalopituṁ, yad idaṁ : suvarṇena vā, rajatena vā, <br>
maṇimuktāvaiḍūryaśaṅkhaśilāpravāḍasphaṭikamusālagalvālohita-
+
maṇimuktāvaiḍūryaśaṅkhaśilāpravāḍasphaṭikamusālagalvālohita-<br>
muktāśmagarbhādibhir vānyatamānyatamaiḥ sarvaratnair  
+
muktāśmagarbhādibhir vānyatamānyatamaiḥ sarvaratnair <br>
vā, sarvapuṣpagandhamālyavilepanacūrṇacīvaracchatra-
+
vā, sarvapuṣpagandhamālyavilepanacūrṇacīvaracchatra-<br>
dhvajapatākāpradīpair vā, sarvanṛtyagītavādyair vā, teṣāṁ  
+
dhvajapatākāpradīpair vā, sarvanṛtyagītavādyair vā, teṣāṁ <br>
cet tathārūpā ākārāḥ sahacittotpādān na prādur bhaveyur,  
+
cet tathārūpā ākārāḥ sahacittotpādān na prādur bhaveyur, <br>
mā tāvad aham anuttarāṁ samyaksaṁbodhim abhisaṁbudhye-
+
mā tāvad aham anuttarāṁ samyaksaṁbodhim abhisaṁbudhye-<br>
yam.
+
yam.<br>
  24. sacen me bhagavan bodhiprāptasya, tatra buddhakṣetre  
+
 24. sacen me bhagavan bodhiprāptasya, tatra buddhakṣetre <br>
ye sattvāḥ pratyājātā bhaveyus, te sarve na sarvajñatāsahagatāṁ  
+
ye sattvāḥ pratyājātā bhaveyus, te sarve na sarvajñatāsahagatāṁ <br>
dharmāṁ kathām kathayeyur, mā tāvad aham anuttarāṁ  
+
dharmāṁ kathām kathayeyur, mā tāvad aham anuttarāṁ <br>
samyaksaṁbodhim abhisaṁbudhyeyam.
+
samyaksaṁbodhim abhisaṁbudhyeyam.<br>
  25. sacen me bhagavan bodhiprāptasya, tatra buddhakṣetre  
+
 25. sacen me bhagavan bodhiprāptasya, tatra buddhakṣetre <br>
bodhisattvānām evaṁ cittam utpādyeta, yan nv ihaiva  
+
bodhisattvānām evaṁ cittam utpādyeta, yan nv ihaiva <br>
vayaṁ lokadhātau sthitvāprameyāsaṁkhyeyeṣu buddhakṣetreṣu  
+
vayaṁ lokadhātau sthitvāprameyāsaṁkhyeyeṣu buddhakṣetreṣu <br>
buddhān bhagavataḥ satkuryāmo gurukuryāmo mānayemaḥ  
+
buddhān bhagavataḥ satkuryāmo gurukuryāmo mānayemaḥ <br>
 
+
<br>
p.16
+
p.16<br>
pūjayemaḥ, yad idaṁ : cīvarapiṇḍapātaśayanāsanaglāna-
+
pūjayemaḥ, yad idaṁ : cīvarapiṇḍapātaśayanāsanaglāna-<br>
pratyayabhaiṣajyapariṣkāraiḥ puṣpadhūpagandhamālyavilepana-
+
pratyayabhaiṣajyapariṣkāraiḥ puṣpadhūpagandhamālyavilepana-<br>
cūrṇacīvaracchatradhvajapatākābhir nānāvidhanṛttagītavādita-
+
cūrṇacīvaracchatradhvajapatākābhir nānāvidhanṛttagītavādita-<br>
ratnavarṣair iti, teṣāṁ cet te buddhā bhagavantaḥ sahacittotpādān  
+
ratnavarṣair iti, teṣāṁ cet te buddhā bhagavantaḥ sahacittotpādān <br>
tan na pratigṛhṇīyur, yad idam : anukampām upādāya,  
+
tan na pratigṛhṇīyur, yad idam : anukampām upādāya, <br>
mā tāvad aham anuttarāṁ samyaksaṁbodhim abhisaṁ-
+
mā tāvad aham anuttarāṁ samyaksaṁbodhim abhisaṁ-<br>
budhyeyam.
+
budhyeyam.<br>
  26. sacen me bhagavan bodhiprāptasya, tad-buddhakṣetre  
+
 26. sacen me bhagavan bodhiprāptasya, tad-buddhakṣetre <br>
ye bodhisattvāḥ pratyājātā bhaveyus, te sarve na nārāyaṇa-
+
ye bodhisattvāḥ pratyājātā bhaveyus, te sarve na nārāyaṇa-<br>
vajrasaṁhananātmabhāvasthāmapratilabdhā bhaveyur,  
+
vajrasaṁhananātmabhāvasthāmapratilabdhā bhaveyur, <br>
mā tāvad aham anuttarāṁ samyaksaṁbodhim abhisaṁbudhye-
+
mā tāvad aham anuttarāṁ samyaksaṁbodhim abhisaṁbudhye-<br>
yam.
+
yam.<br>
  27. sacen me bhagavan bodhiprāptasya, tatra buddhakṣetre  
+
 27. sacen me bhagavan bodhiprāptasya, tatra buddhakṣetre <br>
kaścit sattvo 'laṁkārasya varṇaparyantam anugṛhṇīyād,  
+
kaścit sattvo 'laṁkārasya varṇaparyantam anugṛhṇīyād, <br>
antaśo na divyenāpi cakṣuṣaivaṁvarṇam evaṁvibhūtir iti  
+
antaśo na divyenāpi cakṣuṣaivaṁvarṇam evaṁvibhūtir iti <br>
buddhakṣetram iti nānāvarṇatāṁ saṁjānīyān, mā tāvad aham  
+
buddhakṣetram iti nānāvarṇatāṁ saṁjānīyān, mā tāvad aham <br>
anuttarāṁ samyaksaṁbodhim abhisaṁbudhyeyam.
+
anuttarāṁ samyaksaṁbodhim abhisaṁbudhyeyam.<br>
  28. sacen me bhagavan bodhiprāptasya, tatra buddhakṣetre  
+
 28. sacen me bhagavan bodhiprāptasya, tatra buddhakṣetre <br>
yaḥ sarvaparīttakuśalamūlo bodhisattvaḥ sa ṣoḍaśayojana-
+
yaḥ sarvaparīttakuśalamūlo bodhisattvaḥ sa ṣoḍaśayojana-<br>
śatocchritam udāravarṇabodhivṛkṣaṁ na saṁjānīyān, mā  
+
śatocchritam udāravarṇabodhivṛkṣaṁ na saṁjānīyān, mā <br>
tāvad aham anuttarāṁ samyaksaṁbodhim abhisaṁbudhye-
+
tāvad aham anuttarāṁ samyaksaṁbodhim abhisaṁbudhye-<br>
yam.
+
yam.<br>
  29. sacen me bhagavan bodhiprāptasya, tatra buddhakṣetre  
+
 29. sacen me bhagavan bodhiprāptasya, tatra buddhakṣetre <br>
 
+
<br>
p.17
+
p.17<br>
kasyacit sattvasyoddeśo vā svādhyāyo vā kartavyaḥ syān,  
+
kasyacit sattvasyoddeśo vā svādhyāyo vā kartavyaḥ syān, <br>
na te sarve pratisaṁvitprāptā bhaveyur, mā tāvad aham  
+
na te sarve pratisaṁvitprāptā bhaveyur, mā tāvad aham <br>
anuttarāṁ samyaksaṁbodhim abhisaṁbudhyeyam.
+
anuttarāṁ samyaksaṁbodhim abhisaṁbudhyeyam.<br>
  30. sacen me bhagavan bodhiprāptasya, naivaṁprabhāsvaraṁ  
+
 30. sacen me bhagavan bodhiprāptasya, naivaṁprabhāsvaraṁ <br>
tad buddhakṣetraṁ bhaved, yatra samantād aprame-
+
tad buddhakṣetraṁ bhaved, yatra samantād aprame-<br>
yāsaṁkhyeyācintyātulyāparimāṇāni buddhakṣetrāṇi saṁdṛśyeran,  
+
yāsaṁkhyeyācintyātulyāparimāṇāni buddhakṣetrāṇi saṁdṛśyeran, <br>
tad yathāpi nāma suparimṛṣṭa ādarśamaṇḍale mukhamaṇḍalaṁ,  
+
tad yathāpi nāma suparimṛṣṭa ādarśamaṇḍale mukhamaṇḍalaṁ, <br>
mā tāvad aham anuttarāṁ samyaksaṁbodhim  
+
mā tāvad aham anuttarāṁ samyaksaṁbodhim <br>
abhisaṁbudhyeyam.
+
abhisaṁbudhyeyam.<br>
  31. sacen me bhagavan bodhiprāptasya, tatra buddhakṣetre  
+
 31. sacen me bhagavan bodhiprāptasya, tatra buddhakṣetre <br>
dharaṇitalam upādāya, yāvad antarīkṣād, devamanṣyavi-
+
dharaṇitalam upādāya, yāvad antarīkṣād, devamanṣyavi-<br>
ṣayātikrāntasyābhijātasya dhūpasya tathāgatasya bodhisattvasya  
+
ṣayātikrāntasyābhijātasya dhūpasya tathāgatasya bodhisattvasya <br>
pūjā pratyahaṁ sarvaratnamayāni nānāsurabhigandhaghaṭikāśata-
+
pūjā pratyahaṁ sarvaratnamayāni nānāsurabhigandhaghaṭikāśata-<br>
sahasrāṇi sadā nirdhūpitāny eva na syur, mā tāvad  
+
sahasrāṇi sadā nirdhūpitāny eva na syur, mā tāvad <br>
aham anuttarāṁ samyaksaṁbodhim abhisaṁbudhyeyam.
+
aham anuttarāṁ samyaksaṁbodhim abhisaṁbudhyeyam.<br>
  32. sacen me bhagavan bodhiprāptasya, tatra buddhakṣetre  
+
 32. sacen me bhagavan bodhiprāptasya, tatra buddhakṣetre <br>
na sadābhipraviṣṭāny eva sugandhinānāratnapuṣpavarṣāṇi,  
+
na sadābhipraviṣṭāny eva sugandhinānāratnapuṣpavarṣāṇi, <br>
sadā pravāditāś ca manojñasvarā vādyameghā na syur,  
+
sadā pravāditāś ca manojñasvarā vādyameghā na syur, <br>
mā tāvad aham anuttarāṁ samyaksaṁbodhim abhisaṁbudhye-
+
mā tāvad aham anuttarāṁ samyaksaṁbodhim abhisaṁbudhye-<br>
yam.
+
yam.<br>
  33. sacen me bhagavan bodhiprāptasya, ye sattvā apra-
+
 33. sacen me bhagavan bodhiprāptasya, ye sattvā apra-<br>
meyāsaṁkhyeyācintyātulyeṣu lokadhātuṣv ābhayā sphuṭā bhaveyus,  
+
meyāsaṁkhyeyācintyātulyeṣu lokadhātuṣv ābhayā sphuṭā bhaveyus, <br>
te sarve na devamanuṣyasamatikrāntena sukhena samanvāgatā  
+
te sarve na devamanuṣyasamatikrāntena sukhena samanvāgatā <br>
 
+
<br>
p.18
+
p.18<br>
bhaveyur, mā tāvad aham anuttarāṁ samyaksaṁbodhim  
+
bhaveyur, mā tāvad aham anuttarāṁ samyaksaṁbodhim <br>
abhisaṁbudhyeyam.
+
abhisaṁbudhyeyam.<br>
  34. sacen me bhagavan bodhiprāptasya, samantāc cāpra-
+
 34. sacen me bhagavan bodhiprāptasya, samantāc cāpra-<br>
meyāsaṁkhyeyācintyātulyāparimāṇeṣu buddhakṣetreṣu bodhisattvā  
+
meyāsaṁkhyeyācintyātulyāparimāṇeṣu buddhakṣetreṣu bodhisattvā <br>
mama nāmādheyaṁ śrutvā, tac-chravaṇasahagatena 
+
mama nāmādheyaṁ śrutvā, tac-chravaṇasahagatena <br>
kuśalamūlena jātivyavṛttāḥ santo, na dhāraṇīpratilabdhā  
+
kuśalamūlena jātivyavṛttāḥ santo, na dhāraṇīpratilabdhā <br>
bhaveyur, yāvad bodhimaṇḍaparyantam iti, mā tāvad aham  
+
bhaveyur, yāvad bodhimaṇḍaparyantam iti, mā tāvad aham <br>
anuttarāṁ samyaksaṁbodhim abhisaṁbudhyeyam.
+
anuttarāṁ samyaksaṁbodhim abhisaṁbudhyeyam.<br>
  35. sacen me bhagavan bodhiprāptasya, samantād aprame-
+
 35. sacen me bhagavan bodhiprāptasya, samantād aprame-<br>
yāsaṁkhyeyācintyātulyāparimāneṣu buddhakṣetreṣu yāḥ striyo  
+
yāsaṁkhyeyācintyātulyāparimāneṣu buddhakṣetreṣu yāḥ striyo <br>
mama nāmadheyaṁ śrutvā, prasādaṁ saṁjanayeyur, bodhicittaṁ  
+
mama nāmadheyaṁ śrutvā, prasādaṁ saṁjanayeyur, bodhicittaṁ <br>
cotpādayeyuḥ, strībhāvaṁ ca vijugupsyeran, jātivyativṛttāḥ  
+
cotpādayeyuḥ, strībhāvaṁ ca vijugupsyeran, jātivyativṛttāḥ <br>
samānāḥ saced dvitīyaṁ strībhāvaṁ pratilabheran,  
+
samānāḥ saced dvitīyaṁ strībhāvaṁ pratilabheran, <br>
mā tāvad aham anuttarāṁ samyaksaṁbodhim abhisaṁ-
+
mā tāvad aham anuttarāṁ samyaksaṁbodhim abhisaṁ-<br>
budhyeyam.
+
budhyeyam.<br>
  36. sacen me bhagavan bodhiprāptasya, samantād daśasu  
+
 36. sacen me bhagavan bodhiprāptasya, samantād daśasu <br>
dikṣv aprameyāsaṁkhyeyācintyātulyāparimāṇeṣu buddhakṣetreṣu  
+
dikṣv aprameyāsaṁkhyeyācintyātulyāparimāṇeṣu buddhakṣetreṣu <br>
ye bodhisattvā mama nāmadheyaṁ śrutvā, praṇipatya  
+
ye bodhisattvā mama nāmadheyaṁ śrutvā, praṇipatya <br>
pañcamaṇḍalanamaskāreṇa vandiṣyante, te bodhisattvacaryāṁ  
+
pañcamaṇḍalanamaskāreṇa vandiṣyante, te bodhisattvacaryāṁ <br>
caranto, na sadevakena lokena namasā satkṛtyeran, mā tāvad  
+
caranto, na sadevakena lokena namasā satkṛtyeran, mā tāvad <br>
aham anuttarāṁ samyaksaṁbodhim abhisaṁbudhyeyam.
+
aham anuttarāṁ samyaksaṁbodhim abhisaṁbudhyeyam.<br>
  37. sacen me bhagavan bodhiprāptasya, kasyacid bodhisattvasya  
+
 37. sacen me bhagavan bodhiprāptasya, kasyacid bodhisattvasya <br>
cīvaradhāvanaśoṣaṇasīvanarajanakarma kartavyaṁ bhaven,  
+
cīvaradhāvanaśoṣaṇasīvanarajanakarma kartavyaṁ bhaven, <br>
 
+
<br>
p.19
+
p.19<br>
na navanavābhijātacīvararatnaiḥ prāvṛtam evātmānaṁ  
+
na navanavābhijātacīvararatnaiḥ prāvṛtam evātmānaṁ <br>
saṁjānīyuḥ, sahacittotpādāt tathāgatasyājñānujñātair, mā  
+
saṁjānīyuḥ, sahacittotpādāt tathāgatasyājñānujñātair, mā <br>
tāvad aham anuttarāṁ samyaksaṁbodhim abhisaṁbudhyeyam.
+
tāvad aham anuttarāṁ samyaksaṁbodhim abhisaṁbudhyeyam.<br>
  38. sacen me bhagavan bodhiprāptasya, tatra buddhakṣetre  
+
 38. sacen me bhagavan bodhiprāptasya, tatra buddhakṣetre <br>
sahotpannāḥ sattvā naivaṁvidhaṁ sukhaṁ pratilabheraṁs,  
+
sahotpannāḥ sattvā naivaṁvidhaṁ sukhaṁ pratilabheraṁs, <br>
tad yathāpi nāma niṣparidāhasyārhato bhikṣos tṛtīyadhyāna-
+
tad yathāpi nāma niṣparidāhasyārhato bhikṣos tṛtīyadhyāna-<br>
samāpannasya, mā tāvad aham anuttarāṁ samyaksaṁbodhim  
+
samāpannasya, mā tāvad aham anuttarāṁ samyaksaṁbodhim <br>
abhisaṁbudhyeyam.
+
abhisaṁbudhyeyam.<br>
  39. sacen me bhagavan bodhiprāptasya, tatra buddhakṣetre  
+
 39. sacen me bhagavan bodhiprāptasya, tatra buddhakṣetre <br>
ye bodhisattvāḥ pratyajātās, te yathārūpaṁ buddhakṣetra-
+
ye bodhisattvāḥ pratyajātās, te yathārūpaṁ buddhakṣetra-<br>
guṇālaṁkāravyūham ākāṁkṣeyus, tathārūpaṁ nānā-
+
guṇālaṁkāravyūham ākāṁkṣeyus, tathārūpaṁ nānā-<br>
ratnavṛkṣebhyo na saṁjānīyur, mā tāvad aham anuttarāṁ  
+
ratnavṛkṣebhyo na saṁjānīyur, mā tāvad aham anuttarāṁ <br>
samyaksaṁbodhim abhisaṁbudhyeyam.
+
samyaksaṁbodhim abhisaṁbudhyeyam.<br>
  40. sacen me bhagavan bodhiprāptasya, taṁ mama nāmadheyaṁ  
+
 40. sacen me bhagavan bodhiprāptasya, taṁ mama nāmadheyaṁ <br>
śrutvānyabuddhakṣetropapannā bodhisattvā indriyabalavaikalpaṁ  
+
śrutvānyabuddhakṣetropapannā bodhisattvā indriyabalavaikalpaṁ <br>
nirgaccheyur, mā tāvad aham anuttarāṁ  
+
nirgaccheyur, mā tāvad aham anuttarāṁ <br>
samyaksaṁbodhim abhisaṁbudhyeyam.
+
samyaksaṁbodhim abhisaṁbudhyeyam.<br>
  41. sacen me bhagavan bodhiprāptasya, tad-anyabuddhakṣetra-
+
 41. sacen me bhagavan bodhiprāptasya, tad-anyabuddhakṣetra-<br>
sthā bodhisattvā mama nāmadheyaṁ śrutvā, sahaśravaṇān  
+
sthā bodhisattvā mama nāmadheyaṁ śrutvā, sahaśravaṇān <br>
na suvibhaktavatīṁ nāma samādhiṁ pratilabheran, yatra  
+
na suvibhaktavatīṁ nāma samādhiṁ pratilabheran, yatra <br>
samādhau sthitvā bodhisattvā ekakṣaṇavyatihāreṇāprameyā-
+
samādhau sthitvā bodhisattvā ekakṣaṇavyatihāreṇāprameyā-<br>
saṁkhyeyācintyātulyāparimāṇān buddhān bhagavataḥ  
+
saṁkhyeyācintyātulyāparimāṇān buddhān bhagavataḥ <br>
paśyanti, sa caiṣāṁ samādhir antarā vipranaśyen, mā tāvad  
+
paśyanti, sa caiṣāṁ samādhir antarā vipranaśyen, mā tāvad <br>
aham anuttarāṁ samyaksaṁbodhim abhisaṁbudhyeyam.
+
aham anuttarāṁ samyaksaṁbodhim abhisaṁbudhyeyam.<br>
 
+
<br>
p.20
+
p.20<br>
  42. sacen me bhagavan bodhiprāptasya, mama nāmadheyaṁ  
+
 42. sacen me bhagavan bodhiprāptasya, mama nāmadheyaṁ <br>
śrutvā, tac-chravaṇasahagatena kuśalamūlena sattvā  
+
śrutvā, tac-chravaṇasahagatena kuśalamūlena sattvā <br>
nābhijātakulopapattiṁ pratilabheran, yāvad bodhimaṇḍa-
+
nābhijātakulopapattiṁ pratilabheran, yāvad bodhimaṇḍa-<br>
paryantaṁ, mā tāvad aham anuttarāṁ samyaksaṁbodhim  
+
paryantaṁ, mā tāvad aham anuttarāṁ samyaksaṁbodhim <br>
abhisaṁbudhyeyam.
+
abhisaṁbudhyeyam.<br>
  43. sacen me bhagavan bodhiprāptasya, tad-anyeṣu buddhakṣetreṣu  
+
 43. sacen me bhagavan bodhiprāptasya, tad-anyeṣu buddhakṣetreṣu <br>
ye sattvā mama nāmadheyaṁ śrutvā, tac-chravaṇa-
+
ye sattvā mama nāmadheyaṁ śrutvā, tac-chravaṇa-<br>
sahagatena kuśalamūlena yāvad bodhiparyantaṁ na  
+
sahagatena kuśalamūlena yāvad bodhiparyantaṁ na <br>
sarve bodhisattvacaryāyāṁ prītiprāmodyakuśalamūlasamavadhāna-
+
sarve bodhisattvacaryāyāṁ prītiprāmodyakuśalamūlasamavadhāna-<br>
gatā bhaveyur, mā tāvad aham anuttarāṁ samyaksaṁbodhim  
+
gatā bhaveyur, mā tāvad aham anuttarāṁ samyaksaṁbodhim <br>
abhisaṁbudhyeyam.
+
abhisaṁbudhyeyam.<br>
  44. sacen me bhagavan bodhiprāptasya, sahanāmadheya-
+
 44. sacen me bhagavan bodhiprāptasya, sahanāmadheya-<br>
śravaṇāt tad-anyeṣu lokadhātuṣu bodhisattvā na samantānugataṁ  
+
śravaṇāt tad-anyeṣu lokadhātuṣu bodhisattvā na samantānugataṁ <br>
nāma samādhiṁ pratilabheran, yatra sthitvā bodhisattvā  
+
nāma samādhiṁ pratilabheran, yatra sthitvā bodhisattvā <br>
ekakṣaṇavyatihāreṇāprameyāsaṁkhyeyācintyāparimāṇān  
+
ekakṣaṇavyatihāreṇāprameyāsaṁkhyeyācintyāparimāṇān <br>
buddhān bhagavataḥ satkurvanti, sa caiṣāṁ samādhir antarād  
+
buddhān bhagavataḥ satkurvanti, sa caiṣāṁ samādhir antarād <br>
vipranaśyed, yāvad bodhimaṇḍaparyantaṁ, mā tāvad aham  
+
vipranaśyed, yāvad bodhimaṇḍaparyantaṁ, mā tāvad aham <br>
anuttarāṁ samyaksaṁbodhim abhisaṁbudhyeyam.
+
anuttarāṁ samyaksaṁbodhim abhisaṁbudhyeyam.<br>
  45. sacen me bhagavan bodhiprāptasya, tatra buddhakṣetre  
+
 45. sacen me bhagavan bodhiprāptasya, tatra buddhakṣetre <br>
ye bodhisattvāḥ pratyājātā bhaveyus, te yathārūpāṁ dharmadeśanām  
+
ye bodhisattvāḥ pratyājātā bhaveyus, te yathārūpāṁ dharmadeśanām <br>
ākāṁkṣeyuḥ, śrotum tathārupāṁ sahacittotpādān  
+
ākāṁkṣeyuḥ, śrotum tathārupāṁ sahacittotpādān <br>
 
+
<br>
p.21
+
p.21<br>
na śṛṇuyur, mā tāvad aham anuttarāṁ samyaksaṁbodhim  
+
na śṛṇuyur, mā tāvad aham anuttarāṁ samyaksaṁbodhim <br>
abhisaṁbudhyeyam
+
abhisaṁbudhyeyam<br>
  46. sacen me bhagavan bodhiprāptasya, tatra buddhakṣetre  
+
 46. sacen me bhagavan bodhiprāptasya, tatra buddhakṣetre <br>
tad-anyeṣu buddhakṣetreṣu ye bodhisattvā mama nāmadheyaṁ  
+
tad-anyeṣu buddhakṣetreṣu ye bodhisattvā mama nāmadheyaṁ <br>
śṛṇuyur, yas te sahanāmadheyaśravaṇān nāvaivarttikā  
+
śṛṇuyur, yas te sahanāmadheyaśravaṇān nāvaivarttikā <br>
bhaveyur anuttarāyāḥ samyaksaṁbodher, mā tāvad aham  
+
bhaveyur anuttarāyāḥ samyaksaṁbodher, mā tāvad aham <br>
anuttarāṁ samyaksaṁbodhim abhisaṁbudhyeyam.  
+
anuttarāṁ samyaksaṁbodhim abhisaṁbudhyeyam. <br>
  47. sacen me bhagavan bodhiprāptasya, tatra buddhakṣetre  
+
 47. sacen me bhagavan bodhiprāptasya, tatra buddhakṣetre <br>
ye bodhisattvā mama nāmadheyaṁ śṛṇuyus, te sahanāmadheya-
+
ye bodhisattvā mama nāmadheyaṁ śṛṇuyus, te sahanāmadheya-<br>
śravaṇān na prathamadvitīyatṛtīyāḥ kṣāntīḥ pratilabheran,  
+
śravaṇān na prathamadvitīyatṛtīyāḥ kṣāntīḥ pratilabheran, <br>
nāvaivarttiko bhaved buddhadharmebhyo, mā tāvad  
+
nāvaivarttiko bhaved buddhadharmebhyo, mā tāvad <br>
aham anuttarāṁ samyaksaṁbodhim abhisaṁbudhyeyam.
+
aham anuttarāṁ samyaksaṁbodhim abhisaṁbudhyeyam.<br>
  atha khalv ānanda sa dharmākaro bhikṣur imān evaṁrūpān  
+
 atha khalv ānanda sa dharmākaro bhikṣur imān evaṁrūpān <br>
praṇidhānaviśeṣān nirdiśya, tasyāṁ velāyāṁ buddhānubhāvenemā  
+
praṇidhānaviśeṣān nirdiśya, tasyāṁ velāyāṁ buddhānubhāvenemā <br>
gāthā abhāṣata :
+
gāthā abhāṣata :<br>
    saci mi imi viśiṣṭa naikarūpā  
+
  saci mi imi viśiṣṭa naikarūpā <br>
    varapraṇidhāna siyā khu bodhiprāpte,  
+
  varapraṇidhāna siyā khu bodhiprāpte, <br>
    ma ahu siya narendra sattvasāro,  
+
  ma ahu siya narendra sattvasāro, <br>
    daśabaladhāri atulyadakṣiṇīyaḥ (1)
+
  daśabaladhāri atulyadakṣiṇīyaḥ (1)<br>
    saci mi siya na kṣetra evarūpaṁ  
+
  saci mi siya na kṣetra evarūpaṁ <br>
    bahu adhanāna prabhūta divyacitraṁ,  
+
  bahu adhanāna prabhūta divyacitraṁ, <br>
    sukhi na narakamaya duḥkhaprāpto,  
+
  sukhi na narakamaya duḥkhaprāpto, <br>
    ma ahu siyā ratano narāṇa rājā. (2)
+
  ma ahu siyā ratano narāṇa rājā. (2)<br>
    saci mi upagatasya bodhimaṇḍaṁ,  
+
  saci mi upagatasya bodhimaṇḍaṁ, <br>
    daśadiśi pravraji nāmadheyu kṣipraṁ  
+
  daśadiśi pravraji nāmadheyu kṣipraṁ <br>
 
+
<br>
p.22
+
p.22<br>
    pṛthu bahava anantabuddhakṣetrāṁ,  
+
  pṛthu bahava anantabuddhakṣetrāṁ, <br>
    ma ahu siyā balaprāptu lokanātha. (3)
+
  ma ahu siyā balaprāptu lokanātha. (3)<br>
    saci khu ahu rameya kāmabhogāṁ,  
+
  saci khu ahu rameya kāmabhogāṁ, <br>
    smṛtimatigatiyā vihīnu santaḥ,  
+
  smṛtimatigatiyā vihīnu santaḥ, <br>
    atulaśiva sameyamāṇa bodhi,  
+
  atulaśiva sameyamāṇa bodhi, <br>
    ma ahu siyā balaprāptu śāstu loke. (4)
+
  ma ahu siyā balaprāptu śāstu loke. (4)<br>
    vipulaprabha atulyananta nāthā  
+
  vipulaprabha atulyananta nāthā <br>
    diśi vidiśi sphuri sarvabuddhakṣetrāṁ,  
+
  diśi vidiśi sphuri sarvabuddhakṣetrāṁ, <br>
    rāga praśami praśamiya sarvadoṣamohāṁ,  
+
  rāga praśami praśamiya sarvadoṣamohāṁ, <br>
    narakagatismi praśāmi dhūmaketuṁ. (5)
+
  narakagatismi praśāmi dhūmaketuṁ. (5)<br>
    jāniya suruciraṁ viśālanetraṁ,  
+
  jāniya suruciraṁ viśālanetraṁ, <br>
    vidhuniya sarvanarāṇa andhakāram,  
+
  vidhuniya sarvanarāṇa andhakāram, <br>
    apaniya suna akṣaṇān aśeṣān,  
+
  apaniya suna akṣaṇān aśeṣān, <br>
    upaniya svargapathān anantatejā. (6)
+
  upaniya svargapathān anantatejā. (6)<br>
    na tapati nabha candrasūrya-ābhā  
+
  na tapati nabha candrasūrya-ābhā <br>
    maṇigaṇa agniprabhā va devatānāṁ,  
+
  maṇigaṇa agniprabhā va devatānāṁ, <br>
    abhibhavati narendra-ābha sarvān  
+
  abhibhavati narendra-ābha sarvān <br>
    purimacariṁ pariśuddha ācaritvā. (7)
+
  purimacariṁ pariśuddha ācaritvā. (7)<br>
    puruṣavaru nidhāna duḥkhitānāṁ,  
+
  puruṣavaru nidhāna duḥkhitānāṁ, <br>
    diśi vidiśāsu na asti evarūpā.
+
  diśi vidiśāsu na asti evarūpā.<br>
    kuśalaśatasahasra sarva pūrṇā,  
+
  kuśalaśatasahasra sarva pūrṇā, <br>
    parṣagato nadi buddhasiṁhanadaṁ. (8)
+
  parṣagato nadi buddhasiṁhanadaṁ. (8)<br>
    purimajina svayaṁbhu satkaritvā,  
+
  purimajina svayaṁbhu satkaritvā, <br>
    vratatapakoṭi caritva aprameyāṁ,  
+
  vratatapakoṭi caritva aprameyāṁ, <br>
    pravara vara samesti jñānaskandhaṁ,  
+
  pravara vara samesti jñānaskandhaṁ, <br>
    praṇidhibalaṁ paripūrṇa sattvasāro. (9)
+
  praṇidhibalaṁ paripūrṇa sattvasāro. (9)<br>
 
+
<br>
p.23
+
p.23<br>
    yathā bhagavan asaṅgajñānadarśī,  
+
  yathā bhagavan asaṅgajñānadarśī, <br>
    trividha prajānati saṁskṛtaṁ narendraḥ.
+
  trividha prajānati saṁskṛtaṁ narendraḥ.<br>
    aham api siya tulyadakṣiṇīyo,  
+
  aham api siya tulyadakṣiṇīyo, <br>
    viduḥ pravaro naranāyako narāṇāṁ. (10)
+
  viduḥ pravaro naranāyako narāṇāṁ. (10)<br>
    saci mi ayu narendra evarūpā  
+
  saci mi ayu narendra evarūpā <br>
    praṇidhi samṛdhyati bodhi prāpuṇitvā,  
+
  praṇidhi samṛdhyati bodhi prāpuṇitvā, <br>
    calatu ayu sahasralokadhātūṁ  
+
  calatu ayu sahasralokadhātūṁ <br>
    kusumu pravarṣa nabhātu devasaṁghān. (11)
+
  kusumu pravarṣa nabhātu devasaṁghān. (11)<br>
    pracalita vasudhā pravarṣi puṣpāḥ,  
+
  pracalita vasudhā pravarṣi puṣpāḥ, <br>
    tūryaśatā gagane tha saṁpraṇeduḥ.  
+
  tūryaśatā gagane tha saṁpraṇeduḥ. <br>
    divyaruciracandanasya cūrṇā,  
+
  divyaruciracandanasya cūrṇā, <br>
    abhikiri caiva bhaviṣyi loki buddha, iti. (12)
+
  abhikiri caiva bhaviṣyi loki buddha, iti. (12)<br>
  evaṁrūpayānanda praṇidhisaṁpadā sa dharmākaro bhikṣur  
+
 evaṁrūpayānanda praṇidhisaṁpadā sa dharmākaro bhikṣur <br>
bodhisattvo mahāsattvaḥ samanvāgato 'bhūt. evaṁrūpayā  
+
bodhisattvo mahāsattvaḥ samanvāgato 'bhūt. evaṁrūpayā <br>
cānanda praṇidhisaṁpadā alpakā bodhisattvāḥ samanvāgatāḥ.  
+
cānanda praṇidhisaṁpadā alpakā bodhisattvāḥ samanvāgatāḥ. <br>
alpakānāṁ caivaṁrūpāṇāṁ praṇidhīnāṁ loke prādurbhāvo  
+
alpakānāṁ caivaṁrūpāṇāṁ praṇidhīnāṁ loke prādurbhāvo <br>
bhavati, parīttānāṁ na punaḥ sarvaśo nāsti.
+
bhavati, parīttānāṁ na punaḥ sarvaśo nāsti.<br>
  sa khalu punar ānanda dharmākaro bhikṣus tasya bhagavato  
+
 sa khalu punar ānanda dharmākaro bhikṣus tasya bhagavato <br>
lokeśvararājasya tathāgatasya purataḥ, sadevakasya lokasya  
+
lokeśvararājasya tathāgatasya purataḥ, sadevakasya lokasya <br>
samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ  
+
samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ <br>
prajāyāḥ sadevamānuṣāsurāyāḥ purata, imān evaṁrūpān praṇidhiviśeṣān  
+
prajāyāḥ sadevamānuṣāsurāyāḥ purata, imān evaṁrūpān praṇidhiviśeṣān <br>
nirdiśya, yathābhūtaṁ pratijñāpratipattisthito  
+
nirdiśya, yathābhūtaṁ pratijñāpratipattisthito <br>
'bhūt. sa imām evaṁrūpāṁ buddhakṣetrapariśuddhiṁ buddhakṣetra-
+
'bhūt. sa imām evaṁrūpāṁ buddhakṣetrapariśuddhiṁ buddhakṣetra-<br>
māhātmyaṁ buddhakṣetrodāratāṁ samudānayan, bodhisattvacaryāṁ  
+
māhātmyaṁ buddhakṣetrodāratāṁ samudānayan, bodhisattvacaryāṁ <br>
caran, aprameyāsaṁkhyeyācintyātulyāmāpyāparimāṇānabhilāpyāni  
+
caran, aprameyāsaṁkhyeyācintyātulyāmāpyāparimāṇānabhilāpyāni <br>
 
+
<br>
p.24
+
p.24<br>
varṣakoṭīnayutāśatasahasrāṇi na jātu  
+
varṣakoṭīnayutāśatasahasrāṇi na jātu <br>
kāmavyāpādavihiṁsāvitarkā vitarkitavān, na jātu kāmavyāpāda-
+
kāmavyāpādavihiṁsāvitarkā vitarkitavān, na jātu kāmavyāpāda-<br>
vihiṁsāsaṁjñā utpāditavān, na jātu rūpaśabdagandharasa-
+
vihiṁsāsaṁjñā utpāditavān, na jātu rūpaśabdagandharasa-<br>
spraṣṭavyasaṁjñā utpāditavān. sa daharo manohara eva  
+
spraṣṭavyasaṁjñā utpāditavān. sa daharo manohara eva <br>
surato 'bhūt ; sukhasaṁvāso, 'dhivāsanajātīyaḥ, subharaḥ, supoṣo,  
+
surato 'bhūt ; sukhasaṁvāso, 'dhivāsanajātīyaḥ, subharaḥ, supoṣo, <br>
'lpecchasaṁtuṣṭaḥ, pravivikto, 'duṣṭo, 'mūḍho, 'vaṅko,  
+
'lpecchasaṁtuṣṭaḥ, pravivikto, 'duṣṭo, 'mūḍho, 'vaṅko, <br>
'jihmo, 'śatho, 'māyāvī, sukhilo, madhuraḥ, priyālāpo, nityābhiyuktaḥ  
+
'jihmo, 'śatho, 'māyāvī, sukhilo, madhuraḥ, priyālāpo, nityābhiyuktaḥ <br>
śukladharmaparyeṣṭau ; anikṣiptadhuraḥ, sarvasattvānām  
+
śukladharmaparyeṣṭau ; anikṣiptadhuraḥ, sarvasattvānām <br>
arthāya mahāpraṇidhānaṁ samudānītavān ; buddhadharma-
+
arthāya mahāpraṇidhānaṁ samudānītavān ; buddhadharma-<br>
saṁghācāryopādhyāyakalyāṇamitrasagauravo ; nityasaṁnaddho  
+
saṁghācāryopādhyāyakalyāṇamitrasagauravo ; nityasaṁnaddho <br>
bodhisattvacaryāyām ; ārjavo, mārdavo, 'kuhako,  
+
bodhisattvacaryāyām ; ārjavo, mārdavo, 'kuhako, <br>
nilapako, guṇavān, pūrvaṁgamaḥ sarvasattvakuśaladharmasamādāpanatāyai ;
+
nilapako, guṇavān, pūrvaṁgamaḥ sarvasattvakuśaladharmasamādāpanatāyai ;<br>
śūnyatānimittāpraṇihitānabhisaṁskārānutpādavihāravihārī ;  
+
śūnyatānimittāpraṇihitānabhisaṁskārānutpādavihāravihārī ; <br>
nirmāṇaḥ svārakṣitavākyaś cābhūt. bodhisattvacaryāṁ  
+
nirmāṇaḥ svārakṣitavākyaś cābhūt. bodhisattvacaryāṁ <br>
caran, sa yad vākkarmotsṛṣṭam, ātmaparobhayaṁ  
+
caran, sa yad vākkarmotsṛṣṭam, ātmaparobhayaṁ <br>
vyāvādhāya saṁvartate ; tathāvidhaṁ tyaktvā yad vākkarma  
+
vyāvādhāya saṁvartate ; tathāvidhaṁ tyaktvā yad vākkarma <br>
svaparobhaye hitasukhasaṁvartakaṁ, tad evābhiprayuktavān.  
+
svaparobhaye hitasukhasaṁvartakaṁ, tad evābhiprayuktavān. <br>
evaṁ ca saṁprajāno 'bhūt. yad grāmanagara-
+
evaṁ ca saṁprajāno 'bhūt. yad grāmanagara-<br>
nigamajanapadarāṣṭrarājadhānīṣv avataran, na jātu rūpaśabda-
+
nigamajanapadarāṣṭrarājadhānīṣv avataran, na jātu rūpaśabda-<br>
gandharasaspraṣṭavyadharmeṇa nīto 'bhūt. apratihataḥ sa  
+
gandharasaspraṣṭavyadharmeṇa nīto 'bhūt. apratihataḥ sa <br>
bodhisattvacaryāṁ caran, svayaṁ ca dānapāramitāyām acarat ;  
+
bodhisattvacaryāṁ caran, svayaṁ ca dānapāramitāyām acarat ; <br>
parāṁś ca tatraiva samādāpitavān. svayaṁ ca śīlakṣāntivīrya-
+
parāṁś ca tatraiva samādāpitavān. svayaṁ ca śīlakṣāntivīrya-<br>
dhyānaprajñāpāramitāsv acarat ; parāṁś ca tatraiva samādāpitavān.  
+
dhyānaprajñāpāramitāsv acarat ; parāṁś ca tatraiva samādāpitavān. <br>
tathārūpāṇi ca kuśalamūlāni samudānītavān. yaiḥ  
+
tathārūpāṇi ca kuśalamūlāni samudānītavān. yaiḥ <br>
samanvāgato yatra yatropapadyate, tatra tatrāsyānekāni nidhana-
+
samanvāgato yatra yatropapadyate, tatra tatrāsyānekāni nidhana-<br>
 
+
<br>
p.25
+
p.25<br>
koṭīnayutaśatasahasrāṇi dharaṇyāḥ prādurbhavanti.  
+
koṭīnayutaśatasahasrāṇi dharaṇyāḥ prādurbhavanti. <br>
  tena bodhisattvacaryāṁ caratā, tāvad aprameyāsaṁkhyeyāni  
+
 tena bodhisattvacaryāṁ caratā, tāvad aprameyāsaṁkhyeyāni <br>
sattvakoṭīniyutaśatasahasrāṇy anuttarāyāṁ samyaksaṁbodhau  
+
sattvakoṭīniyutaśatasahasrāṇy anuttarāyāṁ samyaksaṁbodhau <br>
pratiṣṭhāpitāni, yeṣāṁ na sukaro vākkarmaṇā  
+
pratiṣṭhāpitāni, yeṣāṁ na sukaro vākkarmaṇā <br>
paryanto 'dhigantum ; tāvad aprameyāsaṁkhyeyā buddhā  
+
paryanto 'dhigantum ; tāvad aprameyāsaṁkhyeyā buddhā <br>
bhagavantaḥ satkṛtā gurukṛtā mānitāḥ pūjitāś, cīvarapiṇḍapāta-
+
bhagavantaḥ satkṛtā gurukṛtā mānitāḥ pūjitāś, cīvarapiṇḍapāta-<br>
śayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sarvasukhopadhānaiḥ  
+
śayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sarvasukhopadhānaiḥ <br>
sparśavihāraiś ca pratipāditāḥ ; yāvantaḥ sattvāḥ  
+
sparśavihāraiś ca pratipāditāḥ ; yāvantaḥ sattvāḥ <br>
śreṣṭhigṛhapatyāmātyakṣatriyabrāhmaṇamahāśālakuleṣu pratiṣṭhāpitās,  
+
śreṣṭhigṛhapatyāmātyakṣatriyabrāhmaṇamahāśālakuleṣu pratiṣṭhāpitās, <br>
teṣāṁ na sukaro vākkarmanirdeśena paryanto  
+
teṣāṁ na sukaro vākkarmanirdeśena paryanto <br>
'dhigantum ; evaṁ jāmbūdvīpeśvaratve pratiṣṭhāpitāś, cakravartitve  
+
'dhigantum ; evaṁ jāmbūdvīpeśvaratve pratiṣṭhāpitāś, cakravartitve <br>
lokapālatve śakratve suyāmatve saṁtuṣitatve sunirmitatve  
+
lokapālatve śakratve suyāmatve saṁtuṣitatve sunirmitatve <br>
vaśavartitve devarājatve mahābrāhmatve ca pratiṣṭhāpitāḥ ;  
+
vaśavartitve devarājatve mahābrāhmatve ca pratiṣṭhāpitāḥ ; <br>
tāvad aprameyāsaṁkhyeyā buddhā bhagavantaḥ satkṛtā  
+
tāvad aprameyāsaṁkhyeyā buddhā bhagavantaḥ satkṛtā <br>
gurukṛtā mānitāḥ pūjitā, dharmacakrapravartanārthaṁ cādhiṣṭhās,  
+
gurukṛtā mānitāḥ pūjitā, dharmacakrapravartanārthaṁ cādhiṣṭhās, <br>
teṣāṁ na sukaro vākkarmanirdeśena paryanto 'dhi-
+
teṣāṁ na sukaro vākkarmanirdeśena paryanto 'dhi-<br>
gantum.  
+
gantum. <br>
  sa evaṁrūpaṁ kuśalaṁ samudānīyaṁ, yad asya bodhisattvacaryāś  
+
 sa evaṁrūpaṁ kuśalaṁ samudānīyaṁ, yad asya bodhisattvacaryāś <br>
carato, 'prameyāsaṁkhyeyācintyātulyāmāpyāparimāṇānabhilāpyāni  
+
carato, 'prameyāsaṁkhyeyācintyātulyāmāpyāparimāṇānabhilāpyāni <br>
kalpakoṭīnayutaśatasahasrāṇi surabhidivyātikrānta-
+
kalpakoṭīnayutaśatasahasrāṇi surabhidivyātikrānta-<br>
candanagandho mukhāt pravāti sma ; sarvaromakūpebhya  
+
candanagandho mukhāt pravāti sma ; sarvaromakūpebhya <br>
utpalagandho vāti sma ; sarvalokābhirūpaś cābhūt,  
+
utpalagandho vāti sma ; sarvalokābhirūpaś cābhūt, <br>
prāsādiko, darśanīyaḥ, paramaśubhavarṇapuṣkalatayā samanvāgataḥ.  
+
prāsādiko, darśanīyaḥ, paramaśubhavarṇapuṣkalatayā samanvāgataḥ. <br>
lakṣaṇānuvyañjanasamalaṁkṛtenātmabhāvena tasya  
+
lakṣaṇānuvyañjanasamalaṁkṛtenātmabhāvena tasya <br>
sarvaratnālaṁkārāḥ, sarvavastracīvarābhinirhārāḥ, sarvapuṣpa-
+
sarvaratnālaṁkārāḥ, sarvavastracīvarābhinirhārāḥ, sarvapuṣpa-<br>
dhūpagandhamālyavilepanacchatradhvajapatākābhinirhārāḥ,  
+
dhūpagandhamālyavilepanacchatradhvajapatākābhinirhārāḥ, <br>
 
+
<br>
p.26
+
p.26<br>
sarvavādyasaṁgītyabhinirhārāś ca sarvaromakūpebhyaḥ pāṇitalābhyāṁ  
+
sarvavādyasaṁgītyabhinirhārāś ca sarvaromakūpebhyaḥ pāṇitalābhyāṁ <br>
ca niścaranti sma. sarvānnapānakhādyabhojyalehya-
+
ca niścaranti sma. sarvānnapānakhādyabhojyalehya-<br>
rasābhinirhārāḥ sarvopabhogaparibhogābhinirhārāś ca pāṇitalābhyāṁ  
+
rasābhinirhārāḥ sarvopabhogaparibhogābhinirhārāś ca pāṇitalābhyāṁ <br>
prasyandantaḥ prādurbhavanti. iti hi sarva-
+
prasyandantaḥ prādurbhavanti. iti hi sarva-<br>
pariṣkāravaśitāpāramiprāptaḥ sa ānanda dharmākaro bhikṣur  
+
pariṣkāravaśitāpāramiprāptaḥ sa ānanda dharmākaro bhikṣur <br>
abhūt, pūrvaṁ bodhicaryāś caran.  
+
abhūt, pūrvaṁ bodhicaryāś caran. <br>
  evam ukte, āyuṣmān ānando bhagavantam etad avocat :  
+
 evam ukte, āyuṣmān ānando bhagavantam etad avocat : <br>
kiṁ punar bhagavan sa dharmākaro bodhisattvo mahāsattvo  
+
kiṁ punar bhagavan sa dharmākaro bodhisattvo mahāsattvo <br>
'nuttarāṁ samyaksaṁbodhim abhisaṁbudhyātītaḥ parinirvṛta,  
+
'nuttarāṁ samyaksaṁbodhim abhisaṁbudhyātītaḥ parinirvṛta, <br>
utāho 'nabhisaṁbuddho, 'tha pratyutpanno 'bhisaṁbuddha,  
+
utāho 'nabhisaṁbuddho, 'tha pratyutpanno 'bhisaṁbuddha, <br>
etarhi tiṣṭhati dhriyate yāpayati, dharmaṁ ca deśayati. bhagavān  
+
etarhi tiṣṭhati dhriyate yāpayati, dharmaṁ ca deśayati. bhagavān <br>
āha : na khalu punar ānanda sa tathāgato 'tīto, nānāgataḥ.  
+
āha : na khalu punar ānanda sa tathāgato 'tīto, nānāgataḥ. <br>
api tv eṣa sa tathāgato 'nuttarāṁ samyaksaṁbodhim  
+
api tv eṣa sa tathāgato 'nuttarāṁ samyaksaṁbodhim <br>
abhisaṁbuddha, etarhi tiṣṭhati dhriyate yāpayati, dharmaṁ  
+
abhisaṁbuddha, etarhi tiṣṭhati dhriyate yāpayati, dharmaṁ <br>
ca deśayati. paścimāyāṁ diśītaḥ koṭīnayutaśatasahasratame  
+
ca deśayati. paścimāyāṁ diśītaḥ koṭīnayutaśatasahasratame <br>
buddhakṣetre sukhāvatyāṁ lokadhātāv amitābho  
+
buddhakṣetre sukhāvatyāṁ lokadhātāv amitābho <br>
nāma tathāgato 'rhan samyaksaṁbuddho, 'parimāṇair bodhisattvaiḥ  
+
nāma tathāgato 'rhan samyaksaṁbuddho, 'parimāṇair bodhisattvaiḥ <br>
parivṛtaḥ puraskṛto, 'nantaiḥ śrāvakair anantyā buddhakṣetra-
+
parivṛtaḥ puraskṛto, 'nantaiḥ śrāvakair anantyā buddhakṣetra-<br>
saṁpadā samanvāgataḥ. amitā cāsya prabhā, yasyā  
+
saṁpadā samanvāgataḥ. amitā cāsya prabhā, yasyā <br>
na sukaraṁ prāmāṇaṁ paryanto vādhigantum ; iyanti buddhakṣetrāṇi,  
+
na sukaraṁ prāmāṇaṁ paryanto vādhigantum ; iyanti buddhakṣetrāṇi, <br>
iyanti buddhakṣetraśatāni, iyanti buddhakṣetrasahasrāṇi,  
+
iyanti buddhakṣetraśatāni, iyanti buddhakṣetrasahasrāṇi, <br>
iyanti buddhakṣetraśatasahasrāṇi, iyanti buddhakṣetrakoṭī,  
+
iyanti buddhakṣetraśatasahasrāṇi, iyanti buddhakṣetrakoṭī, <br>
iyanti buddhakṣetrakoṭīśatāni, iyanti buddhakṣetra-
+
iyanti buddhakṣetrakoṭīśatāni, iyanti buddhakṣetra-<br>
koṭīsahasrāṇi, iyanti buddhakṣetrakoṭīśatasahasrāṇi, iyanti buddhakṣetra-
+
koṭīsahasrāṇi, iyanti buddhakṣetrakoṭīśatasahasrāṇi, iyanti buddhakṣetra-<br>
koṭīnayutaśatasahasrāni sphuritvā tiṣṭhantīti. api tv  
+
koṭīnayutaśatasahasrāni sphuritvā tiṣṭhantīti. api tv <br>
 
+
<br>
p.27
+
p.27<br>
khalv ānanda saṁkṣiptena pūrvasyāṁ diśi gaṅgānadīvālikāsamāni  
+
khalv ānanda saṁkṣiptena pūrvasyāṁ diśi gaṅgānadīvālikāsamāni <br>
buddhakṣetrakoṭīnayutaśatasahasrāṇi tayā tasya  
+
buddhakṣetrakoṭīnayutaśatasahasrāṇi tayā tasya <br>
bhagavato 'mitābhasya tathāgatasya prabhayā sadā sphuṭāni.  
+
bhagavato 'mitābhasya tathāgatasya prabhayā sadā sphuṭāni. <br>
evaṁ dakṣiṇapaścimottarāsu dikṣv adha ūrdhvam anuvidikṣv  
+
evaṁ dakṣiṇapaścimottarāsu dikṣv adha ūrdhvam anuvidikṣv <br>
ekaikasyāṁ diśi samantād gaṅgānadīvālikāsamāni buddhakṣetra-
+
ekaikasyāṁ diśi samantād gaṅgānadīvālikāsamāni buddhakṣetra-<br>
koṭīnayutaśatasahasrāṇi tasya bhagavato 'mitābhasya  
+
koṭīnayutaśatasahasrāṇi tasya bhagavato 'mitābhasya <br>
tathāgatasya tayā prabhayā sadā sphuṭāni, sthāpayitvā  
+
tathāgatasya tayā prabhayā sadā sphuṭāni, sthāpayitvā <br>
buddhān bhagavataḥ pūrvapraṇidhānādhiṣṭhānena ye vyoma-
+
buddhān bhagavataḥ pūrvapraṇidhānādhiṣṭhānena ye vyoma-<br>
prabhayaikadvitricatuḥpañcadaśaviṁśatitriṁśaccatvāriṁśadyojana-
+
prabhayaikadvitricatuḥpañcadaśaviṁśatitriṁśaccatvāriṁśadyojana-<br>
prabhayā, yojanaśataprabhayā, yojanasahasraprabhayā, yojana-
+
prabhayā, yojanaśataprabhayā, yojanasahasraprabhayā, yojana-<br>
śatasahasraprabhayā, yāvad anekayojanakoṭīnayutaśatasahasra-
+
śatasahasraprabhayā, yāvad anekayojanakoṭīnayutaśatasahasra-<br>
prabhayā, yāval lokaṁ spharitvā tiṣṭhanti.
+
prabhayā, yāval lokaṁ spharitvā tiṣṭhanti.<br>
  nāsty ānandopamopanyāso, yena śakyaṁ tasyāmitābhasya  
+
 nāsty ānandopamopanyāso, yena śakyaṁ tasyāmitābhasya <br>
tathāgatasya prabhayāḥ pramāṇam udgṛhitum. tad anenānanda  
+
tathāgatasya prabhayāḥ pramāṇam udgṛhitum. tad anenānanda <br>
paryāyeṇa sa tathāgato 'mitābha ity ucyate ; amitaprabho,  
+
paryāyeṇa sa tathāgato 'mitābha ity ucyate ; amitaprabho, <br>
'mitaprabhāso, 'samāptaprabho, 'saṇgaprabho, 'pratihataprabho,  
+
'mitaprabhāso, 'samāptaprabho, 'saṇgaprabho, 'pratihataprabho, <br>
nityotsṛṣṭaprabho, divyamaṇiprabho, 'pratihata-
+
nityotsṛṣṭaprabho, divyamaṇiprabho, 'pratihata-<br>
raśmirājaprabho, rañjanīyaprabhaḥ, premaṇīyaprabhaḥ, prāmodanīya-
+
raśmirājaprabho, rañjanīyaprabhaḥ, premaṇīyaprabhaḥ, prāmodanīya-<br>
prabhaḥ, prahlādanīyaprabha, ullokanīyaprabho, nibandhanīya-
+
prabhaḥ, prahlādanīyaprabha, ullokanīyaprabho, nibandhanīya-<br>
prabho, 'cintyaprabho, 'tulyaprabho, 'bhibhūyanarendrāsurendra-
+
prabho, 'cintyaprabho, 'tulyaprabho, 'bhibhūyanarendrāsurendra-<br>
prabho, 'bhibhūyacandrasūryajihmīkaraṇaprabho,  
+
prabho, 'bhibhūyacandrasūryajihmīkaraṇaprabho, <br>
'bhibhūyalokapālaśakrabrahmaśuddhāvāsamaheśvarasarvadeva-
+
'bhibhūyalokapālaśakrabrahmaśuddhāvāsamaheśvarasarvadeva-<br>
jihmīkaraṇaprabhaḥ, sarvaprabhāpāragata ity ucyate.  
+
jihmīkaraṇaprabhaḥ, sarvaprabhāpāragata ity ucyate. <br>
  sā cāsya prabhā vimalā, vipulā, kāyasukhasaṁjananī,  
+
 sā cāsya prabhā vimalā, vipulā, kāyasukhasaṁjananī, <br>
cittaudbilyakaraṇī, devāsuranāgayakṣagandharvagaruḍamahoraga-
+
cittaudbilyakaraṇī, devāsuranāgayakṣagandharvagaruḍamahoraga-<br>
kinnaramanuṣyāmanuṣyāṇāṁ prītiprāmodyasukhakaraṇī,  
+
kinnaramanuṣyāmanuṣyāṇāṁ prītiprāmodyasukhakaraṇī, <br>
kuśalāśayānāṁ kalyalaghugativicakṣaṇabuddhiprāmodyakaraṇy  
+
kuśalāśayānāṁ kalyalaghugativicakṣaṇabuddhiprāmodyakaraṇy <br>
 
+
<br>
p.28
+
p.28<br>
anyeṣv api anantāparyanteṣu buddhakṣetreṣu.  
+
anyeṣv api anantāparyanteṣu buddhakṣetreṣu. <br>
  anena cānanda paryāyeṇa tathāgataḥ paripūrṇaṁ kalpaṁ  
+
 anena cānanda paryāyeṇa tathāgataḥ paripūrṇaṁ kalpaṁ <br>
bhāṣeta, tasyāmitābhasya tathāgatasya nāmakarmopādāya prabhām  
+
bhāṣeta, tasyāmitābhasya tathāgatasya nāmakarmopādāya prabhām <br>
ārabhya, na ca śakto guṇaparyanto 'dhigantuṁ tasyāḥ  
+
ārabhya, na ca śakto guṇaparyanto 'dhigantuṁ tasyāḥ <br>
prabhāyāḥ.  
+
prabhāyāḥ. <br>
  na ca tathāgatasya vaiśāradyopacchedo bhavet. tat  
+
 na ca tathāgatasya vaiśāradyopacchedo bhavet. tat <br>
kasya hetoḥ. ubhayam apy etad ānandāprameyam asaṁkhyeyam  
+
kasya hetoḥ. ubhayam apy etad ānandāprameyam asaṁkhyeyam <br>
acintyāparyantam, yad idaṁ tasya bhagavato prabhāguṇavibhūtis  
+
acintyāparyantam, yad idaṁ tasya bhagavato prabhāguṇavibhūtis <br>
tathāgatasya cānuttaraṁ prajñāpratibhānam.  
+
tathāgatasya cānuttaraṁ prajñāpratibhānam. <br>
tasya khalu punar ānandāmitābhasya tathāgatasyāprameyaḥ  
+
tasya khalu punar ānandāmitābhasya tathāgatasyāprameyaḥ <br>
śrāvakasaṁgho, yasya na sukaraṁ pramāṇam udgṛhītum ;  
+
śrāvakasaṁgho, yasya na sukaraṁ pramāṇam udgṛhītum ; <br>
iyatyaḥ śrāvakakoṭya, iyanti śrāvakakoṭīśatāni, iyanti śrāvaka-
+
iyatyaḥ śrāvakakoṭya, iyanti śrāvakakoṭīśatāni, iyanti śrāvaka-<br>
koṭīsahasrāṇi, iyanti śrāvakakoṭīśatasahasrāṇi, iyanti kaṅkarāṇi,  
+
koṭīsahasrāṇi, iyanti śrāvakakoṭīśatasahasrāṇi, iyanti kaṅkarāṇi, <br>
iyanti biṁbarāṇi, iyanti nayutāni, iyanty ayutāni,  
+
iyanti biṁbarāṇi, iyanti nayutāni, iyanty ayutāni, <br>
iyanti akṣobhyāṇi, iyantyo vivāhā, iyanti śrotāṁsi, iyantyo  
+
iyanti akṣobhyāṇi, iyantyo vivāhā, iyanti śrotāṁsi, iyantyo <br>
jāyā, iyanty aprameṇeyāṇi, iyanty asaṁkhyeyāni, iyanty  
+
jāyā, iyanty aprameṇeyāṇi, iyanty asaṁkhyeyāni, iyanty <br>
agaṇyāni, iyanty atulyāṇi, iyanty acintyānīti.  
+
agaṇyāni, iyanty atulyāṇi, iyanty acintyānīti. <br>
  tad yathānanda maudgalyāyano bhikṣur ṛddhivaśitāprāptaḥ  
+
 tad yathānanda maudgalyāyano bhikṣur ṛddhivaśitāprāptaḥ <br>
sa ākāṁkṣan trisāhasramahāsāhasralokadhātau yāvanti tārārūpāṇi  
+
sa ākāṁkṣan trisāhasramahāsāhasralokadhātau yāvanti tārārūpāṇi <br>
tāni sarvāṇy ekarātriṁ divena gaṇayed, evaṁrūpānāṁ  
+
tāni sarvāṇy ekarātriṁ divena gaṇayed, evaṁrūpānāṁ <br>
ca rddhimatāṁ koṭīnayutaśatasahasraṁ bhavet, te varṣakoṭī-
+
ca rddhimatāṁ koṭīnayutaśatasahasraṁ bhavet, te varṣakoṭī-<br>
nayutaśatasahasram ananyakarmaṇo 'mitābhasya tathāgatasya  
+
nayutaśatasahasram ananyakarmaṇo 'mitābhasya tathāgatasya <br>
prathamaṁ śrāvakasannipātaṁ gaṇayeyus, tair gaṇayadbhiḥ  
+
prathamaṁ śrāvakasannipātaṁ gaṇayeyus, tair gaṇayadbhiḥ <br>
śatatamo 'pi bhāgo na gaṇito bhavet ; sahasratamo  
+
śatatamo 'pi bhāgo na gaṇito bhavet ; sahasratamo <br>
'pi, śatasahasratamo 'pi, yāvat kalām apy, upamām apy, upaniśām  
+
'pi, śatasahasratamo 'pi, yāvat kalām apy, upamām apy, upaniśām <br>
api, na gaṇito bhavet.  
+
api, na gaṇito bhavet. <br>
  tad yathānanda mahāsamudrāc caturaśītiyojanasahasrāṇy  
+
 tad yathānanda mahāsamudrāc caturaśītiyojanasahasrāṇy <br>
āvedhena tiryag aprameyāt, kaścid eva puruṣaḥ śatadhābhinnayā
+
āvedhena tiryag aprameyāt, kaścid eva puruṣaḥ śatadhābhinnayā<br>
 
+
<br>
p.29
+
p.29<br>
vālāgrakoṭyaikam udakabindum abhyutkṣipet, tat kiṁ  
+
vālāgrakoṭyaikam udakabindum abhyutkṣipet, tat kiṁ <br>
manyase, ānanda, katamo bahutaro, yo vā śatadhābhinnayā  
+
manyase, ānanda, katamo bahutaro, yo vā śatadhābhinnayā <br>
vālāgrakoṭyābhyutkṣipta eka udakabindur, yo vā mahāsamudre  
+
vālāgrakoṭyābhyutkṣipta eka udakabindur, yo vā mahāsamudre <br>
'pskandho 'vaśiṣṭa iti. āha : yojanasahasram api tāvad  
+
'pskandho 'vaśiṣṭa iti. āha : yojanasahasram api tāvad <br>
bhagavan mahāsamudrasya parīttaṁ bhavet. kim aṅga  
+
bhagavan mahāsamudrasya parīttaṁ bhavet. kim aṅga <br>
punar, yaḥ śatadhābhinnayā vālāgrakoṭyābhyutkṣipta eka udakabinduḥ.  
+
punar, yaḥ śatadhābhinnayā vālāgrakoṭyābhyutkṣipta eka udakabinduḥ. <br>
bhagavān āha : tad yathā sa eka udakabindur ;  
+
bhagavān āha : tad yathā sa eka udakabindur ; <br>
iyantaḥ sa prathamasannipāto 'bhūt, tair maudgalyāyanasadṛśair  
+
iyantaḥ sa prathamasannipāto 'bhūt, tair maudgalyāyanasadṛśair <br>
bhikṣubhir gaṇayadbhis tena varṣakoṭīnayutaśatasahasreṇa  
+
bhikṣubhir gaṇayadbhis tena varṣakoṭīnayutaśatasahasreṇa <br>
gaṇitaṁ bhaved, yathā mahāsamudre 'pskandho 'vaśiṣṭa,  
+
gaṇitaṁ bhaved, yathā mahāsamudre 'pskandho 'vaśiṣṭa, <br>
evam agaṇitaṁ draṣṭavyam. kaḥ punar vādo dvitīyatṛtīyādīnāṁ  
+
evam agaṇitaṁ draṣṭavyam. kaḥ punar vādo dvitīyatṛtīyādīnāṁ <br>
śrāvakasannipātādīnām. evam anantāparyantas  
+
śrāvakasannipātādīnām. evam anantāparyantas <br>
tasya bhagavataḥ śrāvakasaṁgho, yo 'prameyāsaṁkhyeya ity  
+
tasya bhagavataḥ śrāvakasaṁgho, yo 'prameyāsaṁkhyeya ity <br>
eva saṁkhyāṁ gacchanti.  
+
eva saṁkhyāṁ gacchanti. <br>
  aparimitaṁ cānanda tasya bhagavato 'mitābhasya tathāgatasyāyuṣpramāṇaṁ,  
+
 aparimitaṁ cānanda tasya bhagavato 'mitābhasya tathāgatasyāyuṣpramāṇaṁ, <br>
yasya na sukaraṁ pramāṇam adhigantum ;  
+
yasya na sukaraṁ pramāṇam adhigantum ; <br>
iyanti vā kalpā, iyanti vā kalpaśatāni, iyanti vā kalpasahasrāṇi,  
+
iyanti vā kalpā, iyanti vā kalpaśatāni, iyanti vā kalpasahasrāṇi, <br>
iyanti vā kalpaśatasahasrāṇi, iyatyo vā kalpakoṭya, iyanti vā  
+
iyanti vā kalpaśatasahasrāṇi, iyatyo vā kalpakoṭya, iyanti vā <br>
kalpakoṭīśatāni, iyanti vā kalpakoṭīsahasrāṇi, iyanti vā kalpakoṭī-
+
kalpakoṭīśatāni, iyanti vā kalpakoṭīsahasrāṇi, iyanti vā kalpakoṭī-<br>
śatasahasrāṇi, iyanti vā kalpakoṭīnayutaśatasahasrāṇīti.  
+
śatasahasrāṇi, iyanti vā kalpakoṭīnayutaśatasahasrāṇīti. <br>
atha tarhy ānandāparimitam eva tasya bhagavata āyuṣpramāṇam  
+
atha tarhy ānandāparimitam eva tasya bhagavata āyuṣpramāṇam <br>
aparyantam. tena sa tathāgato 'mitāyur ity ucyate.  
+
aparyantam. tena sa tathāgato 'mitāyur ity ucyate. <br>
yathā cānandeha lokadhātau kalpasaṁkhyā kalpagaṇanā prajñaptikasaṁketas,  
+
yathā cānandeha lokadhātau kalpasaṁkhyā kalpagaṇanā prajñaptikasaṁketas, <br>
tathā sāṁprataṁ daśakalpās tasya bhagavato  
+
tathā sāṁprataṁ daśakalpās tasya bhagavato <br>
'mitāyuṣas tathāgatasyotpannasyānuttarāṁ samyaksaṁbodhim  
+
'mitāyuṣas tathāgatasyotpannasyānuttarāṁ samyaksaṁbodhim <br>
 
+
<br>
p.30
+
p.30<br>
abhisaṁbuddhasya.  
+
abhisaṁbuddhasya. <br>
  tasya khalu punar ānanda bhagavato 'mitābhasya sukhāvatī  
+
 tasya khalu punar ānanda bhagavato 'mitābhasya sukhāvatī <br>
nāma lokadhātur, ṛddhā ca, sphītā ca, kṣemā ca, subhikṣā  
+
nāma lokadhātur, ṛddhā ca, sphītā ca, kṣemā ca, subhikṣā <br>
ca, ramaṇīyā ca, bahudevamanuṣyākīrṇā ca. tatra khalv  
+
ca, ramaṇīyā ca, bahudevamanuṣyākīrṇā ca. tatra khalv <br>
apy ānanda lokadhātau na nirayāḥ santi, na tiryagyonir,  
+
apy ānanda lokadhātau na nirayāḥ santi, na tiryagyonir, <br>
na pretaviṣayo, nāsurāḥ kāyā, nākṣaṇopapattayaḥ ; na ca  
+
na pretaviṣayo, nāsurāḥ kāyā, nākṣaṇopapattayaḥ ; na ca <br>
tāni ratnāni loke pracaranti, yāni sukhāvatyāṁ lokadhātau  
+
tāni ratnāni loke pracaranti, yāni sukhāvatyāṁ lokadhātau <br>
saṁvidyante.  
+
saṁvidyante. <br>
  sā khalv ānanda sukhāvatī lokadhātuḥ surabhinānāgandhasamīritā,  
+
 sā khalv ānanda sukhāvatī lokadhātuḥ surabhinānāgandhasamīritā, <br>
nānāpuṣpaphalasamṛddhā, ratnavṛkṣasamalaṁkṛtā,  
+
nānāpuṣpaphalasamṛddhā, ratnavṛkṣasamalaṁkṛtā, <br>
tathāgatābhinirmitamanojñasvaranānādvijasaṁghaniṣevitā.  
+
tathāgatābhinirmitamanojñasvaranānādvijasaṁghaniṣevitā. <br>
  te cānanda ratnavṛkṣā nānāvarṇā, anekavarṇā, anekaśata-
+
 te cānanda ratnavṛkṣā nānāvarṇā, anekavarṇā, anekaśata-<br>
sahasravarṇāḥ : santi tatra ratnavṛkṣāḥ suvarṇavarṇāḥ suvarṇa-
+
sahasravarṇāḥ : santi tatra ratnavṛkṣāḥ suvarṇavarṇāḥ suvarṇa-<br>
mayāḥ ; santi rūpyavarṇā rūpyamayāḥ ; santi vaiḍūryavarṇā  
+
mayāḥ ; santi rūpyavarṇā rūpyamayāḥ ; santi vaiḍūryavarṇā <br>
vaiḍūryamayāḥ ; santi sphaṭikavarṇāḥ sphaṭikamayāḥ ;  
+
vaiḍūryamayāḥ ; santi sphaṭikavarṇāḥ sphaṭikamayāḥ ; <br>
santi musāragalvavarṇā musāragalvamayāḥ ; santi lohitamuktāvarṇā  
+
santi musāragalvavarṇā musāragalvamayāḥ ; santi lohitamuktāvarṇā <br>
lohitamuktāmayāḥ ; santy aśmagarbhavarṇā aśmagarbhamayāḥ.  
+
lohitamuktāmayāḥ ; santy aśmagarbhavarṇā aśmagarbhamayāḥ. <br>
santi kecid dvayo ratnavṛkṣayoḥ suvarṇasya  
+
santi kecid dvayo ratnavṛkṣayoḥ suvarṇasya <br>
rūpyasya ca. santi trayāṇāṁ ratnānāṁ suvarṇasya rūpyasya  
+
rūpyasya ca. santi trayāṇāṁ ratnānāṁ suvarṇasya rūpyasya <br>
vaiḍūryasya ca. santi caturṇāṁ suvarṇasya rūpyasya vaiḍūryasya  
+
vaiḍūryasya ca. santi caturṇāṁ suvarṇasya rūpyasya vaiḍūryasya <br>
sphaṭikasya ca. santi pañcānāṁ suvarṇasya rūpyasya  
+
sphaṭikasya ca. santi pañcānāṁ suvarṇasya rūpyasya <br>
vaiḍūryasya sphaṭikasya musāragalvasya ca. santi ṣaṇṇāṁ  
+
vaiḍūryasya sphaṭikasya musāragalvasya ca. santi ṣaṇṇāṁ <br>
suvarṇasya rūpyasya vaiḍūryasya sphaṭikasya musāragalvasya  
+
suvarṇasya rūpyasya vaiḍūryasya sphaṭikasya musāragalvasya <br>
lohitamuktāyāś ca. santi saptānāṁ ratnānāṁ suvarṇasya  
+
lohitamuktāyāś ca. santi saptānāṁ ratnānāṁ suvarṇasya <br>
rūpyasya vaiḍūryasya sphaṭikasya musālagalvasya lohitamuktāyā,  
+
rūpyasya vaiḍūryasya sphaṭikasya musālagalvasya lohitamuktāyā, <br>
aśmagarbhasya ca saptamasya.
+
aśmagarbhasya ca saptamasya.<br>
 
+
<br>
p.31
+
p.31<br>
  tatrānanda sauvarṇāṇāṁ vṛkṣāṇāṁ suvarṇamayāni mūla-
+
 tatrānanda sauvarṇāṇāṁ vṛkṣāṇāṁ suvarṇamayāni mūla-<br>
skandhaviṭapaśākhāpattrapuṣpāni phalāni raupyamayāni ; raupyamayānāṁ  
+
skandhaviṭapaśākhāpattrapuṣpāni phalāni raupyamayāni ; raupyamayānāṁ <br>
vṛkṣāṇāṁ rūpyamayāny eva mūlaskandhaviṭapa-
+
vṛkṣāṇāṁ rūpyamayāny eva mūlaskandhaviṭapa-<br>
śākhāpattrapuṣpāni phalāni vaiḍūryamayāni ; vaiḍūryamayānāṁ  
+
śākhāpattrapuṣpāni phalāni vaiḍūryamayāni ; vaiḍūryamayānāṁ <br>
vṛkṣānāṁ vaiḍūryamayāni mūlaskandhaviṭapaśākhāpattra-
+
vṛkṣānāṁ vaiḍūryamayāni mūlaskandhaviṭapaśākhāpattra-<br>
puṣpāṇi phalāni sphaṭikamayāni ; sphaṭikamayānāṁ  
+
puṣpāṇi phalāni sphaṭikamayāni ; sphaṭikamayānāṁ <br>
vṛkṣāṇāṁ sphaṭikamayāny eva mūlaskandhaviṭapaśākhāpattra-
+
vṛkṣāṇāṁ sphaṭikamayāny eva mūlaskandhaviṭapaśākhāpattra-<br>
puṣpāṇi phalāni musāragalvamayāni ; musāragalvamayānāṁ  
+
puṣpāṇi phalāni musāragalvamayāni ; musāragalvamayānāṁ <br>
vṛkṣāṇāṁ musāragalvamayāny eva mūlaskandhaviṭapaśākhā-
+
vṛkṣāṇāṁ musāragalvamayāny eva mūlaskandhaviṭapaśākhā-<br>
pattrapuṣpāṇi phalāni lohitamuktāmayāni ; lohitamuktāmayānāṁ  
+
pattrapuṣpāṇi phalāni lohitamuktāmayāni ; lohitamuktāmayānāṁ <br>
vṛkṣāṇāṁ lohitamuktāmayāny eva mūlaskandhaviṭapaśākhā-
+
vṛkṣāṇāṁ lohitamuktāmayāny eva mūlaskandhaviṭapaśākhā-<br>
pattrapuṣpāṇi phalāny aśmagarbhamayāṇi ; aśmagarbha-
+
pattrapuṣpāṇi phalāny aśmagarbhamayāṇi ; aśmagarbha-<br>
mayāṇāṁ vṛkṣānām aśmagarbhamayāṇy eva mūlaskandhaviṭapa-
+
mayāṇāṁ vṛkṣānām aśmagarbhamayāṇy eva mūlaskandhaviṭapa-<br>
śākhāpattrapuṣpāṇi phalāni suvarṇamayāni.  
+
śākhāpattrapuṣpāṇi phalāni suvarṇamayāni. <br>
  keṣāṁcid ānanda vṛkṣāṇāṁ suvarṇamayāni mūlāni, raupyamayāḥ  
+
 keṣāṁcid ānanda vṛkṣāṇāṁ suvarṇamayāni mūlāni, raupyamayāḥ <br>
skandhā, vaiḍūryamayā viṭapāḥ, sphaṭikamayāḥ śākhā,  
+
skandhā, vaiḍūryamayā viṭapāḥ, sphaṭikamayāḥ śākhā, <br>
musāragalvamayāni pattrāṇi, lohitamuktāmayāni puṣpāṇy,  
+
musāragalvamayāni pattrāṇi, lohitamuktāmayāni puṣpāṇy, <br>
aśmagarbhamayāṇi phalāni ; keṣāṁcid ānanda vṛkṣāṇāṁ rūpyamayāni  
+
aśmagarbhamayāṇi phalāni ; keṣāṁcid ānanda vṛkṣāṇāṁ rūpyamayāni <br>
mūlāni, vaiḍūryamayāḥ skandhāḥ, sphaṭikamayā  
+
mūlāni, vaiḍūryamayāḥ skandhāḥ, sphaṭikamayā <br>
viṭapā, musāragalvamayāḥ śākhā, lohitamuktāmayāni pattrāṇy,  
+
viṭapā, musāragalvamayāḥ śākhā, lohitamuktāmayāni pattrāṇy, <br>
aśmagarbhamayāṇi puṣpāṇi, suvarṇamayāni phalāni ; keṣāṁcid  
+
aśmagarbhamayāṇi puṣpāṇi, suvarṇamayāni phalāni ; keṣāṁcid <br>
ānanda vṛkṣāṇāṁ vaiḍūryamayāni mūlāni, sphaṭikamayāḥ  
+
ānanda vṛkṣāṇāṁ vaiḍūryamayāni mūlāni, sphaṭikamayāḥ <br>
skandhā, musāragalvamayā viṭapā, lohitamuktāmayāḥ  
+
skandhā, musāragalvamayā viṭapā, lohitamuktāmayāḥ <br>
śākhā, aśmagarbhamayāṇi pattrāṇi, suvarṇamayāni puṣpāṇi,  
+
śākhā, aśmagarbhamayāṇi pattrāṇi, suvarṇamayāni puṣpāṇi, <br>
raupyamayāni phalāni ; keṣāṁcid ānanda vṛkṣāṇāṁ
+
raupyamayāni phalāni ; keṣāṁcid ānanda vṛkṣāṇāṁ<br>
 
+
<br>
p.32
+
p.32<br>
sphaṭikamayāni mūlāni, musāragalvamayāḥ skandhā, lohitamuktāmayā  
+
sphaṭikamayāni mūlāni, musāragalvamayāḥ skandhā, lohitamuktāmayā <br>
viṭapā, aśmagarbhamayāḥ śākhāḥ, suvarṇamayāni  
+
viṭapā, aśmagarbhamayāḥ śākhāḥ, suvarṇamayāni <br>
pattrāṇi, raupyamayāni puṣpāṇi, vaiḍūryamayāni phalāni ; keṣāṁcid  
+
pattrāṇi, raupyamayāni puṣpāṇi, vaiḍūryamayāni phalāni ; keṣāṁcid <br>
ānanda vṛkṣānāṁ musāragalvamayāni mūlāni, lohita-
+
ānanda vṛkṣānāṁ musāragalvamayāni mūlāni, lohita-<br>
muktāmayāḥ skandhā, aśmagarbhamayā viṭapāḥ, suvarṇa-
+
muktāmayāḥ skandhā, aśmagarbhamayā viṭapāḥ, suvarṇa-<br>
mayāḥ śākhā, raupyamayāni pattrāṇi, vaiḍūryamayāni puṣpāṇi,  
+
mayāḥ śākhā, raupyamayāni pattrāṇi, vaiḍūryamayāni puṣpāṇi, <br>
sphaṭikamayāni phalāni ; keṣāṁcid ānanda vṛkṣāṇāṁ  
+
sphaṭikamayāni phalāni ; keṣāṁcid ānanda vṛkṣāṇāṁ <br>
lohitamuktāmayāni mūlāny, aśmagarbhamayāḥ skandhāḥ, suvarṇamayā  
+
lohitamuktāmayāni mūlāny, aśmagarbhamayāḥ skandhāḥ, suvarṇamayā <br>
viṭapā, raupyamayā śākhā, vaiḍūryamayāṇi pattrāṇi,  
+
viṭapā, raupyamayā śākhā, vaiḍūryamayāṇi pattrāṇi, <br>
sphaṭikamayāni puṣpāṇi, musāragalvamayāni phalāni ; keṣāṁcid  
+
sphaṭikamayāni puṣpāṇi, musāragalvamayāni phalāni ; keṣāṁcid <br>
ānanda vṛkṣāṇām aśmagarbhamayāni mūlāni, suvarṇamayāḥ  
+
ānanda vṛkṣāṇām aśmagarbhamayāni mūlāni, suvarṇamayāḥ <br>
skandhā, raupyamayā viṭapā, vaiḍūryamayāḥ śākhāḥ,  
+
skandhā, raupyamayā viṭapā, vaiḍūryamayāḥ śākhāḥ, <br>
sphaṭikamayāni pattrāni, musāragalvamayāni puṣpāṇi,  
+
sphaṭikamayāni pattrāni, musāragalvamayāni puṣpāṇi, <br>
lohitamuktāmayāni phalāni ; keṣāṁcid ānanda vṛkṣāṇāṁ  
+
lohitamuktāmayāni phalāni ; keṣāṁcid ānanda vṛkṣāṇāṁ <br>
saptaratnamayāni mūlāni, saptaratnamayāḥ skandhāḥ, saptaratnamayā  
+
saptaratnamayāni mūlāni, saptaratnamayāḥ skandhāḥ, saptaratnamayā <br>
viṭapāḥ, saptaratnamayāḥ śākhāḥ, saptaratnamayāni  
+
viṭapāḥ, saptaratnamayāḥ śākhāḥ, saptaratnamayāni <br>
pattrāṇi, saptaratnamayāni puṣpāni, saptaratnamayāni phalāni.
+
pattrāṇi, saptaratnamayāni puṣpāni, saptaratnamayāni phalāni.<br>
  sarveṣāṁ cānanda teṣāṁ vṛkṣāṇāṁ mūlaskandhaviṭapaśākhā-
+
 sarveṣāṁ cānanda teṣāṁ vṛkṣāṇāṁ mūlaskandhaviṭapaśākhā-<br>
pattrapuṣpaphalāni mṛdūni sukhasaṁsparśāni sugandhīni ; vātena  
+
pattrapuṣpaphalāni mṛdūni sukhasaṁsparśāni sugandhīni ; vātena <br>
preritānāṁ ca teṣāṁ valgumanojñanirghoṣo niścaraty,  
+
preritānāṁ ca teṣāṁ valgumanojñanirghoṣo niścaraty, <br>
asecanako 'pratikūlaḥ śravaṇāya.  
+
asecanako 'pratikūlaḥ śravaṇāya. <br>
  evaṁrūpair ānanda saptaratnamayair vṛkṣaiḥ saṁtataṁ tad  
+
 evaṁrūpair ānanda saptaratnamayair vṛkṣaiḥ saṁtataṁ tad <br>
buddhakṣetraṁ samantāc ca kadalīstambhaiḥ saptaratnamayai  
+
buddhakṣetraṁ samantāc ca kadalīstambhaiḥ saptaratnamayai <br>
ratnatālapaṇktibhiś cānuparikṣiptaṁ, sarvataś ca hemajālapraticchannaṁ,  
+
ratnatālapaṇktibhiś cānuparikṣiptaṁ, sarvataś ca hemajālapraticchannaṁ, <br>
 
+
<br>
p.33
+
p.33<br>
samantataś ca saptaratnamayaiḥ padmaiḥ saṁcchannaṁ.  
+
samantataś ca saptaratnamayaiḥ padmaiḥ saṁcchannaṁ. <br>
santi tatra padmāny ardhayojanapramāṇāni, santi  
+
santi tatra padmāny ardhayojanapramāṇāni, santi <br>
yojanapramāṇāni, santi dvitricatuḥpañcayojanapramāṇāni,  
+
yojanapramāṇāni, santi dvitricatuḥpañcayojanapramāṇāni, <br>
santi yāvad daśayojanapramāṇāni. sarvataś ca ratnapadmāt  
+
santi yāvad daśayojanapramāṇāni. sarvataś ca ratnapadmāt <br>
ṣaṭtriṁśadraśmikoṭīsahasrāṇi niścaranti. sarvataś ca  
+
ṣaṭtriṁśadraśmikoṭīsahasrāṇi niścaranti. sarvataś ca <br>
raśmimukhāt ṣaṭtriṁśadbuddhakoṭīsahasrāṇi niścaranti ; suvarṇa-
+
raśmimukhāt ṣaṭtriṁśadbuddhakoṭīsahasrāṇi niścaranti ; suvarṇa-<br>
varṇaiḥ kāyair dvātriṁśan mahāpuruṣalakṣaṇadharair,  
+
varṇaiḥ kāyair dvātriṁśan mahāpuruṣalakṣaṇadharair, <br>
yāni pūrvasyāṁ diśy aprameyāsaṁkhyeyāsu lokadhātuṣu  
+
yāni pūrvasyāṁ diśy aprameyāsaṁkhyeyāsu lokadhātuṣu <br>
gatvā, sattvebhyo dharmaṁ deśayanti. evaṁ dakṣiṇapaścimottarāsu  
+
gatvā, sattvebhyo dharmaṁ deśayanti. evaṁ dakṣiṇapaścimottarāsu <br>
dikṣv adha ūrdhvam anuvidikṣu cānāvaraṇe loke  
+
dikṣv adha ūrdhvam anuvidikṣu cānāvaraṇe loke <br>
'prameyāsaṁkhyeyāṁl lokadhātūn gatvā, sattvebhyo dharmaṁ  
+
'prameyāsaṁkhyeyāṁl lokadhātūn gatvā, sattvebhyo dharmaṁ <br>
deśayanti.  
+
deśayanti. <br>
  tasmin khalu punar ānanda buddhakṣetre sarvaśaḥ kālaparvatā  
+
 tasmin khalu punar ānanda buddhakṣetre sarvaśaḥ kālaparvatā <br>
na santi, sarvato ratnaparvatāḥ. sarvaśaḥ sumeravaḥ  
+
na santi, sarvato ratnaparvatāḥ. sarvaśaḥ sumeravaḥ <br>
parvatarājānaḥ, sarvaśaś cakravāḍamahācakravāḍāḥ parvata-
+
parvatarājānaḥ, sarvaśaś cakravāḍamahācakravāḍāḥ parvata-<br>
rājāno, mahāsamudrāś ca na santi. samantāc ca tad  
+
rājāno, mahāsamudrāś ca na santi. samantāc ca tad <br>
buddhakṣetraṁ samaṁ ramaṇīyaṁ pāṇitalajātaṁ nānāvidha-
+
buddhakṣetraṁ samaṁ ramaṇīyaṁ pāṇitalajātaṁ nānāvidha-<br>
ratnasaṁnicitabhūmibhāgam.  
+
ratnasaṁnicitabhūmibhāgam. <br>
  evam ukta āyuṣmān ānando bhagavantam etad avocat : ye  
+
 evam ukta āyuṣmān ānando bhagavantam etad avocat : ye <br>
punas te bhagavaṁś cāturmahārājakāyikā devāḥ sumerupārśva-
+
punas te bhagavaṁś cāturmahārājakāyikā devāḥ sumerupārśva-<br>
nivāsinas trāyastriṁśā vā sumerumūrdhni nivāsinas, te  
+
nivāsinas trāyastriṁśā vā sumerumūrdhni nivāsinas, te <br>
kutra pratiṣṭhitāḥ. bhagavān āha : tat kiṁ manyase, ānanda,  
+
kutra pratiṣṭhitāḥ. bhagavān āha : tat kiṁ manyase, ānanda, <br>
ye ta iha sumeroḥ parvatarājasyopari yāmā devās, tuṣitā  
+
ye ta iha sumeroḥ parvatarājasyopari yāmā devās, tuṣitā <br>
devā, nirmāṇaratayo devāḥ, paranirmitavaśavartino devā,  
+
devā, nirmāṇaratayo devāḥ, paranirmitavaśavartino devā, <br>
brahmakāyikā devā, brahmapurohitā devā, mahābrahmaṇo  
+
brahmakāyikā devā, brahmapurohitā devā, mahābrahmaṇo <br>
 
+
<br>
p.34
+
p.34<br>
devā, yāvad akaniṣṭhā devāḥ, kutra te pratiṣṭhitā iti. āha :  
+
devā, yāvad akaniṣṭhā devāḥ, kutra te pratiṣṭhitā iti. āha : <br>
acintyo bhagavan karmāṇāṁ vipākaḥ, karmābhisaṁskāraḥ.  
+
acintyo bhagavan karmāṇāṁ vipākaḥ, karmābhisaṁskāraḥ. <br>
bhagavān āha : labdhas tvayānandehācintyaḥ karmāṇāṁ  
+
bhagavān āha : labdhas tvayānandehācintyaḥ karmāṇāṁ <br>
vipākaḥ, karmābhisaṁskāro ; na punar buddhānāṁ bhagavatām  
+
vipākaḥ, karmābhisaṁskāro ; na punar buddhānāṁ bhagavatām <br>
acintyaṁ buddhādhiṣṭhānam. kṛtapuṇyānāṁ ca sattvānām  
+
acintyaṁ buddhādhiṣṭhānam. kṛtapuṇyānāṁ ca sattvānām <br>
avaropitakuśalamūlānāṁ tatrācintyā puṇyā vibhūtiḥ. āha :  
+
avaropitakuśalamūlānāṁ tatrācintyā puṇyā vibhūtiḥ. āha : <br>
na me 'tra bhagavan kācit kāṁkṣā vā, vimatir vā,  
+
na me 'tra bhagavan kācit kāṁkṣā vā, vimatir vā, <br>
vicikitsā vā. api tu khalv aham anāgatānāṁ sattvānāṁ  
+
vicikitsā vā. api tu khalv aham anāgatānāṁ sattvānāṁ <br>
kāṁkṣāvimativicikitsāṁ nirghātāya tathāgatam etam arthaṁ  
+
kāṁkṣāvimativicikitsāṁ nirghātāya tathāgatam etam arthaṁ <br>
paripṛcchāmi. bhagavān āha : sādhu sādhv ānandaivaṁ te  
+
paripṛcchāmi. bhagavān āha : sādhu sādhv ānandaivaṁ te <br>
karaṇīyam.  
+
karaṇīyam. <br>
  tasyāṁ khalv ānanda sukhāvatyāṁ lokadhātau nānāprakārā  
+
 tasyāṁ khalv ānanda sukhāvatyāṁ lokadhātau nānāprakārā <br>
nadyaḥ pravahanti. santi tatra mahānadyo yojanavistārāḥ.  
+
nadyaḥ pravahanti. santi tatra mahānadyo yojanavistārāḥ. <br>
santi yāvad viṁśatitriṁśaticatvāriṁśatpañcāśad, yāvad yojana-
+
santi yāvad viṁśatitriṁśaticatvāriṁśatpañcāśad, yāvad yojana-<br>
śatasahasravistārāḥ, dvādaśayojanāvedhāḥ ; sarvāś ca nadyaḥ  
+
śatasahasravistārāḥ, dvādaśayojanāvedhāḥ ; sarvāś ca nadyaḥ <br>
sukhavāhinyo, nānāsurabhigandhavārivāhinyo,  
+
sukhavāhinyo, nānāsurabhigandhavārivāhinyo, <br>
nānāratnaluḍitapuṣpasaṁghātavāhinyo, nānāmadhurasvaranirghoṣāḥ.  
+
nānāratnaluḍitapuṣpasaṁghātavāhinyo, nānāmadhurasvaranirghoṣāḥ. <br>
tāsāṁ cānanda koṭīśatasahasrāṅgasaṁprayuktasya  
+
tāsāṁ cānanda koṭīśatasahasrāṅgasaṁprayuktasya <br>
divyasaṅgītisaṁmūrcchitasya tūryasya kuśalaiḥ saṁpravāditasya,  
+
divyasaṅgītisaṁmūrcchitasya tūryasya kuśalaiḥ saṁpravāditasya, <br>
tāvan manojñanirghoṣo niścarati. yathārūpas tāsāṁ mahā-
+
tāvan manojñanirghoṣo niścarati. yathārūpas tāsāṁ mahā-<br>
nadīnāṁ nirghoṣo niścarati, gambhīra, ājñeyo, vijñeyo, 'nelaḥ  
+
nadīnāṁ nirghoṣo niścarati, gambhīra, ājñeyo, vijñeyo, 'nelaḥ <br>
karṇasukho hṛdayaṁgamaḥ, premaṇīyo, valgumanojño,  
+
karṇasukho hṛdayaṁgamaḥ, premaṇīyo, valgumanojño, <br>
'secanako 'pratikūlaḥ, śravaṇīyo, 'cintyaśāntam anātmeti sukhaśravaṇīyo,  
+
'secanako 'pratikūlaḥ, śravaṇīyo, 'cintyaśāntam anātmeti sukhaśravaṇīyo, <br>
 
+
<br>
p.35
+
p.35<br>
yas teṣāṁ sattvānāṁ śrotrendriyānāṁ bhāsam  
+
yas teṣāṁ sattvānāṁ śrotrendriyānāṁ bhāsam <br>
āgacchanti.  
+
āgacchanti. <br>
  tāsāṁ khalu punar ānanda mahānadīnām ubhayatas  
+
 tāsāṁ khalu punar ānanda mahānadīnām ubhayatas <br>
tīrāṇi nānāgandhavṛkṣaiḥ saṁtatāni, yebhyo nānāśākhāpattra-
+
tīrāṇi nānāgandhavṛkṣaiḥ saṁtatāni, yebhyo nānāśākhāpattra-<br>
puṣpamañjaryo 'valaṁbante. tatra ye sattvās tesu nadītīreṣv  
+
puṣpamañjaryo 'valaṁbante. tatra ye sattvās tesu nadītīreṣv <br>
ākāṁkṣanti, divyāṁ nirāmiṣāṁ ratikrīḍāṁ cānubhavituṁ,  
+
ākāṁkṣanti, divyāṁ nirāmiṣāṁ ratikrīḍāṁ cānubhavituṁ, <br>
teṣāṁ tatra nadīṣv avatīrṇānāṁ ākāṁkṣatāṁ gulphamātraṁ  
+
teṣāṁ tatra nadīṣv avatīrṇānāṁ ākāṁkṣatāṁ gulphamātraṁ <br>
vāri saṁtiṣṭhante ; ākāṁkṣatāṁ jānumātraṁ kaṭīmātraṁ  
+
vāri saṁtiṣṭhante ; ākāṁkṣatāṁ jānumātraṁ kaṭīmātraṁ <br>
kakṣamātram, ākāṁkṣatāṁ kaṇṭhamātraṁ vāri saṁtiṣṭhante ;  
+
kakṣamātram, ākāṁkṣatāṁ kaṇṭhamātraṁ vāri saṁtiṣṭhante ; <br>
divyāś ca ratayaḥ prādurbhavanti. tatra ye sattvā ākāṁkṣanti :  
+
divyāś ca ratayaḥ prādurbhavanti. tatra ye sattvā ākāṁkṣanti : <br>
śītaṁ vāri bhavatv iti, teṣāṁ śītaṁ bhavati ; ye ākāṁkṣanty :  
+
śītaṁ vāri bhavatv iti, teṣāṁ śītaṁ bhavati ; ye ākāṁkṣanty : <br>
uṣṇaṁ bhavatv iti, teṣām uṣṇaṁ bhavati ; ye ākāṁkṣanti :  
+
uṣṇaṁ bhavatv iti, teṣām uṣṇaṁ bhavati ; ye ākāṁkṣanti : <br>
śītoṣṇaṁ bhavatv iti, teṣāṁ śītoṣṇam eva tad vāri  
+
śītoṣṇaṁ bhavatv iti, teṣāṁ śītoṣṇam eva tad vāri <br>
bhavaty anusukham.  
+
bhavaty anusukham. <br>
  tāś ca mahānadyo divyatamālapattrāgarukālānusāritagaroraga-
+
 tāś ca mahānadyo divyatamālapattrāgarukālānusāritagaroraga-<br>
sāracandanavaragandhavāsitavāriparipūrṇāḥ pravahanti ;  
+
sāracandanavaragandhavāsitavāriparipūrṇāḥ pravahanti ; <br>
divyotpalapadmakumudapuṇḍarīkasaugandhikādipuṣpasaṁcchannā,  
+
divyotpalapadmakumudapuṇḍarīkasaugandhikādipuṣpasaṁcchannā, <br>
haṁsasārasacakravākakāraṇḍavaśukasārikākokilakuṇāla-
+
haṁsasārasacakravākakāraṇḍavaśukasārikākokilakuṇāla-<br>
kalaviṅkamayūrādimanojñasvaratathāgatābhinirmitapakṣi-
+
kalaviṅkamayūrādimanojñasvaratathāgatābhinirmitapakṣi-<br>
saṁghaniṣevitapulinā, dhāturāṣṭropaśobhitāḥ, sūpatīrthā,  
+
saṁghaniṣevitapulinā, dhāturāṣṭropaśobhitāḥ, sūpatīrthā, <br>
vikardamāḥ, suvarṇavālikāsaṁstīrṇāḥ. tatra yadā te sattvā  
+
vikardamāḥ, suvarṇavālikāsaṁstīrṇāḥ. tatra yadā te sattvā <br>
ākāṁkṣanti : īdṛśā asmākam abhiprāyāḥ paripūryantām iti,  
+
ākāṁkṣanti : īdṛśā asmākam abhiprāyāḥ paripūryantām iti, <br>
tadā teṣāṁ tādṛśā evābhiprāyā dharmyāḥ paripūryante. yaś  
+
tadā teṣāṁ tādṛśā evābhiprāyā dharmyāḥ paripūryante. yaś <br>
 
+
<br>
p.36
+
p.36<br>
cāsāv ānanda tasya vāriṇo nirghoṣas tāvad manojño niścarati,  
+
cāsāv ānanda tasya vāriṇo nirghoṣas tāvad manojño niścarati, <br>
yena sarvāvat tad buddhakṣetram abhijñāpyate. tatra ye  
+
yena sarvāvat tad buddhakṣetram abhijñāpyate. tatra ye <br>
sattvā nadītīreṣu sthitā ākāṁkṣanti : māsmākam ayaṁ śabdaḥ  
+
sattvā nadītīreṣu sthitā ākāṁkṣanti : māsmākam ayaṁ śabdaḥ <br>
śrotrendriyābhāsam āgacchann iti, teṣāṁ sa divyasyāpi śrotrendriyasyābhāsaṁ  
+
śrotrendriyābhāsam āgacchann iti, teṣāṁ sa divyasyāpi śrotrendriyasyābhāsaṁ <br>
nāgacchati. yaś ca yaś ca yathārūpaṁ  
+
nāgacchati. yaś ca yaś ca yathārūpaṁ <br>
śabdam ākāṁkṣanti śrotuṁ, sa tathārūpam evaṁ manojñaṁ  
+
śabdam ākāṁkṣanti śrotuṁ, sa tathārūpam evaṁ manojñaṁ <br>
śabdaṁ śṛṇoti ; tad yathā ; buddhaśabdaṁ, dharmaśabdam,  
+
śabdaṁ śṛṇoti ; tad yathā ; buddhaśabdaṁ, dharmaśabdam, <br>
saṁghaśabdaṁ, pāramitāśabdaṁ, bhūmiśabdaṁ, balaśabdaṁ,  
+
saṁghaśabdaṁ, pāramitāśabdaṁ, bhūmiśabdaṁ, balaśabdaṁ, <br>
vaiśāradyaśabdam, āveṇikabuddhadharmaśabdam, abhijñāśabdam,  
+
vaiśāradyaśabdam, āveṇikabuddhadharmaśabdam, abhijñāśabdam, <br>
pratisaṁvicchabdaM śūnyatānimittāpraṇihitānabhisaMskāra-
+
pratisaṁvicchabdaM śūnyatānimittāpraṇihitānabhisaMskāra-<br>
ajātānutpādābhāvanirodhaśabdaM, śāntapraśāntopaśānta-
+
ajātānutpādābhāvanirodhaśabdaM, śāntapraśāntopaśānta-<br>
śabdaM, mahāmaitrīmahākaruṇāmahāmuditāmahopekṣāśabdam,  
+
śabdaM, mahāmaitrīmahākaruṇāmahāmuditāmahopekṣāśabdam, <br>
anutpattikadharmakṣāntyabhiṣekabhūmipratilambhaśabdaM ca  
+
anutpattikadharmakṣāntyabhiṣekabhūmipratilambhaśabdaM ca <br>
śṛṇoti. ta evaMrūpāMś chabdāMś chrutvodāraprītiprāmodyaM  
+
śṛṇoti. ta evaMrūpāMś chabdāMś chrutvodāraprītiprāmodyaM <br>
pratilabhante, vivekasahagataM, virāgasahagataM,  
+
pratilabhante, vivekasahagataM, virāgasahagataM, <br>
śāntasahagataM, nirodhasahagataM, dharmasahagataM, bodhi-
+
śāntasahagataM, nirodhasahagataM, dharmasahagataM, bodhi-<br>
pariniṣpattikuśalamūlasahagataM ca.
+
pariniṣpattikuśalamūlasahagataM ca.<br>
  sarvaśaś cānanda sukhāvatyāM lokadhātāv akuśalaśabdo  
+
 sarvaśaś cānanda sukhāvatyāM lokadhātāv akuśalaśabdo <br>
nāsti ; sarvaśo nīvaraṇaśabdo nāsti ; sarvaśo 'pāyadurgativinipāta-
+
nāsti ; sarvaśo nīvaraṇaśabdo nāsti ; sarvaśo 'pāyadurgativinipāta-<br>
śabdo nāsti ; sarvaśo duḥkhaśabdo nāsti ; aduḥkhāsukha-
+
śabdo nāsti ; sarvaśo duḥkhaśabdo nāsti ; aduḥkhāsukha-<br>
vedanāśabdo 'pi tāvad ānanda tatra nāsti ; kutaḥ punar  
+
vedanāśabdo 'pi tāvad ānanda tatra nāsti ; kutaḥ punar <br>
duḥkhaM duḥkhaśabdo vā bhaviṣyati.  
+
duḥkhaM duḥkhaśabdo vā bhaviṣyati. <br>
 
+
<br>
p.37
+
p.37<br>
  tad anenānanda paryāyeṇa sā lokadhātuḥ sukhāvaty  
+
 tad anenānanda paryāyeṇa sā lokadhātuḥ sukhāvaty <br>
ucyate saMkṣiptena, na punar vistareṇa. kalpo 'pi parikṣayaM  
+
ucyate saMkṣiptena, na punar vistareṇa. kalpo 'pi parikṣayaM <br>
gacchet, sukhāvatyāM lokadhātau sukhakāraṇeṣu parikīrtayamāneṣu ;  
+
gacchet, sukhāvatyāM lokadhātau sukhakāraṇeṣu parikīrtayamāneṣu ; <br>
na tv eva śakyaM teṣāM sukhakāraṇānāṁ  
+
na tv eva śakyaM teṣāM sukhakāraṇānāṁ <br>
paryanto 'dhigantum.  
+
paryanto 'dhigantum. <br>
  tasyāṁ khalu punar ānanda sukhāvatyāṁ lokadhātau ye  
+
 tasyāṁ khalu punar ānanda sukhāvatyāṁ lokadhātau ye <br>
sattvāḥ pratyājātāḥ pratyājaniṣyante vā, sarve ta evaṁrūpeṇa  
+
sattvāḥ pratyājātāḥ pratyājaniṣyante vā, sarve ta evaṁrūpeṇa <br>
varṇena, balena, sthāmnārohapariṇāhenādhipatyena, puṇya-
+
varṇena, balena, sthāmnārohapariṇāhenādhipatyena, puṇya-<br>
saṁcayenābhijñābhir vastrābharaṇodyānavimānakūṭāgāra-
+
saṁcayenābhijñābhir vastrābharaṇodyānavimānakūṭāgāra-<br>
paribhogair, evaṁrūpaśabdagandharasasparśāparibhogair,  
+
paribhogair, evaṁrūpaśabdagandharasasparśāparibhogair, <br>
evaṁrūpaiś ca sarvopabhogaparibhogaiḥ samanvāgatāḥ ; tad  
+
evaṁrūpaiś ca sarvopabhogaparibhogaiḥ samanvāgatāḥ ; tad <br>
yathāpi nāma devāḥ paranirmitavaśavartinaḥ.  
+
yathāpi nāma devāḥ paranirmitavaśavartinaḥ. <br>
  na khalu punar ānanda sukhāvatyāṁ lokadhātau sattvā  
+
 na khalu punar ānanda sukhāvatyāṁ lokadhātau sattvā <br>
audārikaṁ kavaḍīkārāhāram āharanti. api tu khalu punar  
+
audārikaṁ kavaḍīkārāhāram āharanti. api tu khalu punar <br>
yathārūpam evāhāram ākāṁkṣanti, tathārūpam āhṛtam eva  
+
yathārūpam evāhāram ākāṁkṣanti, tathārūpam āhṛtam eva <br>
saṁjānanti. prīṇitakāyāś ca bhavanti, prīṇitagātrāḥ. na  
+
saṁjānanti. prīṇitakāyāś ca bhavanti, prīṇitagātrāḥ. na <br>
teṣāṁ bhūyaḥ kāye prakṣepaḥ karaṇīyaḥ. te prīṇitakāyās  
+
teṣāṁ bhūyaḥ kāye prakṣepaḥ karaṇīyaḥ. te prīṇitakāyās <br>
tathārūpāni gandhajātāny ākāṁkṣanti, tādṛśair eva  
+
tathārūpāni gandhajātāny ākāṁkṣanti, tādṛśair eva <br>
gandhajātair divyais tad-buddhakṣetraṁ sarvam eva nirdhūpitaṁ  
+
gandhajātair divyais tad-buddhakṣetraṁ sarvam eva nirdhūpitaṁ <br>
bhavati. tatra yas taṁ gandhaṁ nāghrātukāmo bhavati,  
+
bhavati. tatra yas taṁ gandhaṁ nāghrātukāmo bhavati, <br>
tasya sarvaśo gandhasaṁjñāvāsanāpi na samudācarati. evaṁ  
+
tasya sarvaśo gandhasaṁjñāvāsanāpi na samudācarati. evaṁ <br>
ye yathārūpāṇi gandhamālyavilepanacūrṇacīvaracchatradhvaja-
+
ye yathārūpāṇi gandhamālyavilepanacūrṇacīvaracchatradhvaja-<br>
patākātūryāṇy ākāṁkṣanti, teṣāṁ tathārūpair evaṁ taiḥ  
+
patākātūryāṇy ākāṁkṣanti, teṣāṁ tathārūpair evaṁ taiḥ <br>
sarvaṁ tad-buddhakṣetraṁ parisphuṭaṁ bhavati.
+
sarvaṁ tad-buddhakṣetraṁ parisphuṭaṁ bhavati.<br>
  te yādṛśāni cīvarāṇy ākāṁkṣanti nānāvarṇāny anekaśata-
+
 te yādṛśāni cīvarāṇy ākāṁkṣanti nānāvarṇāny anekaśata-<br>
 
+
<br>
p.38
+
p.38<br>
sahasravarṇāni, teṣāṁ tādṛśair eva cīvararatnaiḥ samaṁ tad-
+
sahasravarṇāni, teṣāṁ tādṛśair eva cīvararatnaiḥ samaṁ tad-<br>
buddhakṣetraṁ parisphuṭaṁ bhavati ; prāvṛtam eva cātmānaṁ  
+
buddhakṣetraṁ parisphuṭaṁ bhavati ; prāvṛtam eva cātmānaṁ <br>
saṁjānanti.  
+
saṁjānanti. <br>
  te yathārūpāṇy ābharaṇāny ākāṁkṣanti, tad yathā : śīrṣābharaṇāni  
+
 te yathārūpāṇy ābharaṇāny ākāṁkṣanti, tad yathā : śīrṣābharaṇāni <br>
vā, karṇābharaṇāni vā, grīvahastapādābharaṇāni  
+
vā, karṇābharaṇāni vā, grīvahastapādābharaṇāni <br>
vā, yad idaṁ : makuṭāni, kuṇḍalāni, kaṭakāṁ, keyūrāṁ,  
+
vā, yad idaṁ : makuṭāni, kuṇḍalāni, kaṭakāṁ, keyūrāṁ, <br>
vatsahārāṁ, rūcakahārāṁ, karṇikā, mudrikāḥ, suvarṇasūtrāṇi  
+
vatsahārāṁ, rūcakahārāṁ, karṇikā, mudrikāḥ, suvarṇasūtrāṇi <br>
mekhalāḥ, suvarṇajālāni, sarvaratnakaṁkaṇījālāni, te tathārūpair  
+
mekhalāḥ, suvarṇajālāni, sarvaratnakaṁkaṇījālāni, te tathārūpair <br>
ābharaṇair anekaratnaśatasahasrapratyuptaiḥ sphuṭaṁ  
+
ābharaṇair anekaratnaśatasahasrapratyuptaiḥ sphuṭaṁ <br>
tad-buddhakṣetraṁ paśyanti sma. yad idam : ābharaṇavṛkṣa-
+
tad-buddhakṣetraṁ paśyanti sma. yad idam : ābharaṇavṛkṣa-<br>
vastrais taiś cābharaṇair alaṁkṛtam ātmānaṁ saṁjānanti.  
+
vastrais taiś cābharaṇair alaṁkṛtam ātmānaṁ saṁjānanti. <br>
  te yādṛśaṁ vimānam ākāṁkṣanti, yad varṇaliṅgasaṁsthānaṁ,  
+
 te yādṛśaṁ vimānam ākāṁkṣanti, yad varṇaliṅgasaṁsthānaṁ, <br>
yāvad ārohapariṇāho, nānāratnamayaniryūhaśata-
+
yāvad ārohapariṇāho, nānāratnamayaniryūhaśata-<br>
sahasrasamalaṁkṛtaṁ, nānādivyadūṣyasaṁstīrṇaṁ, vicitropadhāna-
+
sahasrasamalaṁkṛtaṁ, nānādivyadūṣyasaṁstīrṇaṁ, vicitropadhāna-<br>
vinyastaratnaparyaṅkaṁ, tādṛśam eva vimānaṁ teṣāṁ  
+
vinyastaratnaparyaṅkaṁ, tādṛśam eva vimānaṁ teṣāṁ <br>
purataḥ prādurbhavati. te teṣu manobhinirvṛteṣu vimāneṣu  
+
purataḥ prādurbhavati. te teṣu manobhinirvṛteṣu vimāneṣu <br>
saptāpsaraḥsahasraparivṛtāḥ puraskṛtā viharanti, krīḍanti  
+
saptāpsaraḥsahasraparivṛtāḥ puraskṛtā viharanti, krīḍanti <br>
ramante paricārayanti.  
+
ramante paricārayanti. <br>
  na ca tatra lokadhātau devānāṁ manuṣyāṇāṁ vā nānātvam  
+
 na ca tatra lokadhātau devānāṁ manuṣyāṇāṁ vā nānātvam <br>
asti, anyatra saṁvṛtivyavahāreṇa devā manuṣyā veti saṁkhyāṁ  
+
asti, anyatra saṁvṛtivyavahāreṇa devā manuṣyā veti saṁkhyāṁ <br>
gacchati. tad yathānanda, rājñaś cakravartinaḥ purato  
+
gacchati. tad yathānanda, rājñaś cakravartinaḥ purato <br>
manuṣyahīno manuṣyaṣaṇḍako na bhāsate, na tapati, na virocate,  
+
manuṣyahīno manuṣyaṣaṇḍako na bhāsate, na tapati, na virocate, <br>
na bhavati viśārado, na prabhāsvara, evam eva devānāṁ  
+
na bhavati viśārado, na prabhāsvara, evam eva devānāṁ <br>
paranirmitavaśavartināṁ purataḥ śakro devendro na bhāsate,  
+
paranirmitavaśavartināṁ purataḥ śakro devendro na bhāsate, <br>
 
+
<br>
p.39
+
p.39<br>
na tapati, na virocate, yad idam : udyānavimānavastrābharaṇair,  
+
na tapati, na virocate, yad idam : udyānavimānavastrābharaṇair, <br>
ādhipatyena vā, rddhyā vā, prātihāryeṇa vaiśvaryeṇa  
+
ādhipatyena vā, rddhyā vā, prātihāryeṇa vaiśvaryeṇa <br>
vā ; na tu khalu punar dharmābhisamayena dharmaparibhogena  
+
vā ; na tu khalu punar dharmābhisamayena dharmaparibhogena <br>
vā. tatrānanda yathā devāḥ paranirmitavaśavartina  
+
vā. tatrānanda yathā devāḥ paranirmitavaśavartina <br>
evaṁ sukhāvatyāṁ lokadhātau manuṣyā draṣṭavyāḥ.  
+
evaṁ sukhāvatyāṁ lokadhātau manuṣyā draṣṭavyāḥ. <br>
  tasyāṁ khalu punar ānanda sukhāvatyāṁ lokadhātau pūrvāhna-
+
 tasyāṁ khalu punar ānanda sukhāvatyāṁ lokadhātau pūrvāhna-<br>
kālasamaye pratyupasthite, samantāc caturdiśam ākula-
+
kālasamaye pratyupasthite, samantāc caturdiśam ākula-<br>
samākulā vāyavo vānti, yenātra ratnavṛkṣāṁś citrān, darśanīyān,  
+
samākulā vāyavo vānti, yenātra ratnavṛkṣāṁś citrān, darśanīyān, <br>
nānāvarṇān, anekavarṇān, nānāsurabhidivyagandhaparivāsitān  
+
nānāvarṇān, anekavarṇān, nānāsurabhidivyagandhaparivāsitān <br>
kṣobhayanti, saṁkṣobhayanti, īrayanti, samīrayanti ;
+
kṣobhayanti, saṁkṣobhayanti, īrayanti, samīrayanti ; <br>
yato bahūni puṣpaśatāni tasyāṁ ratnamayyāṁ pṛthivyāṁ  
+
yato bahūni puṣpaśatāni tasyāṁ ratnamayyāṁ pṛthivyāṁ <br>
prapatanti manojñagandhāni darśanīyāni. taiś ca puṣpais  
+
prapatanti manojñagandhāni darśanīyāni. taiś ca puṣpais <br>
tadbuddhakṣetraṁ samantāt saptapauruṣaṁ saṁskṛtaṁ rūpaṁ  
+
tadbuddhakṣetraṁ samantāt saptapauruṣaṁ saṁskṛtaṁ rūpaṁ <br>
bhavati. tad yathāpi nāma kaścid eva puruṣaḥ kuśalaḥ  
+
bhavati. tad yathāpi nāma kaścid eva puruṣaḥ kuśalaḥ <br>
pṛthivyāṁ puṣpasaṁstaraṁ saṁstṛṇuyād, ubhābhyāṁ  
+
pṛthivyāṁ puṣpasaṁstaraṁ saṁstṛṇuyād, ubhābhyāṁ <br>
pāṇibhāṁ samaṁ racayet sucitraṁ darśanīyam, evam etad  
+
pāṇibhāṁ samaṁ racayet sucitraṁ darśanīyam, evam etad <br>
buddhakṣetraṁ taiḥ puṣpair nānāgandhavarṇaiḥ samantāt  
+
buddhakṣetraṁ taiḥ puṣpair nānāgandhavarṇaiḥ samantāt <br>
saptapauruṣaṁ sphuṭaṁ bhavati. tāni ca puṣpajātāni mṛdūni  
+
saptapauruṣaṁ sphuṭaṁ bhavati. tāni ca puṣpajātāni mṛdūni <br>
kācalindikasukhasaṁsparśāny ; aupamyamātreṇa yāni nikṣipte  
+
kācalindikasukhasaṁsparśāny ; aupamyamātreṇa yāni nikṣipte <br>
pāde caturaṅgulam eva namanty, utkṣipte pāde caturaṅgulam  
+
pāde caturaṅgulam eva namanty, utkṣipte pāde caturaṅgulam <br>
evānamanti. nirgate punaḥ pūrvāhnakālasamaye, tāni puṣpāni  
+
evānamanti. nirgate punaḥ pūrvāhnakālasamaye, tāni puṣpāni <br>
niravaseṣam antardhīyante.  
+
niravaseṣam antardhīyante. <br>
  atha tad-buddhakṣetraṁ viviktaṁ, ramyaṁ, śubhaṁ  
+
 atha tad-buddhakṣetraṁ viviktaṁ, ramyaṁ, śubhaṁ <br>
bhavaty, aparikliṣṭais taiḥ pūrvapuṣpaiḥ. tataḥ punar 
+
bhavaty, aparikliṣṭais taiḥ pūrvapuṣpaiḥ. tataḥ punar <br>
api samantāc caturdiśaṁ vāyavo vānti, ye pūrvavad abhinavāni  
+
api samantāc caturdiśaṁ vāyavo vānti, ye pūrvavad abhinavāni <br>
puṣpāṇy abhiprakiranti. yathā pūrvāhna eva madhyāhne,
+
puṣpāṇy abhiprakiranti. yathā pūrvāhna eva madhyāhne,<br>
 
+
<br>
p.40
+
p.40<br>
'parāhne kālasamaye, saṁdhyāyāṁ, rātryāḥ prathame  
+
'parāhne kālasamaye, saṁdhyāyāṁ, rātryāḥ prathame <br>
yāme, madhyame paścime ca yāme. taiś ca vātair vāyadbhir  
+
yāme, madhyame paścime ca yāme. taiś ca vātair vāyadbhir <br>
nānāgandhaparivāsitais te sattvāḥ spṛṣṭāḥ santa, evaṁ  
+
nānāgandhaparivāsitais te sattvāḥ spṛṣṭāḥ santa, evaṁ <br>
sukhasamarpitā bhavanti sma, tad yathāpi nāma nirodhasamāpanno  
+
sukhasamarpitā bhavanti sma, tad yathāpi nāma nirodhasamāpanno <br>
bhikṣuḥ.  
+
bhikṣuḥ. <br>
  tasmiṁś cānanda buddhakṣetre sarvaśo 'gnicandrasūrya-
+
 tasmiṁś cānanda buddhakṣetre sarvaśo 'gnicandrasūrya-<br>
grahanakṣatratārārūpānāṁ tamo'ndhakārasya ca nāmadheya-
+
grahanakṣatratārārūpānāṁ tamo'ndhakārasya ca nāmadheya-<br>
prajñaptir api nāsti. sarvaśo rātridivaprajñaptir api  
+
prajñaptir api nāsti. sarvaśo rātridivaprajñaptir api <br>
nāsty, anyatra tathāgatavyavahārāt. sarvaśaś cāgāraparigraha-
+
nāsty, anyatra tathāgatavyavahārāt. sarvaśaś cāgāraparigraha-<br>
saṁjñā nāsti.  
+
saṁjñā nāsti. <br>
  tasyāṁ khalu punar ānanda sukhāvatyāṁ lokadhātau  
+
 tasyāṁ khalu punar ānanda sukhāvatyāṁ lokadhātau <br>
kāle divyagandhodakameghā abhipravarṣanti. divyāni sarva-
+
kāle divyagandhodakameghā abhipravarṣanti. divyāni sarva-<br>
varṇikāni kusumāni, divyāni saptaratnāni, divyaṁ candana-
+
varṇikāni kusumāni, divyāni saptaratnāni, divyaṁ candana-<br>
cūrṇaṁ, divyāś cchatradhvajapatākā abhipravarṣanti. divyāni  
+
cūrṇaṁ, divyāś cchatradhvajapatākā abhipravarṣanti. divyāni <br>
vimānāni, divyāni vitānāni dhriyante, divyāni ratnacchatrāṇi  
+
vimānāni, divyāni vitānāni dhriyante, divyāni ratnacchatrāṇi <br>
sacāmarāṇy ākāśe dhriyante. divyāni vādyāni pravādyante.  
+
sacāmarāṇy ākāśe dhriyante. divyāni vādyāni pravādyante. <br>
divyāś cāpsaraso nṛtyanti sma.  
+
divyāś cāpsaraso nṛtyanti sma. <br>
  tasmin khalu punar ānanda buddhakṣetre ye sattvā  
+
 tasmin khalu punar ānanda buddhakṣetre ye sattvā <br>
upapannā utpadyanta upapatsyante, sarve te niyatāḥ samyaktve  
+
upapannā utpadyanta upapatsyante, sarve te niyatāḥ samyaktve <br>
yāvan nirvāṇāt. tat kasya hetoḥ. nāsti tatra dvayo  
+
yāvan nirvāṇāt. tat kasya hetoḥ. nāsti tatra dvayo <br>
rāśyor vyavasthānaṁ prajñaptir vā, yad idam : aniyatyasya  
+
rāśyor vyavasthānaṁ prajñaptir vā, yad idam : aniyatyasya <br>
vā mithyātvaniyatasya vā. tad anenāpy ānanda paryāyeṇa  
+
vā mithyātvaniyatasya vā. tad anenāpy ānanda paryāyeṇa <br>
sā lokadhātuḥ sukhāvatīty ucyate saṁkṣiptena, na vistareṇa.  
+
sā lokadhātuḥ sukhāvatīty ucyate saṁkṣiptena, na vistareṇa. <br>
kalpo 'py ānanda parikṣayet, sukhāvatyāṁ lokadhātau  
+
kalpo 'py ānanda parikṣayet, sukhāvatyāṁ lokadhātau <br>
sukhakāraṇeṣu parikīrtayamāneṣu ; na ca teṣāṁ sukhakāraṇānāṁ
+
sukhakāraṇeṣu parikīrtayamāneṣu ; na ca teṣāṁ sukhakāraṇānāṁ<br>
 
+
<br>
p.41
+
p.41<br>
śakyaṁ paryanto 'dhigantum.  
+
śakyaṁ paryanto 'dhigantum. <br>
  atha khalu bhagavāṁs tasyāṁ velāyām imā gāthā  
+
 atha khalu bhagavāṁs tasyāṁ velāyām imā gāthā <br>
abhāṣata :  
+
abhāṣata : <br>
    sarve pi sattvāḥ sugatā bhaveyuḥ,  
+
  sarve pi sattvāḥ sugatā bhaveyuḥ, <br>
    viśuddhajñānāḥ paramārthakovidā.
+
  viśuddhajñānāḥ paramārthakovidā.<br>
    te kalpakoṭīm atha vāpi uttarim,  
+
  te kalpakoṭīm atha vāpi uttarim, <br>
    sukhāvatīvarṇa prakāśayeyuḥ.(1)
+
  sukhāvatīvarṇa prakāśayeyuḥ.(1)<br>
    kṣaye kalpakoṭīya vrajeyu tāś ca,  
+
  kṣaye kalpakoṭīya vrajeyu tāś ca, <br>
    sukhāvatīye na ca varṇa antaḥ.  
+
  sukhāvatīye na ca varṇa antaḥ. <br>
    kṣayaṁ na gacchet pratibhā teṣāṁ  
+
  kṣayaṁ na gacchet pratibhā teṣāṁ <br>
    prakāśayantāna tha varṇamālā.(2)  
+
  prakāśayantāna tha varṇamālā.(2) <br>
    ye lokadhātūṁ paramāṇusadṛśāṁ  
+
  ye lokadhātūṁ paramāṇusadṛśāṁ <br>
    cchindeya bhindeya rajāṁś ca kuryāt,  
+
  cchindeya bhindeya rajāṁś ca kuryāt, <br>
    ato bahū uttari lokadhātū  
+
  ato bahū uttari lokadhātū <br>
    pūretva dānaṁ ratanehi dadyāt.(3)  
+
  pūretva dānaṁ ratanehi dadyāt.(3) <br>
    na tā kalāṁ pi upamā pi tasya  
+
  na tā kalāṁ pi upamā pi tasya <br>
    puṇyasya bhontī pṛthulokadhātavaḥ,  
+
  puṇyasya bhontī pṛthulokadhātavaḥ, <br>
    yal lokadhātūya sukhāvatīye  
+
  yal lokadhātūya sukhāvatīye <br>
    śrutvaiva nāma bhavatīha puṇyaṁ (4)
+
  śrutvaiva nāma bhavatīha puṇyaṁ (4)<br>
    tato bahū puṇya bhaveta teṣāṁ,  
+
  tato bahū puṇya bhaveta teṣāṁ, <br>
    ye śraddhaṇeya jinavacanasaṁjñā.  
+
  ye śraddhaṇeya jinavacanasaṁjñā. <br>
    śraddhā hi mūlaṁ jagatasya prāptaye,  
+
  śraddhā hi mūlaṁ jagatasya prāptaye, <br>
    tasmād dhi śrutvā vimatiṁ vinodayed, iti.(5)  
+
  tasmād dhi śrutvā vimatiṁ vinodayed, iti.(5) <br>
evam aprameyaguṇavarṇā ānanda sukhāvatī lokadhātuḥ.  
+
evam aprameyaguṇavarṇā ānanda sukhāvatī lokadhātuḥ. <br>
tasya khalu punar ānanda bhagavato 'mitābhasya tathāgatasya
+
tasya khalu punar ānanda bhagavato 'mitābhasya tathāgatasya<br>
 
+
<br>
p.42
+
p.42<br>
daśasu dikṣv ekaikasyāṁ diśi gaṅgānadīvālukāsameṣu  
+
daśasu dikṣv ekaikasyāṁ diśi gaṅgānadīvālukāsameṣu <br>
buddhakṣetreṣu gaṅgānadīvālukāsamā buddhā bhagavanto  
+
buddhakṣetreṣu gaṅgānadīvālukāsamā buddhā bhagavanto <br>
nāmadheyaṁ parikīrtayante, varṇaṁ bhāṣante, yaśaḥ  
+
nāmadheyaṁ parikīrtayante, varṇaṁ bhāṣante, yaśaḥ <br>
prakāśayanti, guṇam udīrayanti. tat kasya hetoḥ. ye  
+
prakāśayanti, guṇam udīrayanti. tat kasya hetoḥ. ye <br>
kecit sattvās tasya 'mitābhasya tathāgatasya nāmadheyaṁ  
+
kecit sattvās tasya 'mitābhasya tathāgatasya nāmadheyaṁ <br>
śṛṇvanti, śrutvā cāntaśa ekacittotpādam apy adhyāśayena  
+
śṛṇvanti, śrutvā cāntaśa ekacittotpādam apy adhyāśayena <br>
prasādasahagatam utpādayanti, sarve te 'vaivarttikatāyāṁ  
+
prasādasahagatam utpādayanti, sarve te 'vaivarttikatāyāṁ <br>
saṁtiṣṭhante 'nuttarāyāḥ samyaksaṁbodheḥ.  
+
saṁtiṣṭhante 'nuttarāyāḥ samyaksaṁbodheḥ. <br>
  ye cānanda kecit sattvās taṁ tathāgataṁ punaḥ punar  
+
 ye cānanda kecit sattvās taṁ tathāgataṁ punaḥ punar <br>
ākārato manasīkariṣyanti, bahuparimitaṁ ca kuśalamūlam  
+
ākārato manasīkariṣyanti, bahuparimitaṁ ca kuśalamūlam <br>
avaropayiṣyanti, bodhāya cittaṁ pariṇāmya tatra ca lokadhātāv  
+
avaropayiṣyanti, bodhāya cittaṁ pariṇāmya tatra ca lokadhātāv <br>
upapattaye praṇidhāsyanti, teṣāṁ so 'mitābhas  
+
upapattaye praṇidhāsyanti, teṣāṁ so 'mitābhas <br>
tathāgato 'rhan samyaksaṁbuddho maraṇakālasamaye pratyupasthite  
+
tathāgato 'rhan samyaksaṁbuddho maraṇakālasamaye pratyupasthite <br>
'nekabhikṣugaṇaparivṛtaḥ puraskṛtaḥ sthāsyati. tatas  
+
'nekabhikṣugaṇaparivṛtaḥ puraskṛtaḥ sthāsyati. tatas <br>
te taṁ bhagavantaṁ dṛṣṭvā prasannacittāḥ santi, tatraiva  
+
te taṁ bhagavantaṁ dṛṣṭvā prasannacittāḥ santi, tatraiva <br>
sukhāvatyāṁ lokadhātāv upapadyate. ya ānandākāṁkṣata,  
+
sukhāvatyāṁ lokadhātāv upapadyate. ya ānandākāṁkṣata, <br>
kulaputro vā kuladuhitā vā, kim ity ahaṁ dṛṣṭa eva dharme  
+
kulaputro vā kuladuhitā vā, kim ity ahaṁ dṛṣṭa eva dharme <br>
tam amitābhaṁ tathāgataṁ paśyeyam iti, tenānuttarāyāṁ  
+
tam amitābhaṁ tathāgataṁ paśyeyam iti, tenānuttarāyāṁ <br>
samyaksaṁbodhau cittam utpādyādhyāśayapatitayā saṁtatyā  
+
samyaksaṁbodhau cittam utpādyādhyāśayapatitayā saṁtatyā <br>
tasmin buddhakṣetre cittaṁ saṁpreṣyopapattaye kuśalamūlāni  
+
tasmin buddhakṣetre cittaṁ saṁpreṣyopapattaye kuśalamūlāni <br>
ca pariṇāmayitavyāni.  
+
ca pariṇāmayitavyāni. <br>
  ye punas taṁ tathāgataṁ na bhūyo manasīkariṣyanti, na  
+
 ye punas taṁ tathāgataṁ na bhūyo manasīkariṣyanti, na <br>
ca bahuparimitaṁ kuśalamūlam abhīkṣṇam avaropayiṣyanti,  
+
ca bahuparimitaṁ kuśalamūlam abhīkṣṇam avaropayiṣyanti, <br>
tatra ca buddhakṣetre cittaṁ saṁpreṣayiṣyanti, teṣāṁ  
+
tatra ca buddhakṣetre cittaṁ saṁpreṣayiṣyanti, teṣāṁ <br>
tādṛśenaiva so 'mitābhas tathāgato 'rhan samyaksaṁbuddho  
+
tādṛśenaiva so 'mitābhas tathāgato 'rhan samyaksaṁbuddho <br>
 
+
<br>
p.43
+
p.43<br>
varṇasaṁsthānārohapariṇāhena bhikṣusaṁghaparivāreṇa, tādṛśa  
+
varṇasaṁsthānārohapariṇāhena bhikṣusaṁghaparivāreṇa, tādṛśa <br>
eva buddhanirmito maraṇakāle purataḥ sthāsyati, te tenaiva  
+
eva buddhanirmito maraṇakāle purataḥ sthāsyati, te tenaiva <br>
tathagatadarśanaprasādālambanena samādhināpramuṣitayā  
+
tathagatadarśanaprasādālambanena samādhināpramuṣitayā <br>
smṛtyā cyutās, tatraiva buddhakṣetre pratyājaniṣyanti.  
+
smṛtyā cyutās, tatraiva buddhakṣetre pratyājaniṣyanti. <br>
  ye punar ānanda sattvās taṁ tathāgataṁ daśacittotpādāṁ  
+
 ye punar ānanda sattvās taṁ tathāgataṁ daśacittotpādāṁ <br>
samanusmariṣyanti ; spṛhāṁś ca tasmin buddhakṣetre utpādayiṣyanti ;  
+
samanusmariṣyanti ; spṛhāṁś ca tasmin buddhakṣetre utpādayiṣyanti ; <br>
gambhīreṣu ca dharmeṣu bhāṣyamāṇeṣu tuṣṭiṁ  
+
gambhīreṣu ca dharmeṣu bhāṣyamāṇeṣu tuṣṭiṁ <br>
pratilapsyante, na vipatsyante, na viṣādam āpatsyante, na  
+
pratilapsyante, na vipatsyante, na viṣādam āpatsyante, na <br>
saṁsīdam āpatsyante ; 'ntaśa ekacittotpādenāpi taṁ tathāgataṁ  
+
saṁsīdam āpatsyante ; 'ntaśa ekacittotpādenāpi taṁ tathāgataṁ <br>
manasikariṣyanti, spṛhāṁ cotpādayiṣyanti tasmin buddhakṣetre,  
+
manasikariṣyanti, spṛhāṁ cotpādayiṣyanti tasmin buddhakṣetre, <br>
te 'pi svapnāntaragatās tam amitābhaṁ tathāgataṁ drakṣyanti ;  
+
te 'pi svapnāntaragatās tam amitābhaṁ tathāgataṁ drakṣyanti ; <br>
sukhāvatyāṁ lokadhātāv upapatsyante ; 'vaivarttikāś  
+
sukhāvatyāṁ lokadhātāv upapatsyante ; 'vaivarttikāś <br>
ca bhaviṣyanty anuttarāyāḥ samyaksaṁbodheḥ.  
+
ca bhaviṣyanty anuttarāyāḥ samyaksaṁbodheḥ. <br>
  imaṁ khalv ānandārthavasaṁ saṁpaśyantas, te tathāgatā  
+
 imaṁ khalv ānandārthavasaṁ saṁpaśyantas, te tathāgatā <br>
daśasu dikṣv aprameyāsaṁkhyeyāsu lokadhātusu tasyāmitābhasya  
+
daśasu dikṣv aprameyāsaṁkhyeyāsu lokadhātusu tasyāmitābhasya <br>
tathāgatasya nāmadheyaṁ parikīrtayanto, varṇān  
+
tathāgatasya nāmadheyaṁ parikīrtayanto, varṇān <br>
ghoṣayantaḥ, praśaṁsām abhyudīrayanti. tasmin khalu  
+
ghoṣayantaḥ, praśaṁsām abhyudīrayanti. tasmin khalu <br>
punar ānanda buddhakṣetre daśabhyo digbhya ekaikasyāṁ  
+
punar ānanda buddhakṣetre daśabhyo digbhya ekaikasyāṁ <br>
diśi gaṅgānadīvālukopamā bodhisattvās tam amitābhaṁ  
+
diśi gaṅgānadīvālukopamā bodhisattvās tam amitābhaṁ <br>
tathāgatam upasaṁkrāmanti darśanāya, vandanāya, paryupāsanāya,  
+
tathāgatam upasaṁkrāmanti darśanāya, vandanāya, paryupāsanāya, <br>
paripraśnīkaraṇāya ; taṁ ca bodhisattvagaṇaṁ tāṁś  
+
paripraśnīkaraṇāya ; taṁ ca bodhisattvagaṇaṁ tāṁś <br>
ca buddhakṣetraguṇālaṁkāravyūhasaṁpadaviśeṣān draṣṭum.  
+
ca buddhakṣetraguṇālaṁkāravyūhasaṁpadaviśeṣān draṣṭum. <br>
  atha khalu bhagavāṁs tasyāṁ velāyām imam evārthaṁ  
+
 atha khalu bhagavāṁs tasyāṁ velāyām imam evārthaṁ <br>
bhūyasyā mātrayā paridīpayann imā gāthā abhāṣata :  
+
bhūyasyā mātrayā paridīpayann imā gāthā abhāṣata : <br>
 
+
<br>
p.44
+
p.44<br>
    yathaiva gaṅgāya nadīya vālikā,  
+
  yathaiva gaṅgāya nadīya vālikā, <br>
    buddhāna kṣetrā purimena tāttakāḥ.  
+
  buddhāna kṣetrā purimena tāttakāḥ. <br>
    yato hi te āgami buddha vanditum  
+
  yato hi te āgami buddha vanditum <br>
    saṁbodhisattvā amitāyu nāyakaṁ.(1)
+
  saṁbodhisattvā amitāyu nāyakaṁ.(1)<br>
    bahupuṣpapuṭān gṛhītvā  
+
  bahupuṣpapuṭān gṛhītvā <br>
    nānāvarṇa surabhī manoramān,  
+
  nānāvarṇa surabhī manoramān, <br>
    okiranti naranāyakottamam  
+
  okiranti naranāyakottamam <br>
    amita-āyu naradevapūjitam.(2)
+
  amita-āyu naradevapūjitam.(2)<br>
    tatha dakṣiṇapaścimottarāsu  
+
  tatha dakṣiṇapaścimottarāsu <br>
    buddhāna kṣetrā diśatāsu tattakāḥ,  
+
  buddhāna kṣetrā diśatāsu tattakāḥ, <br>
    yato yato āgami buddha vanditum  
+
  yato yato āgami buddha vanditum <br>
    saṁbodhisattvā amitāyu nāyakaṁ.(3)
+
  saṁbodhisattvā amitāyu nāyakaṁ.(3)<br>
    bahugandhapuṭān gṛhītvā  
+
  bahugandhapuṭān gṛhītvā <br>
    nānāvarṇa surabhī manoramān,  
+
  nānāvarṇa surabhī manoramān, <br>
    okiranti naranāyakottamaṁ  
+
  okiranti naranāyakottamaṁ <br>
    amita-āyu naradevapūjitam.(4)
+
  amita-āyu naradevapūjitam.(4)<br>
    pūjitva ca te bahubodhisattvān,  
+
  pūjitva ca te bahubodhisattvān, <br>
    vanditva pādām amitaprabhasya,  
+
  vanditva pādām amitaprabhasya, <br>
    pradakṣiṇīkṛtya vadanti caivaṁ :  
+
  pradakṣiṇīkṛtya vadanti caivaṁ : <br>
    aho 'dbhutaṁ śobhati buddhakṣetraṁ.(5)
+
  aho 'dbhutaṁ śobhati buddhakṣetraṁ.(5)<br>
    te puṣpapuṭāhi samokiranti  
+
  te puṣpapuṭāhi samokiranti <br>
    udagracittā atulāya prītaye,  
+
  udagracittā atulāya prītaye, <br>
    vācaṁ prabhāṣanti punas tu : nāyake,  
+
  vācaṁ prabhāṣanti punas tu : nāyake, <br>
    asmāpi kṣetraṁ siya evarūpaṁ.(6)
+
  asmāpi kṣetraṁ siya evarūpaṁ.(6)<br>
 
+
<br>
p.45
+
p.45<br>
    taiḥ puṣpapuṭā iti kṣipta tatra  
+
  taiḥ puṣpapuṭā iti kṣipta tatra <br>
    cchatraṁ tadā saṁsthihi yojanāśatāṁ,  
+
  cchatraṁ tadā saṁsthihi yojanāśatāṁ, <br>
    svalaṁkṛtaṁ śobhati citradaṇḍaṁ,  
+
  svalaṁkṛtaṁ śobhati citradaṇḍaṁ, <br>
    cchādeti buddhasya samantakāyaṁ.(7)
+
  cchādeti buddhasya samantakāyaṁ.(7)<br>
    te bodhisattvās tatha satkaritvā,  
+
  te bodhisattvās tatha satkaritvā, <br>
    kathā kathentī iti tatra tuṣṭaḥ :
+
  kathā kathentī iti tatra tuṣṭaḥ :<br>
    sulabdha lābhāḥ khalu tehi sattvaiḥ,  
+
  sulabdha lābhāḥ khalu tehi sattvaiḥ, <br>
    yehī śrutaṁ nāma narottamasya.(8)
+
  yehī śrutaṁ nāma narottamasya.(8)<br>
    asmehi pī lābha sulabdha pūrvā  
+
  asmehi pī lābha sulabdha pūrvā <br>
    yad āgatasya ima buddhakṣetraṁ.  
+
  yad āgatasya ima buddhakṣetraṁ. <br>
    paśyātha svapnopama kṣetra kīdṛśaṁ,  
+
  paśyātha svapnopama kṣetra kīdṛśaṁ, <br>
    yat kalpitaṁ kalpasahasra śāstunā.(9)
+
  yat kalpitaṁ kalpasahasra śāstunā.(9)<br>
    paśyatha, buddho varapuṇyarāśiḥ,  
+
  paśyatha, buddho varapuṇyarāśiḥ, <br>
    parīvṛtu śobhati bodhisattvaiḥ.  
+
  parīvṛtu śobhati bodhisattvaiḥ. <br>
    amitābhasya ābhā amitaṁ ca tejaḥ,  
+
  amitābhasya ābhā amitaṁ ca tejaḥ, <br>
    amitā ca āyur, amitaś ca saṁghaḥ.(10)
+
  amitā ca āyur, amitaś ca saṁghaḥ.(10)<br>
    smitaṁ karontī amitāyu nāthaḥ  
+
  smitaṁ karontī amitāyu nāthaḥ <br>
    ṣaṭtriṁśatkoṭīnayutāni arciṣāṁ,  
+
  ṣaṭtriṁśatkoṭīnayutāni arciṣāṁ, <br>
    ye niścaritvā mukhamaṇḍalābhaḥ  
+
  ye niścaritvā mukhamaṇḍalābhaḥ <br>
    sphuranti kṣetrāṇi sahasrakoṭīḥ.(11)
+
  sphuranti kṣetrāṇi sahasrakoṭīḥ.(11)<br>
    tāḥ sarva arcīḥ punaretya tatra,  
+
  tāḥ sarva arcīḥ punaretya tatra, <br>
    mūrdhne ca astaṁgami nāyakasya.  
+
  mūrdhne ca astaṁgami nāyakasya. <br>
    devamanuṣyā janayanti prītim,  
+
  devamanuṣyā janayanti prītim, <br>
 
+
<br>
p.46
+
p.46<br>
    arcis tadā astam itā viditvā.(12)
+
  arcis tadā astam itā viditvā.(12)<br>
    uttiṣṭhate buddhasuto mahāyaśā  
+
  uttiṣṭhate buddhasuto mahāyaśā <br>
    nāmnātha so hi avalokiteśvaraḥ :  
+
  nāmnātha so hi avalokiteśvaraḥ : <br>
    ko hetur atra bhagavan, ko pratyayaḥ,  
+
  ko hetur atra bhagavan, ko pratyayaḥ, <br>
    yena smitaṁ kurvasi lokanātha.(13)
+
  yena smitaṁ kurvasi lokanātha.(13)<br>
    taṁ vyākarohī paramārthakovidā  
+
  taṁ vyākarohī paramārthakovidā <br>
    hitānukampī bahusattvamocakaḥ.  
+
  hitānukampī bahusattvamocakaḥ. <br>
    śrutvā ti vācaṁ paramāṁ manoramāṁ,  
+
  śrutvā ti vācaṁ paramāṁ manoramāṁ, <br>
    udagracittā bhaviṣyanti sattvāḥ.(14)
+
  udagracittā bhaviṣyanti sattvāḥ.(14)<br>
    ye bodhisattvā bahulokadhātuṣu  
+
  ye bodhisattvā bahulokadhātuṣu <br>
    sukhāvatīṁ prasthita buddhapaśyanā,  
+
  sukhāvatīṁ prasthita buddhapaśyanā, <br>
    te śrutva prītiṁ vipulāṁ janetvā,  
+
  te śrutva prītiṁ vipulāṁ janetvā, <br>
    kṣipraṁ imaṁ kṣetra vilokayeyuḥ.(15)
+
  kṣipraṁ imaṁ kṣetra vilokayeyuḥ.(15)<br>
    āgatya ca kṣetram idaṁ udāraṁ,  
+
  āgatya ca kṣetram idaṁ udāraṁ, <br>
    ṛddhībalaṁ prāpuṇi kṣipram eva,  
+
  ṛddhībalaṁ prāpuṇi kṣipram eva, <br>
    divyaṁ ca cakṣus, tatha śrotra divyaṁ,  
+
  divyaṁ ca cakṣus, tatha śrotra divyaṁ, <br>
    jātismaraḥ paramatakovidāś ca.(16)
+
  jātismaraḥ paramatakovidāś ca.(16)<br>
    amitāyu buddhas tada vyākaroti :  
+
  amitāyu buddhas tada vyākaroti : <br>
    mama hy ayaṁ praṇidhir abhūṣi pūrva.  
+
  mama hy ayaṁ praṇidhir abhūṣi pūrva. <br>
    kathaṁ pi sattvāḥ śruṇiyāna nāmaṁ,  
+
  kathaṁ pi sattvāḥ śruṇiyāna nāmaṁ, <br>
    vrajeyu kṣetraṁ mama nityam eva.(17)
+
  vrajeyu kṣetraṁ mama nityam eva.(17)<br>
    sa me aya praṇidhi prapūrṇa śobhanā,  
+
  sa me aya praṇidhi prapūrṇa śobhanā, <br>
    sattvāś ca enti bahulokadhātutaḥ.  
+
  sattvāś ca enti bahulokadhātutaḥ. <br>
    āgatya kṣipraṁ mama te 'ntikasmin  
+
  āgatya kṣipraṁ mama te 'ntikasmin <br>
    avivarttikā bhontiha ekajātiyā.(18)
+
  avivarttikā bhontiha ekajātiyā.(18)<br>
    tasmād ya icchatiha bodhisattvaḥ :  
+
  tasmād ya icchatiha bodhisattvaḥ : <br>
    mamāpi kṣetraṁ siya evarūpaṁ.  
+
  mamāpi kṣetraṁ siya evarūpaṁ. <br>
    ahaṁ pi sattvā bahu mocayeyaṁ,
+
  ahaṁ pi sattvā bahu mocayeyaṁ,<br>
 
+
<br>
p.47
+
p.47<br>
    nāmena ghoṣena tha darśanena.(19)
+
  nāmena ghoṣena tha darśanena.(19)<br>
    sa śīghraśīghraṁ tvaramāṇarūpaḥ,  
+
  sa śīghraśīghraṁ tvaramāṇarūpaḥ, <br>
    sukhāvatīṁ gacchatu lokadhātuṁ.  
+
  sukhāvatīṁ gacchatu lokadhātuṁ. <br>
    gatvā ca pūrvam amitaprabhasya,  
+
  gatvā ca pūrvam amitaprabhasya, <br>
    pūjetu buddhāna sahasrakoṭī.(20)
+
  pūjetu buddhāna sahasrakoṭī.(20)<br>
    buddhāna koṭīṁ bahu pūjayitvā,  
+
  buddhāna koṭīṁ bahu pūjayitvā, <br>
    ṛddhībalena bahu kṣetra gatvā,  
+
  ṛddhībalena bahu kṣetra gatvā, <br>
    kṛtvāna pūjāṁ sugatāna santike,  
+
  kṛtvāna pūjāṁ sugatāna santike, <br>
    bhaktāgram eṣyanti sukhāvatī ta, iti.(21)
+
  bhaktāgram eṣyanti sukhāvatī ta, iti.(21)<br>
  tasya khalu punar ānanda bhagavato 'mitāyuṣas tathāgatasyārhataḥ  
+
 tasya khalu punar ānanda bhagavato 'mitāyuṣas tathāgatasyārhataḥ <br>
samyaksaṁbuddhasya bodhivṛkṣaḥ ṣoḍasayojanaśatāny  
+
samyaksaṁbuddhasya bodhivṛkṣaḥ ṣoḍasayojanaśatāny <br>
uccaitvenāṣṭau yojanaśatāny abhipralambitaśākhāpattrapalāśaḥ  
+
uccaitvenāṣṭau yojanaśatāny abhipralambitaśākhāpattrapalāśaḥ <br>
pañcayojanaśatamūlārohapariṇāhaḥ, sadāpattraḥ  
+
pañcayojanaśatamūlārohapariṇāhaḥ, sadāpattraḥ <br>
sadāpuṣpaḥ sadāphalo, nānāvarṇo 'nekaśatasahasravarṇo,  
+
sadāpuṣpaḥ sadāphalo, nānāvarṇo 'nekaśatasahasravarṇo, <br>
nānāpattro nānāpuṣpo nānāphalo, nānāvicitrarūpena samalaṁkṛtaś,  
+
nānāpattro nānāpuṣpo nānāphalo, nānāvicitrarūpena samalaṁkṛtaś, <br>
candrabhāsamaṇiratnaparisphuṭaḥ, śakrābhilagnamaṇiratnavicitritaś,  
+
candrabhāsamaṇiratnaparisphuṭaḥ, śakrābhilagnamaṇiratnavicitritaś, <br>
cintāmaṇiratnakīrṇaḥ, sāgaravaramaṇiratnasuvicitrito,  
+
cintāmaṇiratnakīrṇaḥ, sāgaravaramaṇiratnasuvicitrito, <br>
divyasamatikrāntaḥ, suvarṇasūtrābhipralambito, rūcakahāro  
+
divyasamatikrāntaḥ, suvarṇasūtrābhipralambito, rūcakahāro <br>
ratnahāro vajrāhāraḥ kaṭakahāro lohitamuktāhāro  
+
ratnahāro vajrāhāraḥ kaṭakahāro lohitamuktāhāro <br>
nīlamuktāhāraḥ, siṁhalatāmekhalākalāparatnasūtrasarva-
+
nīlamuktāhāraḥ, siṁhalatāmekhalākalāparatnasūtrasarva-<br>
ratnakañcukaśatābhivicitritaḥ, suvarṇajālamuktājālasarvaratna-
+
ratnakañcukaśatābhivicitritaḥ, suvarṇajālamuktājālasarvaratna-<br>
jālakaṅkaṇījālāvanato, makarasvastikanandyāvartyardhacandra-
+
jālakaṅkaṇījālāvanato, makarasvastikanandyāvartyardhacandra-<br>
samalaṁkṛtaḥ, kiṅkiṇīmaṇisauvarṇasarvaratnālaṁkāravibhūṣito,  
+
samalaṁkṛtaḥ, kiṅkiṇīmaṇisauvarṇasarvaratnālaṁkāravibhūṣito, <br>
yathāśayasattvavijñaptisamalaṁkṛtaś ca.  
+
yathāśayasattvavijñaptisamalaṁkṛtaś ca. <br>
  tasya khalu punar ānanda bodhivṛkṣasya vātasamīritasya  
+
 tasya khalu punar ānanda bodhivṛkṣasya vātasamīritasya <br>
yaḥ śabdaghoṣo niścarati, so 'parimāṇān lokadhātūn abhivijñāpayati.  
+
yaḥ śabdaghoṣo niścarati, so 'parimāṇān lokadhātūn abhivijñāpayati. <br>
tatrānanda yeṣāṁ sattvānāṁ bodhivṛkṣaśabdaḥ
+
tatrānanda yeṣāṁ sattvānāṁ bodhivṛkṣaśabdaḥ<br>
 
+
<br>
p.48
+
p.48<br>
śrotrāvabhāsam āgacchati, teṣāṁ śrotrarogo na pratikāṁkṣitavyo,  
+
śrotrāvabhāsam āgacchati, teṣāṁ śrotrarogo na pratikāṁkṣitavyo, <br>
yāvad bodhiparyantam. yeṣāṁ cāprameyāsaṁkhyeyā-
+
yāvad bodhiparyantam. yeṣāṁ cāprameyāsaṁkhyeyā-<br>
cintyāmāpyāparimāṇānabhilāpyānāṁ sattvānāṁ bodhivṛkṣaś  
+
cintyāmāpyāparimāṇānabhilāpyānāṁ sattvānāṁ bodhivṛkṣaś <br>
cakṣuṣābhāsam āgacchati, teṣāṁ cakṣūrogo na pratikāṁkṣitavyo,  
+
cakṣuṣābhāsam āgacchati, teṣāṁ cakṣūrogo na pratikāṁkṣitavyo, <br>
yāvad bodhiparyantam. ye khalu punar ānanda  
+
yāvad bodhiparyantam. ye khalu punar ānanda <br>
sattvās tato bodhivṛkṣād gandhaṁ jighranti, teṣāṁ yāvad  
+
sattvās tato bodhivṛkṣād gandhaṁ jighranti, teṣāṁ yāvad <br>
bodhiparyantaṁ na jātu ghrāṇarogaḥ pratikāṁkṣitavyaḥ. ye  
+
bodhiparyantaṁ na jātu ghrāṇarogaḥ pratikāṁkṣitavyaḥ. ye <br>
sattvās tato bodhivṛkṣāt phalāny āsvādayanti, teṣāṁ yāvad  
+
sattvās tato bodhivṛkṣāt phalāny āsvādayanti, teṣāṁ yāvad <br>
bodhiparyantaṁ na jātu jihvārogaḥ pratikāṁkṣitavyaḥ.  
+
bodhiparyantaṁ na jātu jihvārogaḥ pratikāṁkṣitavyaḥ. <br>
ye sattvās tasya bodhivṛkṣasyābhayā sphuṭā bhavanti,  
+
ye sattvās tasya bodhivṛkṣasyābhayā sphuṭā bhavanti, <br>
teṣāṁ yāvad bodhimaṇḍaparyantaṁ na jātu kāyarogaḥ  
+
teṣāṁ yāvad bodhimaṇḍaparyantaṁ na jātu kāyarogaḥ <br>
pratikāṁkṣitavyaḥ. ye khalu punar ānanda sattvās taṁ  
+
pratikāṁkṣitavyaḥ. ye khalu punar ānanda sattvās taṁ <br>
bodhivṛkṣaṁ dharmato nidhyāyanti, teṣāṁ tatropādāya yāvad  
+
bodhivṛkṣaṁ dharmato nidhyāyanti, teṣāṁ tatropādāya yāvad <br>
bodhiparyantaṁ na jātu cittavikṣepaḥ pratikāṁkṣitavyaḥ. sarve  
+
bodhiparyantaṁ na jātu cittavikṣepaḥ pratikāṁkṣitavyaḥ. sarve <br>
ca te sattvāḥ sahadarśanāt tasya bodhivṛkṣasyāvaivarttikāḥ  
+
ca te sattvāḥ sahadarśanāt tasya bodhivṛkṣasyāvaivarttikāḥ <br>
saṁtiṣṭhante ; yad utānuttarāyāḥ samyaksaṁbodhes tisraś ca  
+
saṁtiṣṭhante ; yad utānuttarāyāḥ samyaksaṁbodhes tisraś ca <br>
kṣāntīḥ pratilabhante, yad idaṁ : ghoṣānugām anulomikāṁ  
+
kṣāntīḥ pratilabhante, yad idaṁ : ghoṣānugām anulomikāṁ <br>
anutpattikadharmakṣāntiṁ ca ; tasyaivāmitāyuṣas tathāgatasya  
+
anutpattikadharmakṣāntiṁ ca ; tasyaivāmitāyuṣas tathāgatasya <br>
pūrvapraṇidhānādhiṣṭhānena, pūrvajinakṛtādhikāratayā,  
+
pūrvapraṇidhānādhiṣṭhānena, pūrvajinakṛtādhikāratayā, <br>
pūrvapraṇidhānaparicaryayoś ca susamāptayā, subhāvitayānū-
+
pūrvapraṇidhānaparicaryayoś ca susamāptayā, subhāvitayānū-<br>
nāvikalatayā.  
+
nāvikalatayā. <br>
  tatra khalu punar ānanda ye bodhisattvāḥ pratyājātāḥ  
+
 tatra khalu punar ānanda ye bodhisattvāḥ pratyājātāḥ <br>
pratyājāyante pratyājaniṣyante vā, sarve ta ekajātipratibaddhās  
+
pratyājāyante pratyājaniṣyante vā, sarve ta ekajātipratibaddhās <br>
tata evānuttarāṁ samyaksaṁbodhim abhisaṁbhotsyante ;  
+
tata evānuttarāṁ samyaksaṁbodhim abhisaṁbhotsyante ; <br>
sthāpayitvā praṇidhānavaśena ye te bodhisattvā mahāsiṁhanādanāditā,  
+
sthāpayitvā praṇidhānavaśena ye te bodhisattvā mahāsiṁhanādanāditā, <br>
 
+
<br>
p.49
+
p.49<br>
udārasaṁnāhasamnaddhāḥ, sarvasattvaparinirvāṇābhiyuktāś  
+
udārasaṁnāhasamnaddhāḥ, sarvasattvaparinirvāṇābhiyuktāś <br>
ca.  
+
ca. <br>
  tasmin khalu punar ānanda buddhakṣetre ye śrāvakās  
+
 tasmin khalu punar ānanda buddhakṣetre ye śrāvakās <br>
te vyomaprabhā, ye bodhisattvās te yojanakoṭīśatasahasraprabhāḥ ;  
+
te vyomaprabhā, ye bodhisattvās te yojanakoṭīśatasahasraprabhāḥ ; <br>
sthāpayitvā dvau bodhisattvau, yayoḥ prabhayā  
+
sthāpayitvā dvau bodhisattvau, yayoḥ prabhayā <br>
sā lokadhātuḥ satatasamitaṁ nityāvabhāsasphuṭā.  
+
sā lokadhātuḥ satatasamitaṁ nityāvabhāsasphuṭā. <br>
  atha khalv āyuṣmān ānando bhagavantam etad avocat :  
+
 atha khalv āyuṣmān ānando bhagavantam etad avocat : <br>
kiṁ nāmadheyau bhagavan tau satpuruṣau bodhisattvau  
+
kiṁ nāmadheyau bhagavan tau satpuruṣau bodhisattvau <br>
mahāsattvau. bhagavān āha : ekas tayor ānandāvalokiteśvara  
+
mahāsattvau. bhagavān āha : ekas tayor ānandāvalokiteśvara <br>
bodhisattvo mahāsattvo, dvitīyaḥ sthāmaprāpto nāma. ita  
+
bodhisattvo mahāsattvo, dvitīyaḥ sthāmaprāpto nāma. ita <br>
evānanda buddhakṣetrāc cyutvā tatropapannau.  
+
evānanda buddhakṣetrāc cyutvā tatropapannau. <br>
  tatra cānanda buddhakṣetre ye bodhisattvāḥ pratyājātāḥ,  
+
 tatra cānanda buddhakṣetre ye bodhisattvāḥ pratyājātāḥ, <br>
sarve te dvātriṁśatā mahāpuruṣalakṣaṇaiḥ samanvāgatāḥ,  
+
sarve te dvātriṁśatā mahāpuruṣalakṣaṇaiḥ samanvāgatāḥ, <br>
paripūrṇagātrā, dhyānābhijñākovidāḥ, prajñāprabhedakovidāḥ,  
+
paripūrṇagātrā, dhyānābhijñākovidāḥ, prajñāprabhedakovidāḥ, <br>
kuśalās, tīkṣṇendriyāḥ, susaṁvṛtendriyā, ājñātendriyā, adīnācalendriyāḥ,  
+
kuśalās, tīkṣṇendriyāḥ, susaṁvṛtendriyā, ājñātendriyā, adīnācalendriyāḥ, <br>
pratilabdhakṣāntikā anantāparyantaguṇāḥ.  
+
pratilabdhakṣāntikā anantāparyantaguṇāḥ. <br>
  tasmin khalu punar ānanda buddhakṣetre ye bodhisattvāḥ  
+
 tasmin khalu punar ānanda buddhakṣetre ye bodhisattvāḥ <br>
pratyājātāḥ, sarve te 'virahitā buddhadarśanena dharmaśravaṇenāvinipāta-
+
pratyājātāḥ, sarve te 'virahitā buddhadarśanena dharmaśravaṇenāvinipāta-<br>
dharmāṇo, yāvad bodhiparyantaṁ. sarve ca  
+
dharmāṇo, yāvad bodhiparyantaṁ. sarve ca <br>
te tatropādāya na jātv ajātismarā bhaviṣyanti, sthāpayitvā  
+
te tatropādāya na jātv ajātismarā bhaviṣyanti, sthāpayitvā <br>
tathārūpeṣu kalpasaṁkṣobheṣu ye pūrvasthānapraṇihitāḥ  
+
tathārūpeṣu kalpasaṁkṣobheṣu ye pūrvasthānapraṇihitāḥ <br>
pañcasu kaṣāyeṣu vartamāneṣu, yadā buddhānāṁ bhagavatāṁ
+
pañcasu kaṣāyeṣu vartamāneṣu, yadā buddhānāṁ bhagavatāṁ<br>
 
+
<br>
p.50
+
p.50<br>
loke prādurbhāvo bhavati, tad yathāpi nāma mamaitarhi.  
+
loke prādurbhāvo bhavati, tad yathāpi nāma mamaitarhi. <br>
  tasmin khalu punar ānanda buddhakṣetre ye bodhisattvāḥ  
+
 tasmin khalu punar ānanda buddhakṣetre ye bodhisattvāḥ <br>
pratyājātāḥ, sarve ta ekapurobhaktenānyalokadhātūṁ gatvānekani  
+
pratyājātāḥ, sarve ta ekapurobhaktenānyalokadhātūṁ gatvānekani <br>
buddhakoṭīnayutaśatasahasrāṇy upatiṣṭhanti, yāvac  
+
buddhakoṭīnayutaśatasahasrāṇy upatiṣṭhanti, yāvac <br>
cākāṁkṣanti buddhānubhāvena te yathā cittam utpādayanty :  
+
cākāṁkṣanti buddhānubhāvena te yathā cittam utpādayanty : <br>
evaṁrūpaiḥ puṣpadīpadhūpagandhamālyavilepanacūrṇa-
+
evaṁrūpaiḥ puṣpadīpadhūpagandhamālyavilepanacūrṇa-<br>
cīvaracchatradhvajapatākāvaijayantītūryasaṁgītivādyaiḥ pūjāṁ  
+
cīvaracchatradhvajapatākāvaijayantītūryasaṁgītivādyaiḥ pūjāṁ <br>
kuryāma iti, teṣāṁ sahacittotpādāt tathārūpāṇy eva sarvapūjāvidhānāni  
+
kuryāma iti, teṣāṁ sahacittotpādāt tathārūpāṇy eva sarvapūjāvidhānāni <br>
pāṇau prādurbhavanti. te taiḥ puṣpair yāvad  
+
pāṇau prādurbhavanti. te taiḥ puṣpair yāvad <br>
vādyais teṣu buddheṣu bhagavatsu pūjāṁ kurvanto bahvapa-
+
vādyais teṣu buddheṣu bhagavatsu pūjāṁ kurvanto bahvapa-<br>
rimāṇāsaṁkhyeyaṁ kuśalamūlam upacinvanti. sacet punar  
+
rimāṇāsaṁkhyeyaṁ kuśalamūlam upacinvanti. sacet punar <br>
ākāṁkṣanty : evaṁrūpāḥ puṣpapuṭāḥ pāṇau prādurbhavanti,  
+
ākāṁkṣanty : evaṁrūpāḥ puṣpapuṭāḥ pāṇau prādurbhavanti, <br>
teṣāṁ sahacittotpādān nānāvarṇā anekavarṇā nānāgandhā divyāḥ  
+
teṣāṁ sahacittotpādān nānāvarṇā anekavarṇā nānāgandhā divyāḥ <br>
puṣpapuṭāḥ pāṇau prādurbhavanti. te tais tathārūpaiḥ  
+
puṣpapuṭāḥ pāṇau prādurbhavanti. te tais tathārūpaiḥ <br>
puṣpapuṭaiḥ tān buddhān bhagavato 'vakiranti sma, abhyavakiranty,  
+
puṣpapuṭaiḥ tān buddhān bhagavato 'vakiranti sma, abhyavakiranty, <br>
abhiprakiranti. teṣāṁ ca yaḥ sarvaparīttaḥ puṣpapuṭa  
+
abhiprakiranti. teṣāṁ ca yaḥ sarvaparīttaḥ puṣpapuṭa <br>
utsṛṣṭo, daśayojanavistāram puṣpacchatraṁ prādurbhavanti.  
+
utsṛṣṭo, daśayojanavistāram puṣpacchatraṁ prādurbhavanti. <br>
upary antarīkṣe dvitīye cānutsṛṣṭe, na prathamo  
+
upary antarīkṣe dvitīye cānutsṛṣṭe, na prathamo <br>
dharaṇyāṁ prapatati. santi tatra puṣpapuṭā ya utsṛṣṭāḥ santo  
+
dharaṇyāṁ prapatati. santi tatra puṣpapuṭā ya utsṛṣṭāḥ santo <br>
viṁśatiyojanavistārāṇi puṣpacchatrāṇy upary antarīkṣe  
+
viṁśatiyojanavistārāṇi puṣpacchatrāṇy upary antarīkṣe <br>
prādurbhavanti. santi triṁśatcatvāriṁśatpañcāśat, santi yojana-
+
prādurbhavanti. santi triṁśatcatvāriṁśatpañcāśat, santi yojana-<br>
śatasahasravistārāṇi puṣpacchatrāṇy upary antarīkṣe prādurbhavanti.  
+
śatasahasravistārāṇi puṣpacchatrāṇy upary antarīkṣe prādurbhavanti. <br>
tatra ya udāraṁ prītiprāmodyaṁ saṁjanayanty ;  
+
tatra ya udāraṁ prītiprāmodyaṁ saṁjanayanty ; <br>
udāraṁ ca cittaudbilyaṁ pratilabhyante ; te bahv aparimitam  
+
udāraṁ ca cittaudbilyaṁ pratilabhyante ; te bahv aparimitam <br>
asaṁkhyeyaṁ ca kuśalamūlam avaropya, bahūni  
+
asaṁkhyeyaṁ ca kuśalamūlam avaropya, bahūni <br>
buddhakoṭīnayutaśatasahasrāṇy upasthāyaikapūrvāhnena punar  
+
buddhakoṭīnayutaśatasahasrāṇy upasthāyaikapūrvāhnena punar <br>
api sukhāvatyāṁ lokadhātau pratiṣṭhante, tasyaivāmitāyuṣas  
+
api sukhāvatyāṁ lokadhātau pratiṣṭhante, tasyaivāmitāyuṣas <br>
 
+
<br>
p.51
+
p.51<br>
tathāgatasya pūrvapraṇidhānādhiṣṭhānaparigraheṇa, pūrvapraṇidhāna-
+
tathāgatasya pūrvapraṇidhānādhiṣṭhānaparigraheṇa, pūrvapraṇidhāna-<br>
samṛddhiparipūryānūnayā suvibhaktābhāvitayā.  
+
samṛddhiparipūryānūnayā suvibhaktābhāvitayā. <br>
  tasmin khalu punar ānanda buddhakṣetre ye bodhisattvāḥ  
+
 tasmin khalu punar ānanda buddhakṣetre ye bodhisattvāḥ <br>
pratyājātāḥ, sarve te sarvajñatāsahagatām eva dharmakathāṁ  
+
pratyājātāḥ, sarve te sarvajñatāsahagatām eva dharmakathāṁ <br>
kathyanti. na ca tatra buddhakṣetre sattvānāṁ kācit  
+
kathyanti. na ca tatra buddhakṣetre sattvānāṁ kācit <br>
parigrahasaṁjñāsti, sarvaṁ tad-buddhakṣetraṁ samanucaṁkramamāṇā,  
+
parigrahasaṁjñāsti, sarvaṁ tad-buddhakṣetraṁ samanucaṁkramamāṇā, <br>
anuvicaranto na ratiṁ nāratim utpādayanti.  
+
anuvicaranto na ratiṁ nāratim utpādayanti. <br>
prakrāmantas tāś cānupekṣā evaṁ prakrāmanti, na sāpekṣāḥ  
+
prakrāmantas tāś cānupekṣā evaṁ prakrāmanti, na sāpekṣāḥ <br>
sarvaśas caiṣām evaṁ cittam nāsti.  
+
sarvaśas caiṣām evaṁ cittam nāsti. <br>
  tatra khalu punar ānanda sukhāvatyāṁ lokadhātau ye  
+
 tatra khalu punar ānanda sukhāvatyāṁ lokadhātau ye <br>
sattvāḥ pratyājātā, nāsti teṣām anyātakasaṁjñā, nāsti svakasaṁjñā,  
+
sattvāḥ pratyājātā, nāsti teṣām anyātakasaṁjñā, nāsti svakasaṁjñā, <br>
nāsti mamasaṁjñā, nāsti vigraho, nāsti vivādo, nāsti  
+
nāsti mamasaṁjñā, nāsti vigraho, nāsti vivādo, nāsti <br>
virodho, nāsti asamacittaḥ ; samacittās te, hitacittā, maitracittā,  
+
virodho, nāsti asamacittaḥ ; samacittās te, hitacittā, maitracittā, <br>
mṛducittāḥ, snigdhacittāḥ, karmaṇyacittāḥ, prasannacittāḥ,  
+
mṛducittāḥ, snigdhacittāḥ, karmaṇyacittāḥ, prasannacittāḥ, <br>
sthiracittā, vinīvaraṇacittā, akṣubhitacittā, aluḍitacittāḥ,  
+
sthiracittā, vinīvaraṇacittā, akṣubhitacittā, aluḍitacittāḥ, <br>
prajñāpāramitācaryācaraṇacittāś, cittādhārabuddhipraviṣṭāḥ,  
+
prajñāpāramitācaryācaraṇacittāś, cittādhārabuddhipraviṣṭāḥ, <br>
sāgarasamāḥ prajñayā, merusamā buddhyānekaguṇasaṁnicayā,  
+
sāgarasamāḥ prajñayā, merusamā buddhyānekaguṇasaṁnicayā, <br>
bodhyaṅgasaṁgītyā vikrīḍitā, buddhasaṁgītyābhiyuktā ;  
+
bodhyaṅgasaṁgītyā vikrīḍitā, buddhasaṁgītyābhiyuktā ; <br>
māṁsacakṣuḥ praticinvanti. divyaṁ cakṣur abhinirharanti.  
+
māṁsacakṣuḥ praticinvanti. divyaṁ cakṣur abhinirharanti. <br>
prajñācakṣurgatiṁgatāḥ, dharmacakṣuḥpāraṁgatāḥ ;  
+
prajñācakṣurgatiṁgatāḥ, dharmacakṣuḥpāraṁgatāḥ ; <br>
buddhacakṣur niṣpādayanto, deśayanto, dyotayanto, vistāreṇa  
+
buddhacakṣur niṣpādayanto, deśayanto, dyotayanto, vistāreṇa <br>
prakāśayanto ; 'saṅgajñānam abhinirharantas, traidhātukasamatayābhiyuktā,  
+
prakāśayanto ; 'saṅgajñānam abhinirharantas, traidhātukasamatayābhiyuktā, <br>
dāntacittāḥ, śāntacittāḥ, sarvadharmānupalabdhi-
+
dāntacittāḥ, śāntacittāḥ, sarvadharmānupalabdhi-<br>
 
+
<br>
p.52
+
p.52<br>
samanvāgatāḥ, samudayaniruktikuśalā, dharmaniruktisamanvāgatā,  
+
samanvāgatāḥ, samudayaniruktikuśalā, dharmaniruktisamanvāgatā, <br>
hārāhārakuśalā, nayānayasthānakuśalā ; lokikīṣu  
+
hārāhārakuśalā, nayānayasthānakuśalā ; lokikīṣu <br>
kathāsv anapekṣā viharanti. lokottarābhiḥ kathābhiḥ sāraṁ  
+
kathāsv anapekṣā viharanti. lokottarābhiḥ kathābhiḥ sāraṁ <br>
pratyayanti. sarvadharmaparyeṣṭikusalāḥ, sarvadharmaprakṛtivyupasamajñāna-
+
pratyayanti. sarvadharmaparyeṣṭikusalāḥ, sarvadharmaprakṛtivyupasamajñāna-<br>
vihārino, 'nupalambhagocarā, niṣkiñcanā,  
+
vihārino, 'nupalambhagocarā, niṣkiñcanā, <br>
nirupādānā, niścintā, nirupāyāsā, anupādāya suvimuktā,  
+
nirupādānā, niścintā, nirupāyāsā, anupādāya suvimuktā, <br>
anaṅgaṇā, aparyantasthāyino, 'bhijñāsv amūlasthāyino,  
+
anaṅgaṇā, aparyantasthāyino, 'bhijñāsv amūlasthāyino, <br>
'saṅgacittā, anavalīnā, gambhīreṣu dharmeṣv abhiyuktā na  
+
'saṅgacittā, anavalīnā, gambhīreṣu dharmeṣv abhiyuktā na <br>
saṁsīdanti. duranubodhabuddhajñānapraveśodgatā, ekāyatanamārgānuprāptā,  
+
saṁsīdanti. duranubodhabuddhajñānapraveśodgatā, ekāyatanamārgānuprāptā, <br>
nirvicikitsās, tīrṇakathaṁkathā, aparapratyayajñānā,  
+
nirvicikitsās, tīrṇakathaṁkathā, aparapratyayajñānā, <br>
anadhimāninaḥ ; sumerusamā jñāne 'bhyudgatāḥ ; sāgarasamā  
+
anadhimāninaḥ ; sumerusamā jñāne 'bhyudgatāḥ ; sāgarasamā <br>
buddhyākṣobhyā ; candrasūryaprabhātikrāntāḥ prajñayā,  
+
buddhyākṣobhyā ; candrasūryaprabhātikrāntāḥ prajñayā, <br>
pāṇḍarasuśuklaśubhacittayā ca ; uttaptahemavrṇasadṛaśāvabhāsa-
+
pāṇḍarasuśuklaśubhacittayā ca ; uttaptahemavrṇasadṛaśāvabhāsa-<br>
nirbhāsaguṇapradhānatayā ca ; vasuṁdharāsadṛśāḥ sarvasattva-
+
nirbhāsaguṇapradhānatayā ca ; vasuṁdharāsadṛśāḥ sarvasattva-<br>
śubhāśubhakṣapanatayā ; apsadṛśāḥ sarvakleśamalanidhāvana-
+
śubhāśubhakṣapanatayā ; apsadṛśāḥ sarvakleśamalanidhāvana-<br>
pravāhanatayā ; agnirājasadṛśāḥ sarvadharmamanyanākleśanirdahanatayā ;  
+
pravāhanatayā ; agnirājasadṛśāḥ sarvadharmamanyanākleśanirdahanatayā ; <br>
vāyusadṛśāḥ sarvalokāsaṁjanatayā ; ākāśasadṛśāḥ  
+
vāyusadṛśāḥ sarvalokāsaṁjanatayā ; ākāśasadṛśāḥ <br>
sarvadharmanairvedhikatayā, sarvaśo niṣkiṁcanatayā ca.  
+
sarvadharmanairvedhikatayā, sarvaśo niṣkiṁcanatayā ca. <br>
padmasadṛśāḥ sarvalokānupaliptayā ; kālānusārimahāmeghasadṛśā  
+
padmasadṛśāḥ sarvalokānupaliptayā ; kālānusārimahāmeghasadṛśā <br>
dharmābhigarjanatayā ; mahāvṛṣṭisadṛśā dharmasalilābhivarṣaṇatayā ;  
+
dharmābhigarjanatayā ; mahāvṛṣṭisadṛśā dharmasalilābhivarṣaṇatayā ; <br>
ṛṣabhasadṛśā mahāgaṇābhibhavanatayā ;  
+
ṛṣabhasadṛśā mahāgaṇābhibhavanatayā ; <br>
mahānāgasadṛśāḥ paramasudāntacittatayā ; bhadrāśvājāneyasadṛśāḥ  
+
mahānāgasadṛśāḥ paramasudāntacittatayā ; bhadrāśvājāneyasadṛśāḥ <br>
suvinītatayā ; siṁhamṛgarājasadṛśā vikramavaiśāradyāsaṁtrastatayā ;  
+
suvinītatayā ; siṁhamṛgarājasadṛśā vikramavaiśāradyāsaṁtrastatayā ; <br>
 
+
<br>
p.53
+
p.53<br>
nyagrodhadrumarājasadṛśāḥ sarvasattvaparitrāṇatayā ;  
+
nyagrodhadrumarājasadṛśāḥ sarvasattvaparitrāṇatayā ; <br>
sumeruparvatarājasadṛśāḥ sarvaparavādyakampanatayā ;  
+
sumeruparvatarājasadṛśāḥ sarvaparavādyakampanatayā ; <br>
gaganasadṛśā aparimāṇamaitrībhāvanatayā ; mahābrahmasamāḥ  
+
gaganasadṛśā aparimāṇamaitrībhāvanatayā ; mahābrahmasamāḥ <br>
sarvakuśalamūladharmādhipatyapūrvaṁgamanatayā ;  
+
sarvakuśalamūladharmādhipatyapūrvaṁgamanatayā ; <br>
pakṣisadṛśāḥ saṁnicayasthānatayā ; garuḍadvijarājasadṛśāḥ  
+
pakṣisadṛśāḥ saṁnicayasthānatayā ; garuḍadvijarājasadṛśāḥ <br>
parapravādividhvaṁsanatayā ; udumbarapuṣpasadṛśā  
+
parapravādividhvaṁsanatayā ; udumbarapuṣpasadṛśā <br>
durlabhotpattyarthitayā ; nāgavat susamāhitā, avikṣiptā, ajihmendriyā ;  
+
durlabhotpattyarthitayā ; nāgavat susamāhitā, avikṣiptā, ajihmendriyā ; <br>
viniścayakuśalāḥ, kṣāntisaurabhyabahulā ; anīrṣyakāḥ  
+
viniścayakuśalāḥ, kṣāntisaurabhyabahulā ; anīrṣyakāḥ <br>
parasaṁpattyaprārthatayā. viśāradā dharmakathāsv ;  
+
parasaṁpattyaprārthatayā. viśāradā dharmakathāsv ; <br>
atṛptā dharmaparyeṣṭau ; vaiḍūryasadṛśāḥ śīlena ; ratnākarāḥ  
+
atṛptā dharmaparyeṣṭau ; vaiḍūryasadṛśāḥ śīlena ; ratnākarāḥ <br>
śrutena ; mañjusvarā mahādharmadundubhighoṣena ; mahādharmabherīṁ  
+
śrutena ; mañjusvarā mahādharmadundubhighoṣena ; mahādharmabherīṁ <br>
parāghnanto ; mahādharmaśaṅkham āpūrayanto ;  
+
parāghnanto ; mahādharmaśaṅkham āpūrayanto ; <br>
mahādharmadhvajām ucchrāpayanato ; mahādharmolkāṁ  
+
mahādharmadhvajām ucchrāpayanato ; mahādharmolkāṁ <br>
prajvālayantaḥ ; prajñāvilokino, 'saṁmūḍhā, nirdoṣāḥ,  
+
prajvālayantaḥ ; prajñāvilokino, 'saṁmūḍhā, nirdoṣāḥ, <br>
śāntākhilāḥ, śuddhā, nirāmagandhā, alubdhāḥ, saṁvibhāgaratā,  
+
śāntākhilāḥ, śuddhā, nirāmagandhā, alubdhāḥ, saṁvibhāgaratā, <br>
muktatyāgāḥ, prasṛtapāṇayo, dānasaṁvibhāgaratā dharmāmiṣābhyām,  
+
muktatyāgāḥ, prasṛtapāṇayo, dānasaṁvibhāgaratā dharmāmiṣābhyām, <br>
dāne 'matsariṇo, 'saṁsṛṣṭā, anuttrastamānasā,  
+
dāne 'matsariṇo, 'saṁsṛṣṭā, anuttrastamānasā, <br>
viraktā, dhīrā, vīrā, dhaureyā, dhṛtimanto, hrīmanto, 'sādṛśyā,  
+
viraktā, dhīrā, vīrā, dhaureyā, dhṛtimanto, hrīmanto, 'sādṛśyā, <br>
nirargaḍā, prāptābhijñāḥ, suratāḥ sukhasaṁvāsā, arthakarā,  
+
nirargaḍā, prāptābhijñāḥ, suratāḥ sukhasaṁvāsā, arthakarā, <br>
 
+
<br>
p.54
+
p.54<br>
lokapradyotā, nāyakā, nandīrāgānunayapratighāḥ, prahīṇāḥ,  
+
lokapradyotā, nāyakā, nandīrāgānunayapratighāḥ, prahīṇāḥ, <br>
śuddhāḥ, śokāpagatā, nirmalās, trimalaprahīṇā, vikrīḍitābhijñā,  
+
śuddhāḥ, śokāpagatā, nirmalās, trimalaprahīṇā, vikrīḍitābhijñā, <br>
hetubalikāḥ, praṇidhānabalikā, ajihmā, akuṭilāḥ.  
+
hetubalikāḥ, praṇidhānabalikā, ajihmā, akuṭilāḥ. <br>
  ye te bahubuddhakoṭīnayutaśatasahasrāvaropitakuśalamūlā,  
+
 ye te bahubuddhakoṭīnayutaśatasahasrāvaropitakuśalamūlā, <br>
utpāṭitamānaśalyā, apagatarāgadveṣamohāḥ, śuddhāḥ, śuddhādhimuktā,  
+
utpāṭitamānaśalyā, apagatarāgadveṣamohāḥ, śuddhāḥ, śuddhādhimuktā, <br>
jinavarapraśastā, lokapaṇḍitā, uttaptajñānasamudgatā,  
+
jinavarapraśastā, lokapaṇḍitā, uttaptajñānasamudgatā, <br>
jinastutās, cittaudbilyasamanvāgatāḥ, śūrā, dṛḍhā, asamā,  
+
jinastutās, cittaudbilyasamanvāgatāḥ, śūrā, dṛḍhā, asamā, <br>
akhilā, atulā, arajasaḥ, sahitā, udārā, ṛṣabhā, hrīmanto,  
+
akhilā, atulā, arajasaḥ, sahitā, udārā, ṛṣabhā, hrīmanto, <br>
dhṛtimantaḥ, smṛtimanto, matimanto, gatimantaḥ, prajñāśastrapraharaṇāḥ,  
+
dhṛtimantaḥ, smṛtimanto, matimanto, gatimantaḥ, prajñāśastrapraharaṇāḥ, <br>
puṇyavanto, dyutimanto, vyapagatakhilamalaprahīṇā,  
+
puṇyavanto, dyutimanto, vyapagatakhilamalaprahīṇā, <br>
abhiyuktāḥ sātatyeṣu dharmeṣu.  
+
abhiyuktāḥ sātatyeṣu dharmeṣu. <br>
  īdṛśā ānanda tasmin buddhakṣetre bodhisattvā mahāsattvāḥ  
+
 īdṛśā ānanda tasmin buddhakṣetre bodhisattvā mahāsattvāḥ <br>
saṁkṣiptena. vistareṇa punaḥ sacet kalpakoṭīnayutaśatasahasrasthitikenāpy  
+
saṁkṣiptena. vistareṇa punaḥ sacet kalpakoṭīnayutaśatasahasrasthitikenāpy <br>
āyuṣpramāṇena tathāgato nirdiśed, na tv eva  
+
āyuṣpramāṇena tathāgato nirdiśed, na tv eva <br>
śakyaṁ teṣāṁ satpuruṣāṇāṁ guṇaparyanto 'dhigantum. na ca  
+
śakyaṁ teṣāṁ satpuruṣāṇāṁ guṇaparyanto 'dhigantum. na ca <br>
tathāgatasya vaiśāradyopacchedo bhavet. tat kasya hetoḥ. ubhayam  
+
tathāgatasya vaiśāradyopacchedo bhavet. tat kasya hetoḥ. ubhayam <br>
apy etad ānandācintyam atulyam, yad idam : teṣāṁ  
+
apy etad ānandācintyam atulyam, yad idam : teṣāṁ <br>
ca bodhisattvānāṁ guṇās tathāgatasya cānuttaraṁ prajñāpratibhānam.
+
ca bodhisattvānāṁ guṇās tathāgatasya cānuttaraṁ prajñāpratibhānam. <br>
  api cānanda uttiṣṭha paścānmukho bhūtvā, puṣpāṇy avakīryāñjaliṁ  
+
 api cānanda uttiṣṭha paścānmukho bhūtvā, puṣpāṇy avakīryāñjaliṁ <br>
pragṛhya, praṇipata. eṣāsau dig, yatra sa bhagavān  
+
pragṛhya, praṇipata. eṣāsau dig, yatra sa bhagavān <br>
amitābhas tathāgato 'rhan samyaksaṁbuddhas tiṣṭhati dhriyate  
+
amitābhas tathāgato 'rhan samyaksaṁbuddhas tiṣṭhati dhriyate <br>
 
+
<br>
p.55
+
p.55<br>
yāpayati, dharmaṁ ca deśayati ; virajo viśuddho, yasya  
+
yāpayati, dharmaṁ ca deśayati ; virajo viśuddho, yasya <br>
taṁ nāmadheyam anāvaraṇaṁ daśadiśi loke vighuṣṭam ekaikasyāṁ  
+
taṁ nāmadheyam anāvaraṇaṁ daśadiśi loke vighuṣṭam ekaikasyāṁ <br>
diśi gaṅgānadīvālikāsamā buddhā bhagavanto varṇayanti,  
+
diśi gaṅgānadīvālikāsamā buddhā bhagavanto varṇayanti, <br>
stuvanti, praśaṁsanty, asakṛd asakṛd asaṅgavācāprativākyāḥ.  
+
stuvanti, praśaṁsanty, asakṛd asakṛd asaṅgavācāprativākyāḥ. <br>
evam ukta, āyusmān ānando bhagavantam  
+
evam ukta, āyusmān ānando bhagavantam <br>
etad avocat : icchāmy ahaṁ bhagavantaṁ tam amitābham  
+
etad avocat : icchāmy ahaṁ bhagavantaṁ tam amitābham <br>
amitaprabham amitāyuṣaṁ tathāgatam arhantaṁ samyaksaṁbuddhaṁ  
+
amitaprabham amitāyuṣaṁ tathāgatam arhantaṁ samyaksaṁbuddhaṁ <br>
draṣṭum, tāṁś ca bodhisattvān mahāsattvān  
+
draṣṭum, tāṁś ca bodhisattvān mahāsattvān <br>
bahubuddhakoṭīnayutaśatasahasrāvaropitakuśalamūlān. samanantarābhāṣitā  
+
bahubuddhakoṭīnayutaśatasahasrāvaropitakuśalamūlān. samanantarābhāṣitā <br>
cāyuṣmatānandeneyaṁ vāk, atha tāvad eva  
+
cāyuṣmatānandeneyaṁ vāk, atha tāvad eva <br>
so 'mitābhas tathāgato 'rhan samyaksaṁbuddhaḥ svapāṇitalāt  
+
so 'mitābhas tathāgato 'rhan samyaksaṁbuddhaḥ svapāṇitalāt <br>
tathārūpāṁ prabhāṁ prāmuñcat, yayedaṁ koṭīśatasahasratamaṁ  
+
tathārūpāṁ prabhāṁ prāmuñcat, yayedaṁ koṭīśatasahasratamaṁ <br>
buddhakṣetraṁ mahatāvabhāsena sphuṭam abhūt.  
+
buddhakṣetraṁ mahatāvabhāsena sphuṭam abhūt. <br>
  tena khalv api samayena sarvatra koṭīśatasahasrabuddhakṣetrāṇāṁ,  
+
 tena khalv api samayena sarvatra koṭīśatasahasrabuddhakṣetrāṇāṁ, <br>
ye kecit kālaparvatā vā, ratnaparvatā vā,  
+
ye kecit kālaparvatā vā, ratnaparvatā vā, <br>
merumahāmerumucilindamahāmucilindacakravāḍamahācakravāḍā  
+
merumahāmerumucilindamahāmucilindacakravāḍamahācakravāḍā <br>
vā, bhittayo vā, stambhā vā, vṛkṣagahanodyānavimānāni  
+
vā, bhittayo vā, stambhā vā, vṛkṣagahanodyānavimānāni <br>
vā divyamānuṣyakāni, tāni sarvāṇi tasya tathāgatasya tayā  
+
vā divyamānuṣyakāni, tāni sarvāṇi tasya tathāgatasya tayā <br>
prabhayābhinirbhinnāny abhūvan, samabhibhūtāni.  
+
prabhayābhinirbhinnāny abhūvan, samabhibhūtāni. <br>
  tad yathāpi nāma puruṣo vyāmamātrake sthito dvitīyaṁ  
+
 tad yathāpi nāma puruṣo vyāmamātrake sthito dvitīyaṁ <br>
puruṣaṁ pratyavekṣata āditye 'bhyudgata ; evam evāsmin  
+
puruṣaṁ pratyavekṣata āditye 'bhyudgata ; evam evāsmin <br>
buddhakṣetre bhikṣubhikṣuṇyupāsakopāsikā devanāgayakṣa-
+
buddhakṣetre bhikṣubhikṣuṇyupāsakopāsikā devanāgayakṣa-<br>
gandharvāsuragaruḍakinnaramahoragāś ca tasyāṁ velāyām  
+
gandharvāsuragaruḍakinnaramahoragāś ca tasyāṁ velāyām <br>
adrākṣus tam amitābhaṁ tathāgatam arhantaṁ samyaksaṁbuddhaṁ,  
+
adrākṣus tam amitābhaṁ tathāgatam arhantaṁ samyaksaṁbuddhaṁ, <br>
sumerum iva parvatarājānaṁ sarvakṣetrābhyudgatam,  
+
sumerum iva parvatarājānaṁ sarvakṣetrābhyudgatam, <br>
sarvadiso 'bhibhūya, bhāsamānaṁ tapantaṁ virocamānaṁ  
+
sarvadiso 'bhibhūya, bhāsamānaṁ tapantaṁ virocamānaṁ <br>
 
+
<br>
p.56
+
p.56<br>
bibhrājamānaṁ, taṁ ca mahāntaṁ bodhisattvagaṇaṁ, taṁ ca  
+
bibhrājamānaṁ, taṁ ca mahāntaṁ bodhisattvagaṇaṁ, taṁ ca <br>
bhikṣusaṁghaṁ, yad idaṁ buddhānubhāvena tasyāḥ prabhayāḥ  
+
bhikṣusaṁghaṁ, yad idaṁ buddhānubhāvena tasyāḥ prabhayāḥ <br>
pariśuddhatvāt.  
+
pariśuddhatvāt. <br>
  tad yatheyaṁ mahāpṛthivy ekodakajātā bhavet, tatra na  
+
 tad yatheyaṁ mahāpṛthivy ekodakajātā bhavet, tatra na <br>
vṛkṣā, na parvatā, na dvīpā, na tṛṇagulmauṣadhivanaspatayo,  
+
vṛkṣā, na parvatā, na dvīpā, na tṛṇagulmauṣadhivanaspatayo, <br>
na nadīśvabhraprapātāḥ prajñāyeran, anyatraikārṇavībhūtamahāpṛthivy  
+
na nadīśvabhraprapātāḥ prajñāyeran, anyatraikārṇavībhūtamahāpṛthivy <br>
aikā syāt ; evam eva tasmin buddhakṣetre nāsty  
+
aikā syāt ; evam eva tasmin buddhakṣetre nāsty <br>
anyat kiṁcil liṅgaṁ vā, nimittaṁ vānyatraiva vyāmaprabhāḥ  
+
anyat kiṁcil liṅgaṁ vā, nimittaṁ vānyatraiva vyāmaprabhāḥ <br>
śrāvakās, te ca yojanakoṭīśatasahasraprabhā bodhisattvāḥ, sa  
+
śrāvakās, te ca yojanakoṭīśatasahasraprabhā bodhisattvāḥ, sa <br>
ca bhagavān amitābhas tathāgato 'rhan samyaksaṁbuddhas,  
+
ca bhagavān amitābhas tathāgato 'rhan samyaksaṁbuddhas, <br>
taṁ ca śrāvakagaṇaṁ taṁ ca bodhisattvagaṇam abhibhūya,  
+
taṁ ca śrāvakagaṇaṁ taṁ ca bodhisattvagaṇam abhibhūya, <br>
sarvā diśaḥ prabhāsayan saṁdṛśyate.  
+
sarvā diśaḥ prabhāsayan saṁdṛśyate. <br>
  tena khalv api samayena tasyāṁ sukhāvatyāṁ lokadhātau  
+
 tena khalv api samayena tasyāṁ sukhāvatyāṁ lokadhātau <br>
bodhisattvāḥ śrāvākadevamanuṣyāś ca sarve ta imāṁ lokadhātuṁ,  
+
bodhisattvāḥ śrāvākadevamanuṣyāś ca sarve ta imāṁ lokadhātuṁ, <br>
śākyamuniṁ ca tathāgataṁ mahatā bhikṣusaṁghena  
+
śākyamuniṁ ca tathāgataṁ mahatā bhikṣusaṁghena <br>
parivṛtaṁ paśyanti sma, dharmaṁ ca deśayantam.  
+
parivṛtaṁ paśyanti sma, dharmaṁ ca deśayantam. <br>
  tatra khalu bhagavān ajitaṁ bodhisattvaṁ mahāsattvam  
+
 tatra khalu bhagavān ajitaṁ bodhisattvaṁ mahāsattvam <br>
āmantrayate sma : paśyasi tvam ajitāmuṣmin buddhakṣetre  
+
āmantrayate sma : paśyasi tvam ajitāmuṣmin buddhakṣetre <br>
guṇālaṁkāravyūhasaṁpadam ; upariṣṭāś cāntarīkṣa ārāmaramaṇīyāni,  
+
guṇālaṁkāravyūhasaṁpadam ; upariṣṭāś cāntarīkṣa ārāmaramaṇīyāni, <br>
vanaramaṇīyāny, udyānaramaṇīyāni, nadīpuṣkiriṇīramaṇīyāni,  
+
vanaramaṇīyāny, udyānaramaṇīyāni, nadīpuṣkiriṇīramaṇīyāni, <br>
nānāratnamayotpalapadmakumudapuṇḍaṛīkākīrṇāni ;  
+
nānāratnamayotpalapadmakumudapuṇḍaṛīkākīrṇāni ; <br>
adhastāc ca dharaṇitalam upādāya, yāvad akaniṣṭhabhavanād,  
+
adhastāc ca dharaṇitalam upādāya, yāvad akaniṣṭhabhavanād, <br>
gaganatalaṁ puṣpābhikīrṇaṁ, puṣpāvalisamupaśobhitaṁ,  
+
gaganatalaṁ puṣpābhikīrṇaṁ, puṣpāvalisamupaśobhitaṁ, <br>
nānāstambhapaṅktiparisphuṭaṁ tathāgatābhinirmita-
+
nānāstambhapaṅktiparisphuṭaṁ tathāgatābhinirmita-<br>
nānādvijasaṁghaniṣevitam. āha : paśyāmi bhagavan, bhagavān  
+
nānādvijasaṁghaniṣevitam. āha : paśyāmi bhagavan, bhagavān <br>
āha : paśyasi punas tvam ajitaitān aparān dvijasaṁghān  
+
āha : paśyasi punas tvam ajitaitān aparān dvijasaṁghān <br>
 
+
<br>
p.57
+
p.57<br>
sarvabuddhakṣetrān buddasvareṇābhijijñāpayanti, yenaite  
+
sarvabuddhakṣetrān buddasvareṇābhijijñāpayanti, yenaite <br>
bodhisattvā nityam avirahitā buddhānusmṛtyā. āha : paśyāmi  
+
bodhisattvā nityam avirahitā buddhānusmṛtyā. āha : paśyāmi <br>
bhagavan. bhagavān āha : paśyasi tvam ajitātra buddhakṣetre  
+
bhagavan. bhagavān āha : paśyasi tvam ajitātra buddhakṣetre <br>
amūn sattvān yojanaśatasahasrakeṣu vimāneṣv abhirūḍhān,  
+
amūn sattvān yojanaśatasahasrakeṣu vimāneṣv abhirūḍhān, <br>
antarīkṣe 'saktān krāmataḥ. āha : paśyāmi bhagavan.  
+
antarīkṣe 'saktān krāmataḥ. āha : paśyāmi bhagavan. <br>
bhagavān āha : tat kiṁ manyase 'jita ; asti kiṁcin  
+
bhagavān āha : tat kiṁ manyase 'jita ; asti kiṁcin <br>
nānātvaṁ devānāṁ vā paranirmitavaśavartināṁ sukhāvatyām  
+
nānātvaṁ devānāṁ vā paranirmitavaśavartināṁ sukhāvatyām <br>
lokadhātau manuṣyaṇāṁ vā. āha : ekam apy ahaṁ bhagavan  
+
lokadhātau manuṣyaṇāṁ vā. āha : ekam apy ahaṁ bhagavan <br>
nānātvaṁ na samanupaśyāmi. yāvad maharddhikā atra  
+
nānātvaṁ na samanupaśyāmi. yāvad maharddhikā atra <br>
sukhāvatyāṁ lokadhātau manuṣyāḥ. bhagavān āha : paśyasi  
+
sukhāvatyāṁ lokadhātau manuṣyāḥ. bhagavān āha : paśyasi <br>
punas tvam ajita tatra sukhāvatyāṁ lokadhātāv ekeṣāṁ  
+
punas tvam ajita tatra sukhāvatyāṁ lokadhātāv ekeṣāṁ <br>
manuṣyāṇām udāreṣu padmeṣu garbhāvāsam. āha ; tad yathāpi  
+
manuṣyāṇām udāreṣu padmeṣu garbhāvāsam. āha ; tad yathāpi <br>
nāma bhagavan trayaśtriṁśā devā yāmā devā vā, pañcāśadyojanakeṣu  
+
nāma bhagavan trayaśtriṁśā devā yāmā devā vā, pañcāśadyojanakeṣu <br>
vā, yojanaśatikeṣu vā, pañcayojanaśatikeṣu  
+
vā, yojanaśatikeṣu vā, pañcayojanaśatikeṣu <br>
vimāneṣu praviṣṭāḥ krīḍanti, ramanti, paricārayanti ; evam  
+
vimāneṣu praviṣṭāḥ krīḍanti, ramanti, paricārayanti ; evam <br>
evāhaṁ bhagavan atra sukhāvatyāṁ lokadhātāv ekeṣāṁ  
+
evāhaṁ bhagavan atra sukhāvatyāṁ lokadhātāv ekeṣāṁ <br>
manuṣyāṇām udārapadmeṣu garbhāvāsaṁ paśyāmi.  
+
manuṣyāṇām udārapadmeṣu garbhāvāsaṁ paśyāmi. <br>
  santi khalu punar atra bhagavan sattvā ya upapādukāḥ  
+
 santi khalu punar atra bhagavan sattvā ya upapādukāḥ <br>
padmeṣu paryaṅkaiḥ prādurbhavanti. tat ko 'tra bhagavan  
+
padmeṣu paryaṅkaiḥ prādurbhavanti. tat ko 'tra bhagavan <br>
hetuḥ, kaḥ pratyayo, yad anye punar garbhāvāse prativasanti ;  
+
hetuḥ, kaḥ pratyayo, yad anye punar garbhāvāse prativasanti ; <br>
anye punar upapādukāḥ paryaṅkaiḥ padmeṣu prādurbhavanti.  
+
anye punar upapādukāḥ paryaṅkaiḥ padmeṣu prādurbhavanti. <br>
bhagavān āha : ye te 'jita bodhisattvā anyeṣu buddhakṣetreṣu  
+
bhagavān āha : ye te 'jita bodhisattvā anyeṣu buddhakṣetreṣu <br>
sthitāḥ sukhāvatyāṁ lokadhātāv upapattaye vicikitsām  
+
sthitāḥ sukhāvatyāṁ lokadhātāv upapattaye vicikitsām <br>
 
+
<br>
p.58
+
p.58<br>
utpādayanti, tena cittena kuśalamūlāny avaropayanti,  
+
utpādayanti, tena cittena kuśalamūlāny avaropayanti, <br>
teṣām atra garbhāvāso bhavati. ye punar nirvicikitsāś cchinnakāṁkṣāḥ  
+
teṣām atra garbhāvāso bhavati. ye punar nirvicikitsāś cchinnakāṁkṣāḥ <br>
sukhāvatyāṁ lokadhātāv upapattaye kuśalamūlāny  
+
sukhāvatyāṁ lokadhātāv upapattaye kuśalamūlāny <br>
avaropayanti, buddhānāṁ bhagavatām asaṅgajñānam avakalpayanty  
+
avaropayanti, buddhānāṁ bhagavatām asaṅgajñānam avakalpayanty <br>
abhiśraddhadhaty adhimucyante ; tatropapādukāḥ  
+
abhiśraddhadhaty adhimucyante ; tatropapādukāḥ <br>
padmeṣu paryaṅkaiḥ prādurbhavanti. ye te 'jita bodhisattvā  
+
padmeṣu paryaṅkaiḥ prādurbhavanti. ye te 'jita bodhisattvā <br>
mahāsattvā anyatrabuddhakṣetrasthāś cittam utpādayanty  
+
mahāsattvā anyatrabuddhakṣetrasthāś cittam utpādayanty <br>
amitābhasya tathāgatasyārhataḥ samyaksaṁbuddhasya darśanāya,  
+
amitābhasya tathāgatasyārhataḥ samyaksaṁbuddhasya darśanāya, <br>
na vicikitsām utpādayanti, na kāṁkṣanty asaṅgabuddhajñānaṁ,  
+
na vicikitsām utpādayanti, na kāṁkṣanty asaṅgabuddhajñānaṁ, <br>
svakucalamūlaṁ cābhiśraddhadhati, teṣām  
+
svakucalamūlaṁ cābhiśraddhadhati, teṣām <br>
aupapādukānāṁ paryaṅkaiḥ padmeṣu prādurbhūtānāṁ  
+
aupapādukānāṁ paryaṅkaiḥ padmeṣu prādurbhūtānāṁ <br>
muhūrtamātreṇaivaivaṁrūpaḥ kāyo bhavati, tad yathānyeṣāṁ  
+
muhūrtamātreṇaivaivaṁrūpaḥ kāyo bhavati, tad yathānyeṣāṁ <br>
ciropapannānāṁ sattvānām.  
+
ciropapannānāṁ sattvānām. <br>
  paśyājita prajñādaurbalyaṁ prajñāvaimātraṁ prajñāparihāṇiṁ  
+
 paśyājita prajñādaurbalyaṁ prajñāvaimātraṁ prajñāparihāṇiṁ <br>
prajñāparīttatāṁ, yatra hi nāma pañcavarṣaśatāni parihīṇā  
+
prajñāparīttatāṁ, yatra hi nāma pañcavarṣaśatāni parihīṇā <br>
bhavanti buddhadarśanād, bodhisattvadarśanāt, saddharmadarśanād,  
+
bhavanti buddhadarśanād, bodhisattvadarśanāt, saddharmadarśanād, <br>
dhārmasaṁkathyāt ; kuśalamūlacaryāyāḥ parihīṇā  
+
dhārmasaṁkathyāt ; kuśalamūlacaryāyāḥ parihīṇā <br>
bhavanti sarvakuśalamūlasaṁpatter, yad idaṁ vicikitsāpatitaiḥ  
+
bhavanti sarvakuśalamūlasaṁpatter, yad idaṁ vicikitsāpatitaiḥ <br>
saṁjñāmanasikāraiḥ.  
+
saṁjñāmanasikāraiḥ. <br>
  tad yathājita rājñaḥ kṣatriyasya mūrdhānābhiṣiktasya  
+
 tad yathājita rājñaḥ kṣatriyasya mūrdhānābhiṣiktasya <br>
bandhanāgāraṁ bhavet, sarvasauvarṇavaiḍūryapratyuptam,  
+
bandhanāgāraṁ bhavet, sarvasauvarṇavaiḍūryapratyuptam, <br>
avasaktapaṭṭamālyadāmakalāpaṁ, nānāraṅgavitatavitānaṁ,  
+
avasaktapaṭṭamālyadāmakalāpaṁ, nānāraṅgavitatavitānaṁ, <br>
dūṣyapaṭṭasaṁcchannaṁ, nānāmuktakusumābhikīrṇam, udāraṁ,  
+
dūṣyapaṭṭasaṁcchannaṁ, nānāmuktakusumābhikīrṇam, udāraṁ, <br>
dhūpanirdhūpitaṁ, prāsādaharmyagavākṣavedikātoraṇavicitra-
+
dhūpanirdhūpitaṁ, prāsādaharmyagavākṣavedikātoraṇavicitra-<br>
sarvaratnapratimaṇḍitaṁ, hemaratnakaṁkaṇījālasaṁcchannaṁ,  
+
sarvaratnapratimaṇḍitaṁ, hemaratnakaṁkaṇījālasaṁcchannaṁ, <br>
caturasraṁ, catuḥsthūṇaṁ caturdvāraṁ, catuḥsopānakam.  
+
caturasraṁ, catuḥsthūṇaṁ caturdvāraṁ, catuḥsopānakam. <br>
tatra tasya rājñaḥ putraḥ kenacid eva kṛtyena prakṣipto
+
tatra tasya rājñaḥ putraḥ kenacid eva kṛtyena prakṣipto<br>
 
+
<br>
p.59
+
p.59<br>
jāmbūnadasuvarṇamayair nigaḍair baddho bhavati. tasya  
+
jāmbūnadasuvarṇamayair nigaḍair baddho bhavati. tasya <br>
ca tatra paryaṅkaḥ prajñaptaḥ syād, anekagoṇikāstīrṇas,  
+
ca tatra paryaṅkaḥ prajñaptaḥ syād, anekagoṇikāstīrṇas, <br>
tūlikāpalālikāstīrṇaḥ, kācilindikasukhasaṁsparśaḥ, kāliṅga-
+
tūlikāpalālikāstīrṇaḥ, kācilindikasukhasaṁsparśaḥ, kāliṅga-<br>
prāvaraṇasottarapaṭacchadana, ubhayāntalohitopadhānaś, citro,  
+
prāvaraṇasottarapaṭacchadana, ubhayāntalohitopadhānaś, citro, <br>
darśanīyaḥ. sa tatrābhiniṣaṇṇo vābhinipanno vā bhavet. bahu  
+
darśanīyaḥ. sa tatrābhiniṣaṇṇo vābhinipanno vā bhavet. bahu <br>
cāsyānekavidhaṁ śucipraṇītaṁ pānabhojanaṁ tatropanāmyet.  
+
cāsyānekavidhaṁ śucipraṇītaṁ pānabhojanaṁ tatropanāmyet. <br>
tat kiṁ manyase 'jita ; udāras tasya rājaputrasya sa paribhogo  
+
tat kiṁ manyase 'jita ; udāras tasya rājaputrasya sa paribhogo <br>
bhavet. āha : udāro bhagavan. bhagavān āha : tat kiṁ  
+
bhavet. āha : udāro bhagavan. bhagavān āha : tat kiṁ <br>
manyase 'jita ; api tv āsvādayet, sa tan nigamayed vā,  
+
manyase 'jita ; api tv āsvādayet, sa tan nigamayed vā, <br>
tena vā tuṣṭiṁ vidyāt. āha : no hīdaṁ bhagavan. api tu  
+
tena vā tuṣṭiṁ vidyāt. āha : no hīdaṁ bhagavan. api tu <br>
khalu punar yena vyapanītena rājñā tatra bandhanāgāre  
+
khalu punar yena vyapanītena rājñā tatra bandhanāgāre <br>
prakṣipto bhavet, sa tato mokṣam evākāṁkṣayet. abhijātān  
+
prakṣipto bhavet, sa tato mokṣam evākāṁkṣayet. abhijātān <br>
kumārān amātyān stryāgārān śreṣṭhino gṛhapatīn koṭṭarājño  
+
kumārān amātyān stryāgārān śreṣṭhino gṛhapatīn koṭṭarājño <br>
vā paryeṣed, ya enaṁ tato bandhanāgārāt parimocayeyuḥ.  
+
vā paryeṣed, ya enaṁ tato bandhanāgārāt parimocayeyuḥ. <br>
kiṁ cāpi bhagavaṁs tasya kumārasya tatra bandhanāgāre  
+
kiṁ cāpi bhagavaṁs tasya kumārasya tatra bandhanāgāre <br>
nābhiratiḥ. nātra parimucyate, yāvan na rājā prasādam upadarśayati.  
+
nābhiratiḥ. nātra parimucyate, yāvan na rājā prasādam upadarśayati. <br>
bhagavān āha : evam evājita, ye te bodhisattvāḥ  
+
bhagavān āha : evam evājita, ye te bodhisattvāḥ <br>
vicikitsāpatitāḥ kuśalamūlāny avaropayanti, kāṁkṣanti  
+
vicikitsāpatitāḥ kuśalamūlāny avaropayanti, kāṁkṣanti <br>
buddhajñānam asamasamajñānaṁ, kiṁ cāpi te buddhanāmaśravaṇena,  
+
buddhajñānam asamasamajñānaṁ, kiṁ cāpi te buddhanāmaśravaṇena, <br>
tena ca cittaprasādamātreṇātra sukhāvatyāṁ  
+
tena ca cittaprasādamātreṇātra sukhāvatyāṁ <br>
lokadhātāv upapadyante. na tu khalv aupapādukāḥ padmeṣu  
+
lokadhātāv upapadyante. na tu khalv aupapādukāḥ padmeṣu <br>
paryaṅkaiḥ prādurbhavanti. api tu padmeṣu garbhāvāse  
+
paryaṅkaiḥ prādurbhavanti. api tu padmeṣu garbhāvāse <br>
 
+
<br>
p.60
+
p.60<br>
prativasanti. kiṁ cāpi teṣāṁ tatrodyānavimānasaṁjñāḥ  
+
prativasanti. kiṁ cāpi teṣāṁ tatrodyānavimānasaṁjñāḥ <br>
saṁtiṣṭhante. nāsty uccāraprasrāvaṁ, nāsti kheṭasiṁhānakaṁ,  
+
saṁtiṣṭhante. nāsty uccāraprasrāvaṁ, nāsti kheṭasiṁhānakaṁ, <br>
na pratikūlaṁ manasaḥ pravartate. api tu khalu punaḥ  
+
na pratikūlaṁ manasaḥ pravartate. api tu khalu punaḥ <br>
pañca varṣaśatāni virahitā bhavanti buddhadarśanena,  
+
pañca varṣaśatāni virahitā bhavanti buddhadarśanena, <br>
dharmaśravaṇena, bodhisattvadarśanena, dharmasāṁkathyaviniścayena,  
+
dharmaśravaṇena, bodhisattvadarśanena, dharmasāṁkathyaviniścayena, <br>
sarvakuśaladharmacaryābhiś ca. kiṁ cāpi te  
+
sarvakuśaladharmacaryābhiś ca. kiṁ cāpi te <br>
tatra nābhiramante, na tuṣṭiṁ vidanti. api tu khalu punaḥ  
+
tatra nābhiramante, na tuṣṭiṁ vidanti. api tu khalu punaḥ <br>
pūrvāparādhaṁ kṣapayitvā, te bhūyas tataḥ paścān niṣkrāmanti.  
+
pūrvāparādhaṁ kṣapayitvā, te bhūyas tataḥ paścān niṣkrāmanti. <br>
na caiṣāṁ tato niṣkrāmatāṁ niṣkramaḥ prajñāyata, ūrdhvam  
+
na caiṣāṁ tato niṣkrāmatāṁ niṣkramaḥ prajñāyata, ūrdhvam <br>
adhas tiryag vā.  
+
adhas tiryag vā. <br>
  paśyājita ; yatra hi nāma pañcabhir varṣaśatair bahūni  
+
 paśyājita ; yatra hi nāma pañcabhir varṣaśatair bahūni <br>
buddhakoṭīnayutaśatasahasrāṇy upasthātavyāni, bahvasaṁkhyeyāprameyāni  
+
buddhakoṭīnayutaśatasahasrāṇy upasthātavyāni, bahvasaṁkhyeyāprameyāni <br>
ca kuśalamūlāny avaropayitavyāni ca syuḥ.  
+
ca kuśalamūlāny avaropayitavyāni ca syuḥ. <br>
buddhadharmāś ca parigṛhītavyāḥ. tat sarvaṁ vicikitsādoṣeṇa  
+
buddhadharmāś ca parigṛhītavyāḥ. tat sarvaṁ vicikitsādoṣeṇa <br>
virāgayanti. paśyājita kiyan mahate 'narthāya  
+
virāgayanti. paśyājita kiyan mahate 'narthāya <br>
bodhisattvānāṁ vicikitsā saṁvartata iti.  
+
bodhisattvānāṁ vicikitsā saṁvartata iti. <br>
  tasmāt tarhy ajita ; bodhisattvair nirvicikitsair bodhāya  
+
 tasmāt tarhy ajita ; bodhisattvair nirvicikitsair bodhāya <br>
cittam utpādya, kṣipraṁ sarvasattvahitasukhādhānāya  
+
cittam utpādya, kṣipraṁ sarvasattvahitasukhādhānāya <br>
sāmarthāpratilambhārthaṁ, sukhāvatyāṁ lokadhātāv  
+
sāmarthāpratilambhārthaṁ, sukhāvatyāṁ lokadhātāv <br>
upapattaye kuśalamūlāni pariṇāmayitavyāni, yatra bhagavān  
+
upapattaye kuśalamūlāni pariṇāmayitavyāni, yatra bhagavān <br>
amitāyus tathāgato 'rhan samyaksaṁbuddhaḥ.  
+
amitāyus tathāgato 'rhan samyaksaṁbuddhaḥ. <br>
  evam ukte, 'jito bodhisattvo bhagavantam etad avocat :  
+
 evam ukte, 'jito bodhisattvo bhagavantam etad avocat : <br>
kiyantaḥ punar bhagavan bodhisattvā ito buddhakṣetrāt  
+
kiyantaḥ punar bhagavan bodhisattvā ito buddhakṣetrāt <br>
pariniṣpannā, anyeṣāṁ vā buddhānāṁ bhagavatām antikād  
+
pariniṣpannā, anyeṣāṁ vā buddhānāṁ bhagavatām antikād <br>
ye sukhāvatyāṁ lokadhātāv upapatsyante. bhagavān āha :  
+
ye sukhāvatyāṁ lokadhātāv upapatsyante. bhagavān āha : <br>
 
+
<br>
p.61
+
p.61<br>
ito hy ajita buddhakṣetrād dvāsaptatikoṭīnayutāni bodhisattvānāṁ  
+
ito hy ajita buddhakṣetrād dvāsaptatikoṭīnayutāni bodhisattvānāṁ <br>
pariniṣpannāni, yāni sukhāvatyāṁ lokadhātāv upapatsyante,  
+
pariniṣpannāni, yāni sukhāvatyāṁ lokadhātāv upapatsyante, <br>
pariniṣpannānām avaivarttikānāṁ bahubuddhakoṭī-
+
pariniṣpannānām avaivarttikānāṁ bahubuddhakoṭī-<br>
śatasahasrāvaropitaiḥ kuśalamūlaiḥ. kaḥ punar vādas, tataḥ  
+
śatasahasrāvaropitaiḥ kuśalamūlaiḥ. kaḥ punar vādas, tataḥ <br>
parīttataraiḥ kuśalamūlaiḥ.  
+
parīttataraiḥ kuśalamūlaiḥ. <br>
  duṣprasahasya tathāgatasyāntikād aṣṭādaśakoṭīnayutāni  
+
 duṣprasahasya tathāgatasyāntikād aṣṭādaśakoṭīnayutāni <br>
bodhisattvānāṁ sukhāvatyāṁ lokadhātāv upapatsyante ;  
+
bodhisattvānāṁ sukhāvatyāṁ lokadhātāv upapatsyante ; <br>
  pūrvāntare digbhāge ratnākaro nāma tathāgato viharati.  
+
 pūrvāntare digbhāge ratnākaro nāma tathāgato viharati. <br>
tasyāntikān navatibodhisattvakoṭyaḥ sukhāvatyām lokadhātāv  
+
tasyāntikān navatibodhisattvakoṭyaḥ sukhāvatyām lokadhātāv <br>
upapatsyante ;  
+
upapatsyante ; <br>
  jyotiṣprabhasya tathāgatasyāntikād dvāviṁśatibodhisattvakoṭyaḥ  
+
 jyotiṣprabhasya tathāgatasyāntikād dvāviṁśatibodhisattvakoṭyaḥ <br>
sukhāvatyāṁ lokadhātāv upapatsyante ;  
+
sukhāvatyāṁ lokadhātāv upapatsyante ; <br>
  amitaprabhasya tathāgatasyāntikāt pañcaviṁśatibodhisattvakoṭyaḥ  
+
 amitaprabhasya tathāgatasyāntikāt pañcaviṁśatibodhisattvakoṭyaḥ <br>
sukhāvatyāṁ lokadhātāv upapatsyante ;  
+
sukhāvatyāṁ lokadhātāv upapatsyante ; <br>
  lokapradīpasya tathāgatasyāntikāt ṣaṣṭibodhisattvakoṭyaḥ  
+
 lokapradīpasya tathāgatasyāntikāt ṣaṣṭibodhisattvakoṭyaḥ <br>
sukhāvatyāṁ lokadhātāv upapatsyante ;  
+
sukhāvatyāṁ lokadhātāv upapatsyante ; <br>
  nāgābhibhuvas tathāgatasyāntikāt catuḥṣaṣtibodhisattvakoṭyaḥ  
+
 nāgābhibhuvas tathāgatasyāntikāt catuḥṣaṣtibodhisattvakoṭyaḥ <br>
sukhāvatyām lokadhātāv upapatsyante ;  
+
sukhāvatyām lokadhātāv upapatsyante ; <br>
  virajaprabhasya tathāgatasyāntikāt pañcaviṁśatibodhisattvakoṭyaḥ  
+
 virajaprabhasya tathāgatasyāntikāt pañcaviṁśatibodhisattvakoṭyaḥ <br>
sukhāvatyāṁ lokadhātāv upapatsyante ;  
+
sukhāvatyāṁ lokadhātāv upapatsyante ; <br>
  siṁhasya tathāgatasyāntikād aṣṭādaśabodhisattvasahasrāṇi  
+
 siṁhasya tathāgatasyāntikād aṣṭādaśabodhisattvasahasrāṇi <br>
sukhāvatyāṁ lokadhātāv upapatsyante ;  
+
sukhāvatyāṁ lokadhātāv upapatsyante ; <br>
  śrīkūṭasya tathāgatasyāntikād ekāśītibodhisattvakoṭīnayutāni  
+
 śrīkūṭasya tathāgatasyāntikād ekāśītibodhisattvakoṭīnayutāni <br>
sukhāvatyāṁ lokadhātāv upapatsyante ;  
+
sukhāvatyāṁ lokadhātāv upapatsyante ; <br>
  narendrarājasya tathāgatasyāntikād daśabodhisattvakoṭīnayutāni  
+
 narendrarājasya tathāgatasyāntikād daśabodhisattvakoṭīnayutāni <br>
sukhāvatyāṁ lokadhātāv upapatsyante ;  
+
sukhāvatyāṁ lokadhātāv upapatsyante ; <br>
 
+
<br>
p.62
+
p.62<br>
  balābhijñasya tathāgatasyāntikād dvādaśabodhisattvasahasrāṇi  
+
 balābhijñasya tathāgatasyāntikād dvādaśabodhisattvasahasrāṇi <br>
sukhāvatyāṁ lokadhātāv upapatsyante ;  
+
sukhāvatyāṁ lokadhātāv upapatsyante ; <br>
  puṣpadhvajasya tathāgatasyāntikāt pañcaviṁśatir vīryaprāptā  
+
 puṣpadhvajasya tathāgatasyāntikāt pañcaviṁśatir vīryaprāptā <br>
bodhisattvakoṭya ekaprasthānasaṁsthitā ekenāṣṭāhena  
+
bodhisattvakoṭya ekaprasthānasaṁsthitā ekenāṣṭāhena <br>
navanavatikalpakoṭīnayutaśatasahasrāṇi paścānmukhīkṛtya  
+
navanavatikalpakoṭīnayutaśatasahasrāṇi paścānmukhīkṛtya <br>
yāḥ sukhāvatyāṁ lokadhātāv upapatsyante ;  
+
yāḥ sukhāvatyāṁ lokadhātāv upapatsyante ; <br>
  jvalanādhipates tathāgatasyāntikād dvādaśabodhisattvakoṭyaḥ  
+
 jvalanādhipates tathāgatasyāntikād dvādaśabodhisattvakoṭyaḥ <br>
sukhāvatyāṁ lokadhātāv upapatsyante ;  
+
sukhāvatyāṁ lokadhātāv upapatsyante ; <br>
  vaiśāradyaprāptasya tathāgatasyāntikād ekonasaptatir  
+
 vaiśāradyaprāptasya tathāgatasyāntikād ekonasaptatir <br>
bodhisattvakoṭyo yāḥ sukhāvatyāṁ lokadhātāv upapatsyante ;  
+
bodhisattvakoṭyo yāḥ sukhāvatyāṁ lokadhātāv upapatsyante ; <br>
  amitābhasya tathāgatasya darśanāya, vandanāya,  
+
 amitābhasya tathāgatasya darśanāya, vandanāya, <br>
paryupāsanāya paripṛcchanāyai paripraśnīkaraṇāya.  
+
paryupāsanāya paripṛcchanāyai paripraśnīkaraṇāya. <br>
  etenājita paryāyeṇa paripūṛṇakalpakoṭīnayutaṁ nāmadheyāni  
+
 etenājita paryāyeṇa paripūṛṇakalpakoṭīnayutaṁ nāmadheyāni <br>
parikīrtayeyaṁ teṣāṁ tathāgatānām, yebhyas te bodhisattvā  
+
parikīrtayeyaṁ teṣāṁ tathāgatānām, yebhyas te bodhisattvā <br>
upasaṁkrāmanti sukhāvatīṁ lokadhātuṁ tam amitābhaṁ  
+
upasaṁkrāmanti sukhāvatīṁ lokadhātuṁ tam amitābhaṁ <br>
tathāgataṁ draṣṭuṁ vandituṁ paryupāsituṁ, na ca śakyaḥ  
+
tathāgataṁ draṣṭuṁ vandituṁ paryupāsituṁ, na ca śakyaḥ <br>
paryanto 'dhigantum.  
+
paryanto 'dhigantum. <br>
  paśyājita kiyat sulabdhalābhās te sattvā ye 'mitābhasya  
+
 paśyājita kiyat sulabdhalābhās te sattvā ye 'mitābhasya <br>
tathāgatasyārhataḥ samyaksaṁbuddhasya nāmadheyaṁ  
+
tathāgatasyārhataḥ samyaksaṁbuddhasya nāmadheyaṁ <br>
śroṣyanti, napi te sattvā hīnādhimuktikā bhaviṣyanti,  
+
śroṣyanti, napi te sattvā hīnādhimuktikā bhaviṣyanti, <br>
ye 'ntaśa ekacittaprasādam api tasmin tathāgate pratilapsyante,  
+
ye 'ntaśa ekacittaprasādam api tasmin tathāgate pratilapsyante, <br>
'smiṁś ca dharmaparyāye.  
+
'smiṁś ca dharmaparyāye. <br>
  tasmāt tarhy ajita ; ārocayāmi vaḥ, prativedayāmi vaḥ,  
+
 tasmāt tarhy ajita ; ārocayāmi vaḥ, prativedayāmi vaḥ, <br>
sadevakasya lokasya purato 'sya dharmaparyāyasya sravaṇāya,  
+
sadevakasya lokasya purato 'sya dharmaparyāyasya sravaṇāya, <br>
 
+
<br>
p.63
+
p.63<br>
trisāhasramahāsāhasram api lokadhātum agniparipūṛṇām  
+
trisāhasramahāsāhasram api lokadhātum agniparipūṛṇām <br>
avagāhyātikramyaikacittotpādam api vipratisāro na kartavyaḥ.  
+
avagāhyātikramyaikacittotpādam api vipratisāro na kartavyaḥ. <br>
tat kasya hetoḥ. bodhisattvakoṭyo hy ajitāśravaṇād eṣām  
+
tat kasya hetoḥ. bodhisattvakoṭyo hy ajitāśravaṇād eṣām <br>
evaṁrūpāṇāṁ dharmaparyāyāṇāṁ vivartante 'nuttarāyāḥ  
+
evaṁrūpāṇāṁ dharmaparyāyāṇāṁ vivartante 'nuttarāyāḥ <br>
samyaksaṁbodheḥ. tasmād asya dharmaparyāyasyādhyāśayena  
+
samyaksaṁbodheḥ. tasmād asya dharmaparyāyasyādhyāśayena <br>
śravaṇodgrahaṇadhāraṇārthāṁ, paryavāptaye,  
+
śravaṇodgrahaṇadhāraṇārthāṁ, paryavāptaye, <br>
vistareṇa saṁprakāśanārthāya, bhāvanārthaṁ ca, sumahadvīryam  
+
vistareṇa saṁprakāśanārthāya, bhāvanārthaṁ ca, sumahadvīryam <br>
ārabdhavyam. antaśa ekarātrim divasam apy, eka-
+
ārabdhavyam. antaśa ekarātrim divasam apy, eka-<br>
godohamātram apy antaśaḥ, pustakagatāvaropitam api kṛtvā  
+
godohamātram apy antaśaḥ, pustakagatāvaropitam api kṛtvā <br>
sulikhito dhārayitavyaḥ, śastṛsaṁjñā ca tatrotpādāya kartavyā,  
+
sulikhito dhārayitavyaḥ, śastṛsaṁjñā ca tatrotpādāya kartavyā, <br>
icchadbhiḥ kṣipram aparimitān sattvān avaivarttikāṁś  
+
icchadbhiḥ kṣipram aparimitān sattvān avaivarttikāṁś <br>
cānuttarāyāṁ samyaksaṁbodhau pratiṣṭhāpayituṁ, taṁ ca  
+
cānuttarāyāṁ samyaksaṁbodhau pratiṣṭhāpayituṁ, taṁ ca <br>
tasya bhagavato 'mitābhasya tathāgatasya buddhakṣetraṁ  
+
tasya bhagavato 'mitābhasya tathāgatasya buddhakṣetraṁ <br>
draṣṭum. ātmanaś ca visiṣṭāṁ buddhakṣetraguṇālaṁkāravyūhasaṁpadaṁ  
+
draṣṭum. ātmanaś ca visiṣṭāṁ buddhakṣetraguṇālaṁkāravyūhasaṁpadaṁ <br>
parigṛhītum iti.  
+
parigṛhītum iti. <br>
  api tu khalv ajita ; atyarthaṁ sulabdhalābhās te sattvā  
+
 api tu khalv ajita ; atyarthaṁ sulabdhalābhās te sattvā <br>
avaropitakuśalamūlāḥ, pūrvajinakṛtādhikārā, buddhādhiṣṭhānādhiṣṭhitāś  
+
avaropitakuśalamūlāḥ, pūrvajinakṛtādhikārā, buddhādhiṣṭhānādhiṣṭhitāś <br>
ca bhaviṣyanti, yeṣām anāgate 'dhvani, yāvat  
+
ca bhaviṣyanti, yeṣām anāgate 'dhvani, yāvat <br>
saddharmapralope vartamāna ima evaṁrūpā udārā dharmaparyāyāḥ  
+
saddharmapralope vartamāna ima evaṁrūpā udārā dharmaparyāyāḥ <br>
sarvabuddhasaṁvarṇitāḥ, sarvabuddhapraśastāḥ  
+
sarvabuddhasaṁvarṇitāḥ, sarvabuddhapraśastāḥ <br>
sarvabuddhānujñātā, mahataḥ, sarvajñajñānasya kṣipram āhārakāḥ  
+
sarvabuddhānujñātā, mahataḥ, sarvajñajñānasya kṣipram āhārakāḥ <br>
śrotāvabhāsam āgacchanti. śrutvā codāraṁ prītiprāmodyaṁ  
+
śrotāvabhāsam āgacchanti. śrutvā codāraṁ prītiprāmodyaṁ <br>
 
+
<br>
p.64
+
p.64<br>
pratilapsyanta, udgrahīṣyanti, dhārayiṣyanti,  
+
pratilapsyanta, udgrahīṣyanti, dhārayiṣyanti, <br>
vācayiṣyanti, paryavāpsyanti, parebhyaś ca vistareṇa saṁprakāśayiṣyanti,  
+
vācayiṣyanti, paryavāpsyanti, parebhyaś ca vistareṇa saṁprakāśayiṣyanti, <br>
bhāvanābhiratāś ca bhaviṣyanty, antaśo likhitvā  
+
bhāvanābhiratāś ca bhaviṣyanty, antaśo likhitvā <br>
pūjayiṣyanti, bahu ca te puṇyaṁ prasaviṣyanti, yasya na  
+
pūjayiṣyanti, bahu ca te puṇyaṁ prasaviṣyanti, yasya na <br>
sukarā saṁkhyā kartum.  
+
sukarā saṁkhyā kartum. <br>
  iti hy ajita yat tathāgatena kṛtyaṁ kṛtaṁ tan mayā.  
+
 iti hy ajita yat tathāgatena kṛtyaṁ kṛtaṁ tan mayā. <br>
yūṣmābhir idānīṁ nirvicikitsair yogaḥ karaṇīyaḥ. mā saṁśaya  
+
yūṣmābhir idānīṁ nirvicikitsair yogaḥ karaṇīyaḥ. mā saṁśaya <br>
tam asaṅgam anāvaraṇaṁ buddhajñānam. mā bhūt sarvākārāvaropeta-
+
tam asaṅgam anāvaraṇaṁ buddhajñānam. mā bhūt sarvākārāvaropeta-<br>
ratnamayapadmabandhanāgārapraveśaḥ. durlabho  
+
ratnamayapadmabandhanāgārapraveśaḥ. durlabho <br>
hy ajita buddhotpādaḥ, durlabhā dharmadeśanā, durlabhā  
+
hy ajita buddhotpādaḥ, durlabhā dharmadeśanā, durlabhā <br>
kṣaṇasaṁpat. ākhyātājita mayā pūrvakuśalamūlapāramiprāptiḥ.  
+
kṣaṇasaṁpat. ākhyātājita mayā pūrvakuśalamūlapāramiprāptiḥ. <br>
yūyam idānīm abhiyujyata pratipadya vai.  
+
yūyam idānīm abhiyujyata pratipadya vai. <br>
  asya khalu punar ajita dharmaparyāyasya mahatīṁ  
+
 asya khalu punar ajita dharmaparyāyasya mahatīṁ <br>
parīndanāṁ karomy avipranāśāya. mā buddhadharmāṇām  
+
parīndanāṁ karomy avipranāśāya. mā buddhadharmāṇām <br>
antardhānāya parākramiṣyatha. mā tathāgatājñāṁ ksobha-
+
antardhānāya parākramiṣyatha. mā tathāgatājñāṁ ksobha-<br>
yiṣyatha.  
+
yiṣyatha. <br>
  atha khalu bhagavāṁs tasyāṁ velāyām imā gāthā abhā-
+
 atha khalu bhagavāṁs tasyāṁ velāyām imā gāthā abhā-<br>
ṣata :  
+
ṣata : <br>
    neme akṛtapuṇyānāṁ śravā bheṣyanti īdṛśāḥ,  
+
  neme akṛtapuṇyānāṁ śravā bheṣyanti īdṛśāḥ, <br>
    ye tu te śūra siddhārthāḥ te śroṣyanti imāṁ girāṁ.(1)  
+
  ye tu te śūra siddhārthāḥ te śroṣyanti imāṁ girāṁ.(1) <br>
    dṛṣṭo yaiś ca hi saṁbuddho  
+
  dṛṣṭo yaiś ca hi saṁbuddho <br>
    lokanātha prabhaṁkaraḥ,  
+
  lokanātha prabhaṁkaraḥ, <br>
    sa gauravaiḥ śruto dharmaḥ  
+
  sa gauravaiḥ śruto dharmaḥ <br>
    prītiṁ prāpsyanti te parāṁ.(2)  
+
  prītiṁ prāpsyanti te parāṁ.(2) <br>
    na śakta hīnebhi kuśīdadṛṣtibhiḥ  
+
  na śakta hīnebhi kuśīdadṛṣtibhiḥ <br>
    buddhāna dharmeṣu prasāda vinditum.  
+
  buddhāna dharmeṣu prasāda vinditum. <br>
    ye pūrvabuddheṣu akārṣu pūjāṁ,
+
  ye pūrvabuddheṣu akārṣu pūjāṁ,<br>
 
+
<br>
p.65
+
p.65<br>
    te lokanāthān caryāsu śikṣiṣu.(3)  
+
  te lokanāthān caryāsu śikṣiṣu.(3) <br>
    yathāndhakāre puruṣo hy acakṣuḥ  
+
  yathāndhakāre puruṣo hy acakṣuḥ <br>
    mārgaṁ na jāne kutu saṁprakāśayet.  
+
  mārgaṁ na jāne kutu saṁprakāśayet. <br>
    sarve tathā śrāvaka buddhajñāne  
+
  sarve tathā śrāvaka buddhajñāne <br>
    ajānakāḥ kiṁ punar anyasattvāḥ.(4)  
+
  ajānakāḥ kiṁ punar anyasattvāḥ.(4) <br>
    buddho hi buddhasya guṇā prajānate.  
+
  buddho hi buddhasya guṇā prajānate. <br>
    na devanāgāsurayakṣaśrāvakāḥ.  
+
  na devanāgāsurayakṣaśrāvakāḥ. <br>
    pratyekabuddhāna pi ko gatī yatho,  
+
  pratyekabuddhāna pi ko gatī yatho, <br>
    buddhasya jñāne hi prakāśyamāne.(5)  
+
  buddhasya jñāne hi prakāśyamāne.(5) <br>
    yadi sarvasattvāḥ sugatā bhaveyuḥ  
+
  yadi sarvasattvāḥ sugatā bhaveyuḥ <br>
    viśuddhajñānā paramakovidā,  
+
  viśuddhajñānā paramakovidā, <br>
    te kalpakoṭīr atha vāpi uttare  
+
  te kalpakoṭīr atha vāpi uttare <br>
    ekasya buddhasya guṇān katheyuḥ.(6)  
+
  ekasya buddhasya guṇān katheyuḥ.(6) <br>
    atrāntare nirvṛta te bhaveyuḥ  
+
  atrāntare nirvṛta te bhaveyuḥ <br>
    prakāśyamānā bahukalpakoṭīḥ,  
+
  prakāśyamānā bahukalpakoṭīḥ, <br>
    na ca buddhajñānasya pramāṇu labhyate,  
+
  na ca buddhajñānasya pramāṇu labhyate, <br>
    tathā hi jñānāś cariyaṁ jinānāṁ.(7)  
+
  tathā hi jñānāś cariyaṁ jinānāṁ.(7) <br>
    tasmān naraḥ paṇḍita vijñajātiyaḥ,  
+
  tasmān naraḥ paṇḍita vijñajātiyaḥ, <br>
    yo mahya vākyam abhiśraddhadheyuḥ,  
+
  yo mahya vākyam abhiśraddhadheyuḥ, <br>
    kṛtsnāṁ sa sākṣī jinajñānarāśiṁ.  
+
  kṛtsnāṁ sa sākṣī jinajñānarāśiṁ. <br>
    buddha prajānāti girām udīrayet.(8)  
+
  buddha prajānāti girām udīrayet.(8) <br>
    kadāci labhyāti manuṣyalābhaḥ,  
+
  kadāci labhyāti manuṣyalābhaḥ, <br>
    kadāci buddhāna pi prādurbhāvaḥ.  
+
  kadāci buddhāna pi prādurbhāvaḥ. <br>
    śraddhā tha prajñā sucireṇa lapsyate,  
+
  śraddhā tha prajñā sucireṇa lapsyate, <br>
    tasyārthaprajñair janayātha vīryaṁ.(9)  
+
  tasyārthaprajñair janayātha vīryaṁ.(9) <br>
    ya īdṛśāṁ dharma śruṇitvā śreṣṭhāṁ  
+
  ya īdṛśāṁ dharma śruṇitvā śreṣṭhāṁ <br>
    labhyanti prītiṁ sugataṁ smarantaḥ,  
+
  labhyanti prītiṁ sugataṁ smarantaḥ, <br>
    te mitram asmākam atītam adhvani,  
+
  te mitram asmākam atītam adhvani, <br>
    ye buddhā bodhāya janenti cchandam, iti.(10)  
+
  ye buddhā bodhāya janenti cchandam, iti.(10) <br>
 
+
<br>
p.66
+
p.66<br>
  asmin khalu punar dharmaparyāye bhagavatā bhāṣyamāne  
+
 asmin khalu punar dharmaparyāye bhagavatā bhāṣyamāne <br>
dvādaśānāṁ sattvanayutakoṭīnāṁ virajo vigatamalaṁ dharmeṣu  
+
dvādaśānāṁ sattvanayutakoṭīnāṁ virajo vigatamalaṁ dharmeṣu <br>
dharmacakṣur viśuddhaṁ, caturviṁśatyā koṭībhir anāgāmiphalaṁ  
+
dharmacakṣur viśuddhaṁ, caturviṁśatyā koṭībhir anāgāmiphalaṁ <br>
prāptam. aṣṭānāṁ bhikṣuśatānām anutpādāyāsravebhyaś  
+
prāptam. aṣṭānāṁ bhikṣuśatānām anutpādāyāsravebhyaś <br>
cittāni vimuktāni. pañcaviṁśatyā bodhisattvakoṭībhir  
+
cittāni vimuktāni. pañcaviṁśatyā bodhisattvakoṭībhir <br>
anutpattikadharmakṣāntipratilabdhāḥ. devamānuṣikāyāś  
+
anutpattikadharmakṣāntipratilabdhāḥ. devamānuṣikāyāś <br>
ca prajāyāś catvāriṁśatkoṭīnayutaśatasahasrāṇām anutpattipūrvāṇy  
+
ca prajāyāś catvāriṁśatkoṭīnayutaśatasahasrāṇām anutpattipūrvāṇy <br>
anuttarāyāṁ samyaksaṁbodhau cittāny utpannāni  
+
anuttarāyāṁ samyaksaṁbodhau cittāny utpannāni <br>
sukhāvatyupapattaye ca kuśalamūlāny avaropitāni, bhagavato  
+
sukhāvatyupapattaye ca kuśalamūlāny avaropitāni, bhagavato <br>
'mitābhasya darśanakāmatayā.  
+
'mitābhasya darśanakāmatayā. <br>
  sarve te tatrotpādyānupūrveṇa mañjusvarā nāma tathāgatā  
+
 sarve te tatrotpādyānupūrveṇa mañjusvarā nāma tathāgatā <br>
anyeṣu lokadhātuṣūpapatsyante. aśītiś ca nayutakoṭyo dīpaṅkareṇa  
+
anyeṣu lokadhātuṣūpapatsyante. aśītiś ca nayutakoṭyo dīpaṅkareṇa <br>
tathāgatena labdhakṣāntikā avaivartyā anuttarāyāḥ  
+
tathāgatena labdhakṣāntikā avaivartyā anuttarāyāḥ <br>
samyaksaṁbodher, amitāyuṣaiva tathāgatena paripācitāḥ  
+
samyaksaṁbodher, amitāyuṣaiva tathāgatena paripācitāḥ <br>
pūrvabodhisattvacaryāś carantās, tāś ca sukhāvatyāṁ  
+
pūrvabodhisattvacaryāś carantās, tāś ca sukhāvatyāṁ <br>
lokadhātāv upapadya pūrvapraṇidhānacaryāḥ paripūrayiṣyanti.  
+
lokadhātāv upapadya pūrvapraṇidhānacaryāḥ paripūrayiṣyanti. <br>
  tasyāṁ ca velāyām ayaṁ trisāhasramahāsāhasro lokadhātuḥ  
+
 tasyāṁ ca velāyām ayaṁ trisāhasramahāsāhasro lokadhātuḥ <br>
ṣaḍvikāraṁ prakampitaḥ. vividhāni ca prātihāryāṇi  
+
ṣaḍvikāraṁ prakampitaḥ. vividhāni ca prātihāryāṇi <br>
saṁdṛśyanti, jānumātraṁ ca mandaravapuṣpaiḥ pṛthivyāṁ  
+
saṁdṛśyanti, jānumātraṁ ca mandaravapuṣpaiḥ pṛthivyāṁ <br>
saṁstṛtam abhūt. divyamānuṣikāni ca tūryāṇi saṁvāditāny  
+
saṁstṛtam abhūt. divyamānuṣikāni ca tūryāṇi saṁvāditāny <br>
abhūvan. anumodakāśabdena ca yāvad akaniṣṭhabhavanaṁ  
+
abhūvan. anumodakāśabdena ca yāvad akaniṣṭhabhavanaṁ <br>
vijñaptam abhūt.  
+
vijñaptam abhūt. <br>
  idam avocad bhagavān āttamanā, ajito bodhisattvo mahāsattva  
+
 idam avocad bhagavān āttamanā, ajito bodhisattvo mahāsattva <br>
āyuṣmāṁś cānandaḥ, sā ca sarvāvatī parṣat  
+
āyuṣmāṁś cānandaḥ, sā ca sarvāvatī parṣat <br>
sadevamānuṣyāsuragandharvaś ca loko bhagavato bhāṣitam  
+
sadevamānuṣyāsuragandharvaś ca loko bhagavato bhāṣitam <br>
 
+
<br>
p.67
+
p.67<br>
abhyanandann iti.  
+
abhyanandann iti. <br>
  bhagavato 'mitābhasya guṇaparikīrtanaṁ bodhisattvānām  
+
 bhagavato 'mitābhasya guṇaparikīrtanaṁ bodhisattvānām <br>
avaivarttikabhūmipraveśaḥ. amitābhasya sukhāvatī-vyūha-
+
avaivarttikabhūmipraveśaḥ. amitābhasya sukhāvatī-vyūha-<br>
parivartaḥ samāptaḥ.  
+
parivartaḥ samāptaḥ. <br>
 
+
<br>
***************************************************************
+
***************************************************************<br>
Note: This e-text cannot be used for any commercial purpose.
+
Note: This e-text cannot be used for any commercial purpose.<br>
Data input by Yoshimichi Fujita. Aug.14,2000.
+
Data input by Yoshimichi Fujita. Aug.14,2000.<br>
Mail to zentokuji@hotmail.com
+
Mail to zentokuji@hotmail.com<br>
 
Web: http://mujintou.lib.net/
 
Web: http://mujintou.lib.net/

2019年2月22日 (金) 10:17時点における最新版

p.1


                SUKHĀVATĪVYŪHA



 oṁ namo daśadiganantāparyantalokadhātupratiṣṭhitebhyaḥ

sarvabuddhabodhisattvāryaśrāvakapratyekabuddhebhyo 'tītānāgata-
pratyutpannebhyaḥ.
 namo 'mitābhāya. namo 'mitāyuṣe. namo 'cintyaguṇāka-
rātmane.
  namo 'mitābhāya jināya, te mune.
  sukhāvatīṁ yāmi te cānukampayā.
  sukhāvatīṁ kanakavicitrakānanāṁ
  manoramāṁ sugatasutair alaṁkṛtāṁ.
  tathāśrayāṁ prathitayaśasya dhīmataḥ,
  prayāmi tāṁ bahuguṇaratnasaṁcayām.
 evaṁ mayā śrutam : ekasmin samaye bhagavān rājagṛhe
viharati sma, gṛdhrakūṭe parvate mahatā bhikṣusaṁghena
sārdhaṁ dvātriṁśatā bhikṣusahasraiḥ, sarvair arhadbhiḥ
kṣīṇāsravair niḥkleśair uṣitavadbhiḥ samyagājñāsuvimuktacittaiḥ
parikṣīṇabhavasaṁyojanasahasrair anuprāptasvakārthair
vijitavadbhir, uttamadamane śamathaprāptaiḥ,
suvimuktacittaiḥ suvimuktaprajñair mahānāgaiḥ, ṣaḍabhijñair
vaśībhūtair aṣṭavimokṣadhyāyibhir balaprāptair abhijñānābhijñātaiḥ,
sthavirair, mahāśrāvakaiḥ. tad yathā : ājñātakauṇḍinyena
ca, aśvajitā ca, bāṣpeṇa ca, mahānāmnā ca, bhadrajitā

p.2
ca, yaśodevena ca, vimalena ca, subāhunā ca, pūrṇena
ca maitrāyaṇīputreṇa, gavāṁpatinā ca, uruvilvākāśyapena
ca, nadīkāśyapena ca, bhadrakāśyapena ca, kumārakāśyapena
ca, mahākāśyapena ca, śāriputreṇa ca, mahāmaudgalyāyanena
ca, mahākapphinena ca, mahācundena ca,
aniruddhena ca, rādhena ca, nandikena ca, kimpilena ca,
subhūtinā ca, revatena ca, khadiravanikena ca, vakkulena
ca, svāgatena ca, amogharājena ca, pārāyaṇikena ca, panthena
ca, cūlapanthena ca, nandena ca, rāhulena ca, āyuṣmatā
cānandena. ebhiś cānyaiś cābhijñānābhijñātaiḥ sthavirair
mahāśrāvakair, ekapudgalaṁ sthāpayitvā śaikṣapratipady uttarikaraṇīyaṁ,
yad idam : āyuṣmantam ānandaṁ, maitreyapūrvaṁgamaiś
ca saṁbahulaiś ca bodhisattvair mahāsattvaiḥ.
 atha khalv āyuṣmān ānanda utthāyāsanād ekāṁśam
uttarāsaṅgaṁ kṛtvā dakṣiṇaṁ jānumaṇḍalaṁ pṛthivyāṁ pratiṣṭhāpya
yena bhagavāṁs tenāñjaliṁ praṇamya bhagavantam
etad avocat : viprasannāni ca tava bhagavata indriyāṇi,
pariśuddhaś chavivarṇaḥ, paryavadāto mukhavarṇaḥ pītanirbhāsaḥ,
tad yathā śāradaṁ vanadaṁ pāṇḍu pariśuddhaṁ
paryavadātaṁ pītanirbhāsaṁ. evam eva bhagavato
viprasannānīndriyāṇi, pariśuddho mukhavarṇaḥ, paryavadātaś
chavivarṇaḥ pītanirbhāsaḥ. tad yathāpi nāma bhagavañ
jāṁbūnadasuvarṇaniṣko, dakṣeṇa karmāreṇa karmāraputreṇa
volkāmukhe saṁpraveśya supariniṣṭhitaḥ pāṇḍukambalair

p.3
upari kṣipto, 'tīvapariśuddho bhavati ; paryavadātaḥ
pītanirbhāsaḥ. evam eva bhagavato viprasannānīndriyāṇi,
pariśuddho mukhavarṇaḥ, paryavadātaś chavivarṇaḥ pītanirbhāsaḥ.
na khalu punar ahaṁ bhagavann abhijānāmi : iti
pūrvaṁ purvataram, evaṁ viprasannāni tathāgatasyendriyāṇy,
evaṁ pariśuddhaṁ mukhavarṇaṁ, paryavadātaṁ chavivarṇaṁ
pītanirbhāsam. tasya me bhagavann evaṁ bhavati : buddhavihāreṇa
vatādya tathāgato viharati ; jinavihāreṇa, sarvajñatāvihāreṇa,
mahānāgavihāreṇa vatādya tathāgato viharati.
atītānāgatapratyutpannān tathāgatān arhataḥ samyaksaṁbuddhān
samanupaśyatīti.
 evam ukte, bhagavān āyuṣmantam ānandam etad avocat :
sādhu sādhv ānanda, kiṁ punas te devatā etam artham ārocayanty,
utāho buddhā bhagavantaḥ. atha svena pratyutpanna-
mīmāṁsājñānenaivaṁ prajānāsīti. evam ukte, āyuṣmān
ānando bhagavantam etad avocat : na me bhagavan devatā
etam artham ārocayanti, nāpi buddhā bhagavantaḥ. atha
tarhi me bhagavan svenaiva pratyātmamīmāṁsājñānenaivaṁ
bhavati : buddhavihāreṇādya tathāgato viharati ; jinavihāreṇa,
sarvajñatāvihāreṇa, mahānāgavihāreṇa vatādya tathāgato viharati ;
atītānāgatapratyutpannān sarvān buddhān bhagavataḥ

p.4
samanupaśyatīti.
 evam ukte, bhagavān āyuṣmantam ānandam etad avocat :
sādhu sādhv ānanda ; udāraḥ khalu ta unmiñjiḥ, bhadrikā
mīmāṁsā, kalyānaṁ pratibhānaṁ, bahujanahitāya yas
tvam ānanda pratipanno, bahujanasukhāya, lokānukampāyai,
mahato janakāyasyārthāya, hitāya sukhāya devānāṁ ca manuṣyānāṁ
ca, yas tvaṁ tathāgatam etam arthaṁ paripraṣṭavyaṁ
manyase. evam etad bhavaty ānanda, tathāgateṣv arhatsu
samyaksaṁbuddheṣv aprameyeṣv asaṁkhyeyeṣu jñānadarśanam
upasaṁharataḥ, na ca tathāgatasya jñānam upahanyate.
tat kasya hetoḥ. apratihatahetujñānadarśano hy ānanda tathāgataḥ.
ākāṅkṣan ānanda tathāgata ekapiṇḍapātena
kalpaṁ vā tiṣṭhet, kalpaśataṁ vā, kalpasahasraṁ vā, kalpaśatasahasraṁ
vā, yāvat kalpakoṭīnayutaśatasahasraṁ vā, tato
vottari, na ca tathāgatasyendriyāṇy upanaśyeyuḥ ; na mukha-
varṇasyānyathātvaṁ bhavet ; nāpi chavivarṇa upahanyate. tat
kasya hetoḥ. tathā hy ānanda tathāgataḥ samādhimukha-
pāramitāprāptaḥ. samyaksaṁbuddhānām ānanda loke sudurlabhaḥ
prādurbhāvaḥ ; tad yathodumbarapuṣpāṇāṁ loke prādurbhāvaḥ
sudurlabho bhavati, evam eva tathāgatānām arthakāmānāṁ
hitaiṣiṇām anukampakānāṁ mahākaruṇāpratipannānāṁ
sudurlabhaḥ prādurbhāvaḥ. api tu khalv āryānanda

p.5
tathāgatasyaivaiṣo 'nubhāvo, yas tvaṁ sarvalokācāryāṇām
sattvānāṁ loke prādurbhāvāya bodhisattvānāṁ mahāsattvānām
arthāya tathāgatam etam arthaṁ paripraṣṭavyaṁ manyase.
tena hy ānanda śṛṇu sādhu ca suṣṭḥu ca, manasi kuru,
bhāṣiṣye 'haṁ te. evaṁ bhagavann ity āyuṣmān ānando
bhagavataḥ pratyaśrauṣīt.
 bhagavāṁs tasyaitad avocat : bhūtapūrvam ānandātīte
'dhvanīto 'saṁkhyeye kalpe 'saṁkhyeyatare vipule 'prameye
'cintye, yadāsīt tena kālena tena samayena dīpaṁkaro nāma
tathāgato 'rhan samyaksaṁbuddho loka udapādi. dīpaṁkarasyānanda
pareṇa parataraṁ pratāpavān nāma tathāgato
'bhūt. tasya pareṇa parataraṁ prabhākaro nāma tathāgato
'bhūt. tasya pareṇa parataraṁ candanagandho nāma tathāgato
'bhūt. tasya pareṇa parataraṁ sumerukalpo nāma tathāgato
'bhūt. evaṁ candrānano nāma, vimalānano nāma,
anupalipto nāma, vimalaprabho nāma, nāgābhibhūr nāma,
sūryānano nāma, girirājaghoṣo nāma, sumerukūṭo nāma, suvarṇaprabhāso
nāma, jyotiṣprabho nāma, vaiḍūryanirbhāso nāma,
brahmaghoṣo nāma, candrābhibhūr nāma, sūryaghoṣo
nāma, muktakusumapratimaṇḍitaprabho nāma, śrīkūto nāma,
sāgaravarabuddhivikrīḍitābhijño nāma, varaprabho nāma,
mahāgandharājanirbhāso nāma, vyapagatakhilamalapratigho
nāma, śūrakūṭo nāma, ratnajaho nāma, mahāguṇadharabuddhiprāptābhijño
nāma, candrasūryajihmīkaraṇo nāma, uttaptavaiḍūryanirbhāso
nāma, cittadhārābuddhisaṁkusumitābhyudgato

p.6
nāma puṣpāvatīvanarājasaṁkusumitābhijño nāma, puṣpākaro
nāma, udakacandropamo nāma, avidyāndhakāravidhvaṁsanakaro
nāma, lokendro nāma, muktacchatrāpravāḍasadṛśo
nāma, tiṣyo nāma, dharmamativinanditarājo nāma, siṁha-
sāgarakūṭavinanditarājo nāma, sāgaramerucandro nāma, brahma-
svaranādābhinandino nāma, kusumasaṁbhavo nāma, prāptaseno
nāma, candrabhānur nāma, merukūṭo nāma, candraprabho
nāma, vimalanetro nāma, girirājaghoṣeśvaro nāma,
kusumaprabho nāma, kusumavṛṣṭyābhiprakīrṇo nāma, ratnacchatro
nāma, padmavīthyupaśobhito nāma, tagaragandho
nāma, ratnanirbhāso nāma, nirmito nāma, mahāvyūho nāma,
vyapagatakhiladoṣo nāma, brahmaghoṣo nāma, saptaratnābhivṛṣṭo
nāma, mahāguṇadharo nāma, tamālapatracandanakardamo
nāma, kusumābhijño nāma, ajñānavidhvaṁsano
nāma, keśarī nāma, muktacchatro nāma, suvarṇagarbho
nāma, vaiḍūryagarbho nāma, mahāketur nāma, dharmaketur
nāma, ratnaśrīr nāma, narendro nāma, lokendro nāma,
kāruṇiko nāma, lokasundaro nāma, brahmaketur nāma,
dharmamatir nāma, siṁho nāma, siṁhamatir nāma, siṁhamater
ānanda pareṇa parataraṁ lokeśvararājo nāma tathāgato
'rhan samyaksaṁbuddho loka udapādi, vidyācaraṇa-
saṁpannaḥ, sugato, lokavidanuttaraḥ, puruṣadamyasārathiḥ,
śāstā devānāṁ ca manuṣyāṇāṁ ca, buddho, bhagavān.
 tasya khalu punar ānanda lokeśvararājasya tathāgatasyārhataḥ
samyaksaṁbuddhasya pravacane dharmākaro nāma
bhikṣur abhūd, adhimātraṁ smṛtimān, gativān, prajñāvān,
adhimātraṁ vīryavān, udārādhimuktiḥ.
 atha khalu ānanda sa dharmākaro bhikṣur utthāyāsanād

p.7
ekāṁsam uttarāsaṅgaṁ kṛtvā, dakṣiṇaṁ jānumaṇḍalaṁ pṛthivyāṁ
pratiṣṭhāpya, yenāsau bhagavān lokeśvararājas tathāgatas
tenāñjaliṁ praṇamya, bhagavantaṁ namaskṛtya,
tasmin samaye saṁmukham ābhir gāthābhir abhyaṣṭāvīt :
  amitaprabha, anantatulyabuddhe,
  na ca iha anyaprabhā vibhāti kācit.
  sūryamaṇisirīṇa candra-ābhā,
  na tapi na bhāsiṣu ebhi sarvaloke. (1)
  rūpam api anantu sattvasāre,
  tatha api buddhasvaro anantaghoṣaḥ.
  śīlam api samādhiprajñavīryaiḥ
  sadṛśu na te 'stiha loki kaścid anyaḥ. (2)
  gabhiru vipulu sūkṣma prāptu dharmo,
  acintatu buddhavaro yathā samudraḥ.
  tenonnamanā na cāsti śāstuḥ,
  khiladoṣaṁ jahiyā atārṣi pāram. (3)
  yatha buddhavaro anantatejā
  pratapati sarvadiśā narendrarājā,
  tatha ahu buddha bhavitva dharmasvāmī,
  jaramaraṇān prajāṁ pramocayeyam. (4)
  dānadamathaśīlakṣāntivīrya-
  dhyānasamādhi tathaiva agraśreṣṭhāṁ,
  ebhi ahu vratāṁ samādadāmi,
  buddha bhaviṣyāmi sarvasattvatrātā. (5)
  buddhaśatasahasrakoṭy anekā

p.8
  yathariva vālika gaṅgayā anantā,
  sarva ta ahu pūjayiṣya nāthān
  śivavarabodhigaveṣako atulyāṁ. (6)
  gaṅgarajasamāna lokadhātūṁ
  tatra bhūyottari ye ananta kṣetrā,
  sarvata prabha muñcayiṣye tatrā
  iti etādṛśi vīryam ārabhiṣye. (7)
  kṣetra mama udāru agraśreṣṭho,
  varam iha maṇḍa pi saṁskṛtesmin.
  asadṛśa nirvāṇalokadhātusaukhyaṁ,
  tac ca asattvatayā viśodhayiṣye. (8)
  daśadiśata samāgatāni sattvā
  tatra gatāḥ sukham edhiṣyanti kṣipram.
  buddha mama pramāṇa atra sākṣī,
  avitathavīryabalaṁ janemi cchandaṁ. (9)
  daśadiśe lokavidū asaṅgajñānī
  sada mama cittu prajānayantu te pi.
  avicigatu ahaṁ sadā vaseyaṁ,
  praṇidhibalaṁ na punar nivartayiṣye. (10)
 atha khalu ānanda sa dharmākaro bhikṣus taṁ bhagavantaṁ
lokeśvararājaṁ tathāgatam saṁmukham ābhir gātābhir
abhiṣṭutyaitad avocat : aham asmi bhagavann anuttarāṁ
samyaksaṁbodhim abhisaṁbodhukāmaḥ, punaḥ punar
anuttarāyāṁ samyaksaṁbodhau cittam utpādayāmi, pariṇāmayāmi.
tasya me bhagavān sādhu tathā dharmaṁ deśayatu,
yathāhaṁ kṣipram anuttarāṁ samyaksaṁbodhim abhisaṁbudheyaṁ ;

p.9
asamasamas tathāgato loke bhaveyaṁ ; tāṁś ca me
bhagavān ākārān parikīrtayatu, yair ahaṁ buddhakṣetrasya
guṇavyūhasaṁpadaṁ parigṛhnīyām. evam uktaś cānanda sa
bhagavāṁl lokeṣvararājas tathāgatas taṁ bhikṣum etad
avocat : tena hi tvaṁ bhikṣo svayam eva buddhakṣetra-
guṇālaṁkāravyūhasaṁpadaṁ parigṛhṇīṣe. so 'vocat : nāhaṁ
bhagavann utsahe. api tu bhagavān eva bhāṣatv anyeṣāṁ
tathāgatānāṁ buddhakṣetraguṇavyūhālaṁkārasaṁpadaṁ, yāṁ
śrutvā vayaṁ sarvākārāṁ paripūrayiṣyāma iti.
 athānanda sa lokeśvararājas tathāgato 'rhan samyaksaṁbuddhas
tasya bhikṣor āśayaṁ jñātvā, paripūrṇāṁ varṣakoṭīm
ekāśītibuddhakoṭīnayutaśatasahasrāṇāṁ buddhakṣetraguṇālaṁkāra-
vyūhasaṁpadaṁ sākārāṁ soddeśāṁ sanirdeśāṁ saṁprakāśitavān ;
arthakāmo, hitaiṣy, anukampako, 'nukampām
upādāya, buddhanetryānupacchedāya, sattveṣu mahākaruṇāṁ
saṁjanayitvā. paripūrṇāṁś ca dvācatvārimśatkalpāṁs tasya
bhagavata āyuṣpramāṇam abhūt.
 atha khalv ānanda sa dharmākaro bhikṣur yās teṣām ekāśīti-
buddhakoṭīnayutaśatasahasrāṇāṁ buddhakṣetraguṇālaṁkāra-
vyūhasaṁpadas tāś ca sarvā ekabuddhakṣetre parigṛhya,
bhagavato lokeśvarasya tathāgatasya pādau śirasā vanditvā,
pradakṣiṇīkṛtya, tasya bhagavato 'ntikāt prākrāmat. uttari
ca pañcakalpān buddhakṣetraguṇālaṁkāravyūhasaṁpadam,

p.10
udāratarāṁś ca praṇītatarāṁś ca, sarvaloke daśasu dikṣv
apracaritapūrvāṁ parigṛhītavān ; udāraṁ ca praṇidhānam
akārṣīt. iti hy ānanda yā tena bhagavatā lokeśvararājena
tathāgatena teṣām ekāśītibuddhakṣetrakoṭīnayutaśatasahasrāṇāṁ
saṁpattiḥ kathitā, tato 'tirekāny udārapraṇītāprameyatarāṁ
buddhakṣetrasaṁpattiṁ parigṛhya, yena sa tathāgatas
tenopasaṁkramya, tasya bhagavataḥ pādau śirasā vanditvaitad
avocat : parigṛhītā me bhagavan buddhakṣetraguṇālaṁkāra-
vyūhasaṁpad iti. evam ukte, ānanda, sa lokeśvararājas
tathāgatas taṁ bhikṣum etad avocat : tena hi bhikṣo bhāṣasva.
anumodate tathāgataḥ. ayaṁ kālo bhikṣo, pramodaya
parṣadaṁ, harṣaṁ janaya, siṁhanādaṁ nada, yaṁ śrutvā
bodhisattvā mahāsattvā etarhy anāgate cādhvany evaṁrūpāṇi
buddhakṣetrasaṁpattipraṇidhānāni parigṛhīṣyanti.
 athānanda sa dharmākaro bhikṣus tasyāṁ velāyāṁ taṁ
bhagavantam etad avocat : tena hi śṛṇotu me bhagavān, ye
mama praṇidhānaviśeṣāḥ, yathā me 'nuttarāṁ samyaksaṁbodhim
abhisaṁbuddhasye. acintyaguṇālaṁkāravyūhasamanvāgataṁ
tad buddhakṣetraṁ bhaviṣyati :
 1. sacen me bhagavaṁs tasmin buddhakṣetre nirayo vā,
tiryagyonir vā, pretaviṣayo vāsuro vā kāyo bhavet, mā tāvad
aham anuttarāṁ samyaksaṁbodhim abhisaṁbudhyeyam.
 2. sacen me bhagavaṁs tatra buddhakṣetre ye sattvāḥ

p.11
pratyājātā bhaveyus, te punas tataś cyutvā, nirayaṁ vā,
tiryagyoniṁ vā, pretaviṣayaṁ vāsuraṁ vā kāyaṁ prapateyur,
mā tāvad aham anuttarāṁ samyaksaṁbodhim abhisaṁbudhye-
yam.
 3. sacen me bhagavaṁs tatra buddhakṣetre ye sattvāḥ
pratyājātās, te ca sarve naikavarṇāḥ syur, yad idaṁ : suvarṇavarṇāḥ,
mā tāvad aham anuttarāṁ samyaksaṁbodhim
abhisambudhyeyam.
 4. sacen me bhagavaṁs tasmin buddhakṣetre devānāṁ
ca manuṣyānāṁ ca nānātvaṁ prajñayetānyatra nāmasaṁketa-
saṁvṛtivyavahāramātrā devā manuṣyā iti saṁkhyāgaṇanāto,
mā tāvad aham anuttarāṁ samyaksaṁbodhim abhisaṁbudhye-
yam.
 5. sacen me bhagavaṁs tasmin buddhakṣetre ye sattvāḥ
pratyājātās te cet sarve na rddhivaśitā paramapāramitāprāptā
bhaveyur, antaśa ekacittakṣaṇalavena buddhakṣetrakoṭīniyuta-
śatasahasrātikramaṇatayāpi, mā tāvad aham anuttarāṁ
samyaksaṁbodhim abhisaṁbudhyeyam.
 6. sacen me bhagavaṁs tasmin buddhakṣetre ye sattvāḥ
pratyājātā bhaveyus, te cet sarve na jātismarā syur, antaśaḥ
kalpakoṭīniyutaśatasahasrānusmaraṇatayāpi, mā tāvad aham
anuttarāṁ samyaksaṁbodhim abhisaṁbudhyeyam.
 7. sacen me bhagavaṁs tasmin buddhakṣetre ye sattvāḥ
pratyājāyeraṁs, te sarve na divyasya cakṣuṣo lābhino bhaveyur,
antaśo lokadhātukoṭīnayutaśatasahasrādarśanatayāpi, mā

p.12
tāvad aham anuttarāṁ samyaksaṁbodhim abhisaṁbudhyeyam.
 8. sacen me bhagavaṁs tasmin buddhakṣetre ye
sattvāḥ pratyājāyeraṁs, te sarve na divyasya śrotrasya lābhino
bhaveyur, antaśo buddhakṣetrakoṭīnayutaśatasahasrād api yugapat
saddharmaśravaṇatayā, mā tāvad aham anuttarāṁ
samyaksaṁbodhim abhisaṁbudhyeyam.
 9. sacen me bhagavaṁs tasmin buddhakṣetre ye sattvāḥ
pratyājāyeraṁs, te sarve na paracittajñānakovidā bhaveyur,
antaśo buddhakṣetrakoṭīnayutaśatasahasraparyāpannānāṁ
sattvānāṁ cittacaritraparijñānatayā, mā tāvad aham anuttarāṁ
samyaksaṁbodhim abhisaṁbudhyeyam.
 10. sacen me bhagavaṁs tasmin buddhakṣetre ye
sattvāḥ pratyājāyeraṁs, teṣāṁ kācit parigrahasaṁjñotpadyetāntaśaḥ
svaśarīre 'pi, mā tāvad aham anuttarāṁ samyaksaṁbodhim
abhisaṁbudhyeyam.
 11. sacen me bhagavaṁs tasmin buddhakṣetre ye sattvāḥ
pratyājāyeraṁs, te sarve na niyatāḥ syur, yad idaṁ : samyaktve
yāvan mahāparinirvāṇād, mā tāvad anuttarāṁ samyaksaṁbodhim
abhisaṁbudhyeyam.
 12. sacen me bhagavaṁs tasmin buddhakṣetre 'nuttarāṁ
samyaksaṁbodhim abhisaṁbuddhasya, kaścid eva sattvaḥ
śrāvakānāṁ gaṇānām adhigacched, antaśas trisāhasra-
mahāsāhasraparyāpannā api sarvasattvāḥ pratyekabuddhabhūtāḥ
kalpakoṭīniyutaśatasahasram api gaṇayanto, mā tāvad
aham anuttarāṁ samyaksaṁbodhim abhisaṁbudhyeyam.
 13. sacen me bhagavann anuttarāṁ samyaksaṁbodhim

p.13
abhisaṁbuddhasya, tasmin buddhakṣetre prāmāṇikī me prabhā
bhaved, antaśo buddhakṣetrakoṭīnayutaśatasahasrapramāṇenāpi,
mā tāvad aham anuttarāṁ samyaksaṁbodhim abhi-
saṁbudhyeyam.
 14. sacen me bhagavaṁs tasmin buddhakṣetre 'nuttarāṁ
samyaksambodhim abhisaṁbuddhasya bodhiprāptasya,
sattvānāṁ pramāṇīkṛtyam āyuṣpramānaṁ bhaved, anyatra
praṇidhānavaśena, mā tāvad aham anuttarāṁ samyaksaṁbodhim
abhisaṁbudhyeyam.
 15. sacen me bhagavan bodhiprāptasyāyuṣpramāṇaṁ paryantīkṛtyaṁ
bhaved, antaśaḥ kalpakoṭīnayutaśatasahasragaṇanayāpi,
mā tāvad aham anuttarāṁ samyaksaṁbodhim abhi-
saṁbudhyeyam.
 16. sacen me bhagavan bodhiprāptasya tasmin buddhakṣetre
sattvānām akuśalasya nāmadheyam api bhaven, mā
tāvad aham anuttarāṁ samyaksaṁbodhim abhisaṁbudhyeyam.
 17. sacen me bhagavan bodhiprāptasya, nāprameyeṣu
buddhakṣetreṣv aprameyāsaṁkhyeyā buddhā bhagavato nāmadheyaṁ
parikīrtayeyur, na varṇaṁ bhāṣeran, na praśaṁsām
abhyudīrayeyur, na samudīrayeyur, mā tāvad aham anuttarāṁ
samyaksaṁbodhim abhisaṁbudhyeyam.
 18. sacen me bhagavan bodhiprāptasya, ye sattvā anyeṣu
lokadhātuṣv anuttarāyāḥ samyaksaṁbodheś cittam utpādya,
mama nāmadheyaṁ śrutvā, prasannacittā mām anusmareyus,
teṣāṁ ced ahaṁ maraṇakālasamaye pratyupasthite bhikṣusaṁgha-
parivṛtaḥ puraskṛto na puratas tiṣṭheyam, yad
idaṁ : cittāvikṣepatāyai, mā tāvad aham anuttarāṁ samyaksaṁbodhim

p.14
abhisaṁbudhyeyam.
 19. sacen me bhagavan bodhiprāptasyāprameyāsaṁkhyeyeṣu
buddhakṣetreṣu ye sattvāḥ mama nāmadheyaṁ śrutvā,
tatra buddhakṣetre cittaṁ preṣayeyur, upapattaye kuśalamūlāni
ca pariṇāmayeyus, te ca tatra buddhakṣetre nopapadyeran,
antaśo daśabhiś cittotpādaparivartaiḥ, sthāpayitvānantaryakāriṇaḥ
saddharmapratikṣepāvaraṇāvṛtāṁś ca sattvān, mā
tāvad aham anuttarāṁ samyaksaṁbodhim abhisaṁbudhyeyam.
 20. sacen me bhagavan bodhiprāptasya, tatra buddhakṣetre
bodhisattvāḥ pratyājāyeran, te sarve na dvātriṁśatā
mahāpuruṣalakṣaṇaiḥ samanvāgatā bhaveyur, mā tāvad
aham anuttarāṁ samyaksaṁbodhim abhisaṁbudhyeyam.
 21. sacen me bhagavan bodhiprāptasya, tatra buddhakṣetre
ye sattvāḥ pratyājātā bhaveyus, te sarve naikajātibaddhāḥ
syur anuttarāyāṁ samyaksaṁbodhau, sthāpayitvā praṇidhānaviśeṣāṁs
teṣām eva bodhisattvānāṁ mahāsattvānāṁ, mahā-
saṁnāhasaṁnaddhānāṁ, sarvalokārthasaṁnaddhānāṁ, sarva-
lokārthābhiyuktānāṁ, sarvalokaparinirvāpitābhiyuktānāṁ,
sarvalokadhātuṣu bodhisattvacaryāṁ caritukāmānāṁ, sarva-
buddhān satkartukāmānāṁ, gaṅgānadīvālukasamān sattvān
anuttarāyāṁ samyaksaṁbodhau pratiṣṭhāpakānāṁ, bhūyaś cottari-
caryābhimukhānāṁ samantabhadracaryāniyatānāṁ, mā
tāvad aham anuttarāṁ samyaksaṁbodhim abhisaṁbudhyeyam.
 22. sacen me bhagavan bodhiprāptasya, tad-buddhakṣetre

p.15
ye bodhisattvāḥ pratyājātā bhaveyus, te sarva ekapurobhaktenānyāni
buddhakṣetrāṇi gatvā, bahūni buddhaśatāni, bahūni
buddhasahasrāṇi, bahūni buddhaśatasahasrāṇi, bahvīr
buddhakoṭīr, yāvad bahūni buddhakoṭīniyutaśatasahasrāṇi, nopatiṣṭheran
sarvasukhopadhānair, yad idaṁ : buddhānubhāvena,
mā tāvad aham anuttarāṁ samyaksaṁbodhim abhisaṁ-
budhyeyam.
 23. sacen me bhagavan bodhiprāptasya, tatra buddhakṣetre
ye bodhisattvā yathārūpair ākārair ākāṁkṣeyuḥ kuṣalamūlāny
avalopituṁ, yad idaṁ : suvarṇena vā, rajatena vā,
maṇimuktāvaiḍūryaśaṅkhaśilāpravāḍasphaṭikamusālagalvālohita-
muktāśmagarbhādibhir vānyatamānyatamaiḥ sarvaratnair
vā, sarvapuṣpagandhamālyavilepanacūrṇacīvaracchatra-
dhvajapatākāpradīpair vā, sarvanṛtyagītavādyair vā, teṣāṁ
cet tathārūpā ākārāḥ sahacittotpādān na prādur bhaveyur,
mā tāvad aham anuttarāṁ samyaksaṁbodhim abhisaṁbudhye-
yam.
 24. sacen me bhagavan bodhiprāptasya, tatra buddhakṣetre
ye sattvāḥ pratyājātā bhaveyus, te sarve na sarvajñatāsahagatāṁ
dharmāṁ kathām kathayeyur, mā tāvad aham anuttarāṁ
samyaksaṁbodhim abhisaṁbudhyeyam.
 25. sacen me bhagavan bodhiprāptasya, tatra buddhakṣetre
bodhisattvānām evaṁ cittam utpādyeta, yan nv ihaiva
vayaṁ lokadhātau sthitvāprameyāsaṁkhyeyeṣu buddhakṣetreṣu
buddhān bhagavataḥ satkuryāmo gurukuryāmo mānayemaḥ

p.16
pūjayemaḥ, yad idaṁ : cīvarapiṇḍapātaśayanāsanaglāna-
pratyayabhaiṣajyapariṣkāraiḥ puṣpadhūpagandhamālyavilepana-
cūrṇacīvaracchatradhvajapatākābhir nānāvidhanṛttagītavādita-
ratnavarṣair iti, teṣāṁ cet te buddhā bhagavantaḥ sahacittotpādān
tan na pratigṛhṇīyur, yad idam : anukampām upādāya,
mā tāvad aham anuttarāṁ samyaksaṁbodhim abhisaṁ-
budhyeyam.
 26. sacen me bhagavan bodhiprāptasya, tad-buddhakṣetre
ye bodhisattvāḥ pratyājātā bhaveyus, te sarve na nārāyaṇa-
vajrasaṁhananātmabhāvasthāmapratilabdhā bhaveyur,
mā tāvad aham anuttarāṁ samyaksaṁbodhim abhisaṁbudhye-
yam.
 27. sacen me bhagavan bodhiprāptasya, tatra buddhakṣetre
kaścit sattvo 'laṁkārasya varṇaparyantam anugṛhṇīyād,
antaśo na divyenāpi cakṣuṣaivaṁvarṇam evaṁvibhūtir iti
buddhakṣetram iti nānāvarṇatāṁ saṁjānīyān, mā tāvad aham
anuttarāṁ samyaksaṁbodhim abhisaṁbudhyeyam.
 28. sacen me bhagavan bodhiprāptasya, tatra buddhakṣetre
yaḥ sarvaparīttakuśalamūlo bodhisattvaḥ sa ṣoḍaśayojana-
śatocchritam udāravarṇabodhivṛkṣaṁ na saṁjānīyān, mā
tāvad aham anuttarāṁ samyaksaṁbodhim abhisaṁbudhye-
yam.
 29. sacen me bhagavan bodhiprāptasya, tatra buddhakṣetre

p.17
kasyacit sattvasyoddeśo vā svādhyāyo vā kartavyaḥ syān,
na te sarve pratisaṁvitprāptā bhaveyur, mā tāvad aham
anuttarāṁ samyaksaṁbodhim abhisaṁbudhyeyam.
 30. sacen me bhagavan bodhiprāptasya, naivaṁprabhāsvaraṁ
tad buddhakṣetraṁ bhaved, yatra samantād aprame-
yāsaṁkhyeyācintyātulyāparimāṇāni buddhakṣetrāṇi saṁdṛśyeran,
tad yathāpi nāma suparimṛṣṭa ādarśamaṇḍale mukhamaṇḍalaṁ,
mā tāvad aham anuttarāṁ samyaksaṁbodhim
abhisaṁbudhyeyam.
 31. sacen me bhagavan bodhiprāptasya, tatra buddhakṣetre
dharaṇitalam upādāya, yāvad antarīkṣād, devamanṣyavi-
ṣayātikrāntasyābhijātasya dhūpasya tathāgatasya bodhisattvasya
pūjā pratyahaṁ sarvaratnamayāni nānāsurabhigandhaghaṭikāśata-
sahasrāṇi sadā nirdhūpitāny eva na syur, mā tāvad
aham anuttarāṁ samyaksaṁbodhim abhisaṁbudhyeyam.
 32. sacen me bhagavan bodhiprāptasya, tatra buddhakṣetre
na sadābhipraviṣṭāny eva sugandhinānāratnapuṣpavarṣāṇi,
sadā pravāditāś ca manojñasvarā vādyameghā na syur,
mā tāvad aham anuttarāṁ samyaksaṁbodhim abhisaṁbudhye-
yam.
 33. sacen me bhagavan bodhiprāptasya, ye sattvā apra-
meyāsaṁkhyeyācintyātulyeṣu lokadhātuṣv ābhayā sphuṭā bhaveyus,
te sarve na devamanuṣyasamatikrāntena sukhena samanvāgatā

p.18
bhaveyur, mā tāvad aham anuttarāṁ samyaksaṁbodhim
abhisaṁbudhyeyam.
 34. sacen me bhagavan bodhiprāptasya, samantāc cāpra-
meyāsaṁkhyeyācintyātulyāparimāṇeṣu buddhakṣetreṣu bodhisattvā
mama nāmādheyaṁ śrutvā, tac-chravaṇasahagatena 
kuśalamūlena jātivyavṛttāḥ santo, na dhāraṇīpratilabdhā
bhaveyur, yāvad bodhimaṇḍaparyantam iti, mā tāvad aham
anuttarāṁ samyaksaṁbodhim abhisaṁbudhyeyam.
 35. sacen me bhagavan bodhiprāptasya, samantād aprame-
yāsaṁkhyeyācintyātulyāparimāneṣu buddhakṣetreṣu yāḥ striyo
mama nāmadheyaṁ śrutvā, prasādaṁ saṁjanayeyur, bodhicittaṁ
cotpādayeyuḥ, strībhāvaṁ ca vijugupsyeran, jātivyativṛttāḥ
samānāḥ saced dvitīyaṁ strībhāvaṁ pratilabheran,
mā tāvad aham anuttarāṁ samyaksaṁbodhim abhisaṁ-
budhyeyam.
 36. sacen me bhagavan bodhiprāptasya, samantād daśasu
dikṣv aprameyāsaṁkhyeyācintyātulyāparimāṇeṣu buddhakṣetreṣu
ye bodhisattvā mama nāmadheyaṁ śrutvā, praṇipatya
pañcamaṇḍalanamaskāreṇa vandiṣyante, te bodhisattvacaryāṁ
caranto, na sadevakena lokena namasā satkṛtyeran, mā tāvad
aham anuttarāṁ samyaksaṁbodhim abhisaṁbudhyeyam.
 37. sacen me bhagavan bodhiprāptasya, kasyacid bodhisattvasya
cīvaradhāvanaśoṣaṇasīvanarajanakarma kartavyaṁ bhaven,

p.19
na navanavābhijātacīvararatnaiḥ prāvṛtam evātmānaṁ
saṁjānīyuḥ, sahacittotpādāt tathāgatasyājñānujñātair, mā
tāvad aham anuttarāṁ samyaksaṁbodhim abhisaṁbudhyeyam.
 38. sacen me bhagavan bodhiprāptasya, tatra buddhakṣetre
sahotpannāḥ sattvā naivaṁvidhaṁ sukhaṁ pratilabheraṁs,
tad yathāpi nāma niṣparidāhasyārhato bhikṣos tṛtīyadhyāna-
samāpannasya, mā tāvad aham anuttarāṁ samyaksaṁbodhim
abhisaṁbudhyeyam.
 39. sacen me bhagavan bodhiprāptasya, tatra buddhakṣetre
ye bodhisattvāḥ pratyajātās, te yathārūpaṁ buddhakṣetra-
guṇālaṁkāravyūham ākāṁkṣeyus, tathārūpaṁ nānā-
ratnavṛkṣebhyo na saṁjānīyur, mā tāvad aham anuttarāṁ
samyaksaṁbodhim abhisaṁbudhyeyam.
 40. sacen me bhagavan bodhiprāptasya, taṁ mama nāmadheyaṁ
śrutvānyabuddhakṣetropapannā bodhisattvā indriyabalavaikalpaṁ
nirgaccheyur, mā tāvad aham anuttarāṁ
samyaksaṁbodhim abhisaṁbudhyeyam.
 41. sacen me bhagavan bodhiprāptasya, tad-anyabuddhakṣetra-
sthā bodhisattvā mama nāmadheyaṁ śrutvā, sahaśravaṇān
na suvibhaktavatīṁ nāma samādhiṁ pratilabheran, yatra
samādhau sthitvā bodhisattvā ekakṣaṇavyatihāreṇāprameyā-
saṁkhyeyācintyātulyāparimāṇān buddhān bhagavataḥ
paśyanti, sa caiṣāṁ samādhir antarā vipranaśyen, mā tāvad
aham anuttarāṁ samyaksaṁbodhim abhisaṁbudhyeyam.

p.20
 42. sacen me bhagavan bodhiprāptasya, mama nāmadheyaṁ
śrutvā, tac-chravaṇasahagatena kuśalamūlena sattvā
nābhijātakulopapattiṁ pratilabheran, yāvad bodhimaṇḍa-
paryantaṁ, mā tāvad aham anuttarāṁ samyaksaṁbodhim
abhisaṁbudhyeyam.
 43. sacen me bhagavan bodhiprāptasya, tad-anyeṣu buddhakṣetreṣu
ye sattvā mama nāmadheyaṁ śrutvā, tac-chravaṇa-
sahagatena kuśalamūlena yāvad bodhiparyantaṁ na
sarve bodhisattvacaryāyāṁ prītiprāmodyakuśalamūlasamavadhāna-
gatā bhaveyur, mā tāvad aham anuttarāṁ samyaksaṁbodhim
abhisaṁbudhyeyam.
 44. sacen me bhagavan bodhiprāptasya, sahanāmadheya-
śravaṇāt tad-anyeṣu lokadhātuṣu bodhisattvā na samantānugataṁ
nāma samādhiṁ pratilabheran, yatra sthitvā bodhisattvā
ekakṣaṇavyatihāreṇāprameyāsaṁkhyeyācintyāparimāṇān
buddhān bhagavataḥ satkurvanti, sa caiṣāṁ samādhir antarād
vipranaśyed, yāvad bodhimaṇḍaparyantaṁ, mā tāvad aham
anuttarāṁ samyaksaṁbodhim abhisaṁbudhyeyam.
 45. sacen me bhagavan bodhiprāptasya, tatra buddhakṣetre
ye bodhisattvāḥ pratyājātā bhaveyus, te yathārūpāṁ dharmadeśanām
ākāṁkṣeyuḥ, śrotum tathārupāṁ sahacittotpādān

p.21
na śṛṇuyur, mā tāvad aham anuttarāṁ samyaksaṁbodhim
abhisaṁbudhyeyam
 46. sacen me bhagavan bodhiprāptasya, tatra buddhakṣetre
tad-anyeṣu buddhakṣetreṣu ye bodhisattvā mama nāmadheyaṁ
śṛṇuyur, yas te sahanāmadheyaśravaṇān nāvaivarttikā
bhaveyur anuttarāyāḥ samyaksaṁbodher, mā tāvad aham
anuttarāṁ samyaksaṁbodhim abhisaṁbudhyeyam.
 47. sacen me bhagavan bodhiprāptasya, tatra buddhakṣetre
ye bodhisattvā mama nāmadheyaṁ śṛṇuyus, te sahanāmadheya-
śravaṇān na prathamadvitīyatṛtīyāḥ kṣāntīḥ pratilabheran,
nāvaivarttiko bhaved buddhadharmebhyo, mā tāvad
aham anuttarāṁ samyaksaṁbodhim abhisaṁbudhyeyam.
 atha khalv ānanda sa dharmākaro bhikṣur imān evaṁrūpān
praṇidhānaviśeṣān nirdiśya, tasyāṁ velāyāṁ buddhānubhāvenemā
gāthā abhāṣata :
  saci mi imi viśiṣṭa naikarūpā
  varapraṇidhāna siyā khu bodhiprāpte,
  ma ahu siya narendra sattvasāro,
  daśabaladhāri atulyadakṣiṇīyaḥ (1)
  saci mi siya na kṣetra evarūpaṁ
  bahu adhanāna prabhūta divyacitraṁ,
  sukhi na narakamaya duḥkhaprāpto,
  ma ahu siyā ratano narāṇa rājā. (2)
  saci mi upagatasya bodhimaṇḍaṁ,
  daśadiśi pravraji nāmadheyu kṣipraṁ

p.22
  pṛthu bahava anantabuddhakṣetrāṁ,
  ma ahu siyā balaprāptu lokanātha. (3)
  saci khu ahu rameya kāmabhogāṁ,
  smṛtimatigatiyā vihīnu santaḥ,
  atulaśiva sameyamāṇa bodhi,
  ma ahu siyā balaprāptu śāstu loke. (4)
  vipulaprabha atulyananta nāthā
  diśi vidiśi sphuri sarvabuddhakṣetrāṁ,
  rāga praśami praśamiya sarvadoṣamohāṁ,
  narakagatismi praśāmi dhūmaketuṁ. (5)
  jāniya suruciraṁ viśālanetraṁ,
  vidhuniya sarvanarāṇa andhakāram,
  apaniya suna akṣaṇān aśeṣān,
  upaniya svargapathān anantatejā. (6)
  na tapati nabha candrasūrya-ābhā
  maṇigaṇa agniprabhā va devatānāṁ,
  abhibhavati narendra-ābha sarvān
  purimacariṁ pariśuddha ācaritvā. (7)
  puruṣavaru nidhāna duḥkhitānāṁ,
  diśi vidiśāsu na asti evarūpā.
  kuśalaśatasahasra sarva pūrṇā,
  parṣagato nadi buddhasiṁhanadaṁ. (8)
  purimajina svayaṁbhu satkaritvā,
  vratatapakoṭi caritva aprameyāṁ,
  pravara vara samesti jñānaskandhaṁ,
  praṇidhibalaṁ paripūrṇa sattvasāro. (9)

p.23
  yathā bhagavan asaṅgajñānadarśī,
  trividha prajānati saṁskṛtaṁ narendraḥ.
  aham api siya tulyadakṣiṇīyo,
  viduḥ pravaro naranāyako narāṇāṁ. (10)
  saci mi ayu narendra evarūpā
  praṇidhi samṛdhyati bodhi prāpuṇitvā,
  calatu ayu sahasralokadhātūṁ
  kusumu pravarṣa nabhātu devasaṁghān. (11)
  pracalita vasudhā pravarṣi puṣpāḥ,
  tūryaśatā gagane tha saṁpraṇeduḥ.
  divyaruciracandanasya cūrṇā,
  abhikiri caiva bhaviṣyi loki buddha, iti. (12)
 evaṁrūpayānanda praṇidhisaṁpadā sa dharmākaro bhikṣur
bodhisattvo mahāsattvaḥ samanvāgato 'bhūt. evaṁrūpayā
cānanda praṇidhisaṁpadā alpakā bodhisattvāḥ samanvāgatāḥ.
alpakānāṁ caivaṁrūpāṇāṁ praṇidhīnāṁ loke prādurbhāvo
bhavati, parīttānāṁ na punaḥ sarvaśo nāsti.
 sa khalu punar ānanda dharmākaro bhikṣus tasya bhagavato
lokeśvararājasya tathāgatasya purataḥ, sadevakasya lokasya
samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ
prajāyāḥ sadevamānuṣāsurāyāḥ purata, imān evaṁrūpān praṇidhiviśeṣān
nirdiśya, yathābhūtaṁ pratijñāpratipattisthito
'bhūt. sa imām evaṁrūpāṁ buddhakṣetrapariśuddhiṁ buddhakṣetra-
māhātmyaṁ buddhakṣetrodāratāṁ samudānayan, bodhisattvacaryāṁ
caran, aprameyāsaṁkhyeyācintyātulyāmāpyāparimāṇānabhilāpyāni

p.24
varṣakoṭīnayutāśatasahasrāṇi na jātu
kāmavyāpādavihiṁsāvitarkā vitarkitavān, na jātu kāmavyāpāda-
vihiṁsāsaṁjñā utpāditavān, na jātu rūpaśabdagandharasa-
spraṣṭavyasaṁjñā utpāditavān. sa daharo manohara eva
surato 'bhūt ; sukhasaṁvāso, 'dhivāsanajātīyaḥ, subharaḥ, supoṣo,
'lpecchasaṁtuṣṭaḥ, pravivikto, 'duṣṭo, 'mūḍho, 'vaṅko,
'jihmo, 'śatho, 'māyāvī, sukhilo, madhuraḥ, priyālāpo, nityābhiyuktaḥ
śukladharmaparyeṣṭau ; anikṣiptadhuraḥ, sarvasattvānām
arthāya mahāpraṇidhānaṁ samudānītavān ; buddhadharma-
saṁghācāryopādhyāyakalyāṇamitrasagauravo ; nityasaṁnaddho
bodhisattvacaryāyām ; ārjavo, mārdavo, 'kuhako,
nilapako, guṇavān, pūrvaṁgamaḥ sarvasattvakuśaladharmasamādāpanatāyai ;
śūnyatānimittāpraṇihitānabhisaṁskārānutpādavihāravihārī ;
nirmāṇaḥ svārakṣitavākyaś cābhūt. bodhisattvacaryāṁ
caran, sa yad vākkarmotsṛṣṭam, ātmaparobhayaṁ
vyāvādhāya saṁvartate ; tathāvidhaṁ tyaktvā yad vākkarma
svaparobhaye hitasukhasaṁvartakaṁ, tad evābhiprayuktavān.
evaṁ ca saṁprajāno 'bhūt. yad grāmanagara-
nigamajanapadarāṣṭrarājadhānīṣv avataran, na jātu rūpaśabda-
gandharasaspraṣṭavyadharmeṇa nīto 'bhūt. apratihataḥ sa
bodhisattvacaryāṁ caran, svayaṁ ca dānapāramitāyām acarat ;
parāṁś ca tatraiva samādāpitavān. svayaṁ ca śīlakṣāntivīrya-
dhyānaprajñāpāramitāsv acarat ; parāṁś ca tatraiva samādāpitavān.
tathārūpāṇi ca kuśalamūlāni samudānītavān. yaiḥ
samanvāgato yatra yatropapadyate, tatra tatrāsyānekāni nidhana-

p.25
koṭīnayutaśatasahasrāṇi dharaṇyāḥ prādurbhavanti.
 tena bodhisattvacaryāṁ caratā, tāvad aprameyāsaṁkhyeyāni
sattvakoṭīniyutaśatasahasrāṇy anuttarāyāṁ samyaksaṁbodhau
pratiṣṭhāpitāni, yeṣāṁ na sukaro vākkarmaṇā
paryanto 'dhigantum ; tāvad aprameyāsaṁkhyeyā buddhā
bhagavantaḥ satkṛtā gurukṛtā mānitāḥ pūjitāś, cīvarapiṇḍapāta-
śayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sarvasukhopadhānaiḥ
sparśavihāraiś ca pratipāditāḥ ; yāvantaḥ sattvāḥ
śreṣṭhigṛhapatyāmātyakṣatriyabrāhmaṇamahāśālakuleṣu pratiṣṭhāpitās,
teṣāṁ na sukaro vākkarmanirdeśena paryanto
'dhigantum ; evaṁ jāmbūdvīpeśvaratve pratiṣṭhāpitāś, cakravartitve
lokapālatve śakratve suyāmatve saṁtuṣitatve sunirmitatve
vaśavartitve devarājatve mahābrāhmatve ca pratiṣṭhāpitāḥ ;
tāvad aprameyāsaṁkhyeyā buddhā bhagavantaḥ satkṛtā
gurukṛtā mānitāḥ pūjitā, dharmacakrapravartanārthaṁ cādhiṣṭhās,
teṣāṁ na sukaro vākkarmanirdeśena paryanto 'dhi-
gantum.
 sa evaṁrūpaṁ kuśalaṁ samudānīyaṁ, yad asya bodhisattvacaryāś
carato, 'prameyāsaṁkhyeyācintyātulyāmāpyāparimāṇānabhilāpyāni
kalpakoṭīnayutaśatasahasrāṇi surabhidivyātikrānta-
candanagandho mukhāt pravāti sma ; sarvaromakūpebhya
utpalagandho vāti sma ; sarvalokābhirūpaś cābhūt,
prāsādiko, darśanīyaḥ, paramaśubhavarṇapuṣkalatayā samanvāgataḥ.
lakṣaṇānuvyañjanasamalaṁkṛtenātmabhāvena tasya
sarvaratnālaṁkārāḥ, sarvavastracīvarābhinirhārāḥ, sarvapuṣpa-
dhūpagandhamālyavilepanacchatradhvajapatākābhinirhārāḥ,

p.26
sarvavādyasaṁgītyabhinirhārāś ca sarvaromakūpebhyaḥ pāṇitalābhyāṁ
ca niścaranti sma. sarvānnapānakhādyabhojyalehya-
rasābhinirhārāḥ sarvopabhogaparibhogābhinirhārāś ca pāṇitalābhyāṁ
prasyandantaḥ prādurbhavanti. iti hi sarva-
pariṣkāravaśitāpāramiprāptaḥ sa ānanda dharmākaro bhikṣur
abhūt, pūrvaṁ bodhicaryāś caran.
 evam ukte, āyuṣmān ānando bhagavantam etad avocat :
kiṁ punar bhagavan sa dharmākaro bodhisattvo mahāsattvo
'nuttarāṁ samyaksaṁbodhim abhisaṁbudhyātītaḥ parinirvṛta,
utāho 'nabhisaṁbuddho, 'tha pratyutpanno 'bhisaṁbuddha,
etarhi tiṣṭhati dhriyate yāpayati, dharmaṁ ca deśayati. bhagavān
āha : na khalu punar ānanda sa tathāgato 'tīto, nānāgataḥ.
api tv eṣa sa tathāgato 'nuttarāṁ samyaksaṁbodhim
abhisaṁbuddha, etarhi tiṣṭhati dhriyate yāpayati, dharmaṁ
ca deśayati. paścimāyāṁ diśītaḥ koṭīnayutaśatasahasratame
buddhakṣetre sukhāvatyāṁ lokadhātāv amitābho
nāma tathāgato 'rhan samyaksaṁbuddho, 'parimāṇair bodhisattvaiḥ
parivṛtaḥ puraskṛto, 'nantaiḥ śrāvakair anantyā buddhakṣetra-
saṁpadā samanvāgataḥ. amitā cāsya prabhā, yasyā
na sukaraṁ prāmāṇaṁ paryanto vādhigantum ; iyanti buddhakṣetrāṇi,
iyanti buddhakṣetraśatāni, iyanti buddhakṣetrasahasrāṇi,
iyanti buddhakṣetraśatasahasrāṇi, iyanti buddhakṣetrakoṭī,
iyanti buddhakṣetrakoṭīśatāni, iyanti buddhakṣetra-
koṭīsahasrāṇi, iyanti buddhakṣetrakoṭīśatasahasrāṇi, iyanti buddhakṣetra-
koṭīnayutaśatasahasrāni sphuritvā tiṣṭhantīti. api tv

p.27
khalv ānanda saṁkṣiptena pūrvasyāṁ diśi gaṅgānadīvālikāsamāni
buddhakṣetrakoṭīnayutaśatasahasrāṇi tayā tasya
bhagavato 'mitābhasya tathāgatasya prabhayā sadā sphuṭāni.
evaṁ dakṣiṇapaścimottarāsu dikṣv adha ūrdhvam anuvidikṣv
ekaikasyāṁ diśi samantād gaṅgānadīvālikāsamāni buddhakṣetra-
koṭīnayutaśatasahasrāṇi tasya bhagavato 'mitābhasya
tathāgatasya tayā prabhayā sadā sphuṭāni, sthāpayitvā
buddhān bhagavataḥ pūrvapraṇidhānādhiṣṭhānena ye vyoma-
prabhayaikadvitricatuḥpañcadaśaviṁśatitriṁśaccatvāriṁśadyojana-
prabhayā, yojanaśataprabhayā, yojanasahasraprabhayā, yojana-
śatasahasraprabhayā, yāvad anekayojanakoṭīnayutaśatasahasra-
prabhayā, yāval lokaṁ spharitvā tiṣṭhanti.
 nāsty ānandopamopanyāso, yena śakyaṁ tasyāmitābhasya
tathāgatasya prabhayāḥ pramāṇam udgṛhitum. tad anenānanda
paryāyeṇa sa tathāgato 'mitābha ity ucyate ; amitaprabho,
'mitaprabhāso, 'samāptaprabho, 'saṇgaprabho, 'pratihataprabho,
nityotsṛṣṭaprabho, divyamaṇiprabho, 'pratihata-
raśmirājaprabho, rañjanīyaprabhaḥ, premaṇīyaprabhaḥ, prāmodanīya-
prabhaḥ, prahlādanīyaprabha, ullokanīyaprabho, nibandhanīya-
prabho, 'cintyaprabho, 'tulyaprabho, 'bhibhūyanarendrāsurendra-
prabho, 'bhibhūyacandrasūryajihmīkaraṇaprabho,
'bhibhūyalokapālaśakrabrahmaśuddhāvāsamaheśvarasarvadeva-
jihmīkaraṇaprabhaḥ, sarvaprabhāpāragata ity ucyate.
 sā cāsya prabhā vimalā, vipulā, kāyasukhasaṁjananī,
cittaudbilyakaraṇī, devāsuranāgayakṣagandharvagaruḍamahoraga-
kinnaramanuṣyāmanuṣyāṇāṁ prītiprāmodyasukhakaraṇī,
kuśalāśayānāṁ kalyalaghugativicakṣaṇabuddhiprāmodyakaraṇy

p.28
anyeṣv api anantāparyanteṣu buddhakṣetreṣu.
 anena cānanda paryāyeṇa tathāgataḥ paripūrṇaṁ kalpaṁ
bhāṣeta, tasyāmitābhasya tathāgatasya nāmakarmopādāya prabhām
ārabhya, na ca śakto guṇaparyanto 'dhigantuṁ tasyāḥ
prabhāyāḥ.
 na ca tathāgatasya vaiśāradyopacchedo bhavet. tat
kasya hetoḥ. ubhayam apy etad ānandāprameyam asaṁkhyeyam
acintyāparyantam, yad idaṁ tasya bhagavato prabhāguṇavibhūtis
tathāgatasya cānuttaraṁ prajñāpratibhānam.
tasya khalu punar ānandāmitābhasya tathāgatasyāprameyaḥ
śrāvakasaṁgho, yasya na sukaraṁ pramāṇam udgṛhītum ;
iyatyaḥ śrāvakakoṭya, iyanti śrāvakakoṭīśatāni, iyanti śrāvaka-
koṭīsahasrāṇi, iyanti śrāvakakoṭīśatasahasrāṇi, iyanti kaṅkarāṇi,
iyanti biṁbarāṇi, iyanti nayutāni, iyanty ayutāni,
iyanti akṣobhyāṇi, iyantyo vivāhā, iyanti śrotāṁsi, iyantyo
jāyā, iyanty aprameṇeyāṇi, iyanty asaṁkhyeyāni, iyanty
agaṇyāni, iyanty atulyāṇi, iyanty acintyānīti.
 tad yathānanda maudgalyāyano bhikṣur ṛddhivaśitāprāptaḥ
sa ākāṁkṣan trisāhasramahāsāhasralokadhātau yāvanti tārārūpāṇi
tāni sarvāṇy ekarātriṁ divena gaṇayed, evaṁrūpānāṁ
ca rddhimatāṁ koṭīnayutaśatasahasraṁ bhavet, te varṣakoṭī-
nayutaśatasahasram ananyakarmaṇo 'mitābhasya tathāgatasya
prathamaṁ śrāvakasannipātaṁ gaṇayeyus, tair gaṇayadbhiḥ
śatatamo 'pi bhāgo na gaṇito bhavet ; sahasratamo
'pi, śatasahasratamo 'pi, yāvat kalām apy, upamām apy, upaniśām
api, na gaṇito bhavet.
 tad yathānanda mahāsamudrāc caturaśītiyojanasahasrāṇy
āvedhena tiryag aprameyāt, kaścid eva puruṣaḥ śatadhābhinnayā

p.29
vālāgrakoṭyaikam udakabindum abhyutkṣipet, tat kiṁ
manyase, ānanda, katamo bahutaro, yo vā śatadhābhinnayā
vālāgrakoṭyābhyutkṣipta eka udakabindur, yo vā mahāsamudre
'pskandho 'vaśiṣṭa iti. āha : yojanasahasram api tāvad
bhagavan mahāsamudrasya parīttaṁ bhavet. kim aṅga
punar, yaḥ śatadhābhinnayā vālāgrakoṭyābhyutkṣipta eka udakabinduḥ.
bhagavān āha : tad yathā sa eka udakabindur ;
iyantaḥ sa prathamasannipāto 'bhūt, tair maudgalyāyanasadṛśair
bhikṣubhir gaṇayadbhis tena varṣakoṭīnayutaśatasahasreṇa
gaṇitaṁ bhaved, yathā mahāsamudre 'pskandho 'vaśiṣṭa,
evam agaṇitaṁ draṣṭavyam. kaḥ punar vādo dvitīyatṛtīyādīnāṁ
śrāvakasannipātādīnām. evam anantāparyantas
tasya bhagavataḥ śrāvakasaṁgho, yo 'prameyāsaṁkhyeya ity
eva saṁkhyāṁ gacchanti.
 aparimitaṁ cānanda tasya bhagavato 'mitābhasya tathāgatasyāyuṣpramāṇaṁ,
yasya na sukaraṁ pramāṇam adhigantum ;
iyanti vā kalpā, iyanti vā kalpaśatāni, iyanti vā kalpasahasrāṇi,
iyanti vā kalpaśatasahasrāṇi, iyatyo vā kalpakoṭya, iyanti vā
kalpakoṭīśatāni, iyanti vā kalpakoṭīsahasrāṇi, iyanti vā kalpakoṭī-
śatasahasrāṇi, iyanti vā kalpakoṭīnayutaśatasahasrāṇīti.
atha tarhy ānandāparimitam eva tasya bhagavata āyuṣpramāṇam
aparyantam. tena sa tathāgato 'mitāyur ity ucyate.
yathā cānandeha lokadhātau kalpasaṁkhyā kalpagaṇanā prajñaptikasaṁketas,
tathā sāṁprataṁ daśakalpās tasya bhagavato
'mitāyuṣas tathāgatasyotpannasyānuttarāṁ samyaksaṁbodhim

p.30
abhisaṁbuddhasya.
 tasya khalu punar ānanda bhagavato 'mitābhasya sukhāvatī
nāma lokadhātur, ṛddhā ca, sphītā ca, kṣemā ca, subhikṣā
ca, ramaṇīyā ca, bahudevamanuṣyākīrṇā ca. tatra khalv
apy ānanda lokadhātau na nirayāḥ santi, na tiryagyonir,
na pretaviṣayo, nāsurāḥ kāyā, nākṣaṇopapattayaḥ ; na ca
tāni ratnāni loke pracaranti, yāni sukhāvatyāṁ lokadhātau
saṁvidyante.
 sā khalv ānanda sukhāvatī lokadhātuḥ surabhinānāgandhasamīritā,
nānāpuṣpaphalasamṛddhā, ratnavṛkṣasamalaṁkṛtā,
tathāgatābhinirmitamanojñasvaranānādvijasaṁghaniṣevitā.
 te cānanda ratnavṛkṣā nānāvarṇā, anekavarṇā, anekaśata-
sahasravarṇāḥ : santi tatra ratnavṛkṣāḥ suvarṇavarṇāḥ suvarṇa-
mayāḥ ; santi rūpyavarṇā rūpyamayāḥ ; santi vaiḍūryavarṇā
vaiḍūryamayāḥ ; santi sphaṭikavarṇāḥ sphaṭikamayāḥ ;
santi musāragalvavarṇā musāragalvamayāḥ ; santi lohitamuktāvarṇā
lohitamuktāmayāḥ ; santy aśmagarbhavarṇā aśmagarbhamayāḥ.
santi kecid dvayo ratnavṛkṣayoḥ suvarṇasya
rūpyasya ca. santi trayāṇāṁ ratnānāṁ suvarṇasya rūpyasya
vaiḍūryasya ca. santi caturṇāṁ suvarṇasya rūpyasya vaiḍūryasya
sphaṭikasya ca. santi pañcānāṁ suvarṇasya rūpyasya
vaiḍūryasya sphaṭikasya musāragalvasya ca. santi ṣaṇṇāṁ
suvarṇasya rūpyasya vaiḍūryasya sphaṭikasya musāragalvasya
lohitamuktāyāś ca. santi saptānāṁ ratnānāṁ suvarṇasya
rūpyasya vaiḍūryasya sphaṭikasya musālagalvasya lohitamuktāyā,
aśmagarbhasya ca saptamasya.

p.31
 tatrānanda sauvarṇāṇāṁ vṛkṣāṇāṁ suvarṇamayāni mūla-
skandhaviṭapaśākhāpattrapuṣpāni phalāni raupyamayāni ; raupyamayānāṁ
vṛkṣāṇāṁ rūpyamayāny eva mūlaskandhaviṭapa-
śākhāpattrapuṣpāni phalāni vaiḍūryamayāni ; vaiḍūryamayānāṁ
vṛkṣānāṁ vaiḍūryamayāni mūlaskandhaviṭapaśākhāpattra-
puṣpāṇi phalāni sphaṭikamayāni ; sphaṭikamayānāṁ
vṛkṣāṇāṁ sphaṭikamayāny eva mūlaskandhaviṭapaśākhāpattra-
puṣpāṇi phalāni musāragalvamayāni ; musāragalvamayānāṁ
vṛkṣāṇāṁ musāragalvamayāny eva mūlaskandhaviṭapaśākhā-
pattrapuṣpāṇi phalāni lohitamuktāmayāni ; lohitamuktāmayānāṁ
vṛkṣāṇāṁ lohitamuktāmayāny eva mūlaskandhaviṭapaśākhā-
pattrapuṣpāṇi phalāny aśmagarbhamayāṇi ; aśmagarbha-
mayāṇāṁ vṛkṣānām aśmagarbhamayāṇy eva mūlaskandhaviṭapa-
śākhāpattrapuṣpāṇi phalāni suvarṇamayāni.
 keṣāṁcid ānanda vṛkṣāṇāṁ suvarṇamayāni mūlāni, raupyamayāḥ
skandhā, vaiḍūryamayā viṭapāḥ, sphaṭikamayāḥ śākhā,
musāragalvamayāni pattrāṇi, lohitamuktāmayāni puṣpāṇy,
aśmagarbhamayāṇi phalāni ; keṣāṁcid ānanda vṛkṣāṇāṁ rūpyamayāni
mūlāni, vaiḍūryamayāḥ skandhāḥ, sphaṭikamayā
viṭapā, musāragalvamayāḥ śākhā, lohitamuktāmayāni pattrāṇy,
aśmagarbhamayāṇi puṣpāṇi, suvarṇamayāni phalāni ; keṣāṁcid
ānanda vṛkṣāṇāṁ vaiḍūryamayāni mūlāni, sphaṭikamayāḥ
skandhā, musāragalvamayā viṭapā, lohitamuktāmayāḥ
śākhā, aśmagarbhamayāṇi pattrāṇi, suvarṇamayāni puṣpāṇi,
raupyamayāni phalāni ; keṣāṁcid ānanda vṛkṣāṇāṁ

p.32
sphaṭikamayāni mūlāni, musāragalvamayāḥ skandhā, lohitamuktāmayā
viṭapā, aśmagarbhamayāḥ śākhāḥ, suvarṇamayāni
pattrāṇi, raupyamayāni puṣpāṇi, vaiḍūryamayāni phalāni ; keṣāṁcid
ānanda vṛkṣānāṁ musāragalvamayāni mūlāni, lohita-
muktāmayāḥ skandhā, aśmagarbhamayā viṭapāḥ, suvarṇa-
mayāḥ śākhā, raupyamayāni pattrāṇi, vaiḍūryamayāni puṣpāṇi,
sphaṭikamayāni phalāni ; keṣāṁcid ānanda vṛkṣāṇāṁ
lohitamuktāmayāni mūlāny, aśmagarbhamayāḥ skandhāḥ, suvarṇamayā
viṭapā, raupyamayā śākhā, vaiḍūryamayāṇi pattrāṇi,
sphaṭikamayāni puṣpāṇi, musāragalvamayāni phalāni ; keṣāṁcid
ānanda vṛkṣāṇām aśmagarbhamayāni mūlāni, suvarṇamayāḥ
skandhā, raupyamayā viṭapā, vaiḍūryamayāḥ śākhāḥ,
sphaṭikamayāni pattrāni, musāragalvamayāni puṣpāṇi,
lohitamuktāmayāni phalāni ; keṣāṁcid ānanda vṛkṣāṇāṁ
saptaratnamayāni mūlāni, saptaratnamayāḥ skandhāḥ, saptaratnamayā
viṭapāḥ, saptaratnamayāḥ śākhāḥ, saptaratnamayāni
pattrāṇi, saptaratnamayāni puṣpāni, saptaratnamayāni phalāni.
 sarveṣāṁ cānanda teṣāṁ vṛkṣāṇāṁ mūlaskandhaviṭapaśākhā-
pattrapuṣpaphalāni mṛdūni sukhasaṁsparśāni sugandhīni ; vātena
preritānāṁ ca teṣāṁ valgumanojñanirghoṣo niścaraty,
asecanako 'pratikūlaḥ śravaṇāya.
 evaṁrūpair ānanda saptaratnamayair vṛkṣaiḥ saṁtataṁ tad
buddhakṣetraṁ samantāc ca kadalīstambhaiḥ saptaratnamayai
ratnatālapaṇktibhiś cānuparikṣiptaṁ, sarvataś ca hemajālapraticchannaṁ,

p.33
samantataś ca saptaratnamayaiḥ padmaiḥ saṁcchannaṁ.
santi tatra padmāny ardhayojanapramāṇāni, santi
yojanapramāṇāni, santi dvitricatuḥpañcayojanapramāṇāni,
santi yāvad daśayojanapramāṇāni. sarvataś ca ratnapadmāt
ṣaṭtriṁśadraśmikoṭīsahasrāṇi niścaranti. sarvataś ca
raśmimukhāt ṣaṭtriṁśadbuddhakoṭīsahasrāṇi niścaranti ; suvarṇa-
varṇaiḥ kāyair dvātriṁśan mahāpuruṣalakṣaṇadharair,
yāni pūrvasyāṁ diśy aprameyāsaṁkhyeyāsu lokadhātuṣu
gatvā, sattvebhyo dharmaṁ deśayanti. evaṁ dakṣiṇapaścimottarāsu
dikṣv adha ūrdhvam anuvidikṣu cānāvaraṇe loke
'prameyāsaṁkhyeyāṁl lokadhātūn gatvā, sattvebhyo dharmaṁ
deśayanti.
 tasmin khalu punar ānanda buddhakṣetre sarvaśaḥ kālaparvatā
na santi, sarvato ratnaparvatāḥ. sarvaśaḥ sumeravaḥ
parvatarājānaḥ, sarvaśaś cakravāḍamahācakravāḍāḥ parvata-
rājāno, mahāsamudrāś ca na santi. samantāc ca tad
buddhakṣetraṁ samaṁ ramaṇīyaṁ pāṇitalajātaṁ nānāvidha-
ratnasaṁnicitabhūmibhāgam.
 evam ukta āyuṣmān ānando bhagavantam etad avocat : ye
punas te bhagavaṁś cāturmahārājakāyikā devāḥ sumerupārśva-
nivāsinas trāyastriṁśā vā sumerumūrdhni nivāsinas, te
kutra pratiṣṭhitāḥ. bhagavān āha : tat kiṁ manyase, ānanda,
ye ta iha sumeroḥ parvatarājasyopari yāmā devās, tuṣitā
devā, nirmāṇaratayo devāḥ, paranirmitavaśavartino devā,
brahmakāyikā devā, brahmapurohitā devā, mahābrahmaṇo

p.34
devā, yāvad akaniṣṭhā devāḥ, kutra te pratiṣṭhitā iti. āha :
acintyo bhagavan karmāṇāṁ vipākaḥ, karmābhisaṁskāraḥ.
bhagavān āha : labdhas tvayānandehācintyaḥ karmāṇāṁ
vipākaḥ, karmābhisaṁskāro ; na punar buddhānāṁ bhagavatām
acintyaṁ buddhādhiṣṭhānam. kṛtapuṇyānāṁ ca sattvānām
avaropitakuśalamūlānāṁ tatrācintyā puṇyā vibhūtiḥ. āha :
na me 'tra bhagavan kācit kāṁkṣā vā, vimatir vā,
vicikitsā vā. api tu khalv aham anāgatānāṁ sattvānāṁ
kāṁkṣāvimativicikitsāṁ nirghātāya tathāgatam etam arthaṁ
paripṛcchāmi. bhagavān āha : sādhu sādhv ānandaivaṁ te
karaṇīyam.
 tasyāṁ khalv ānanda sukhāvatyāṁ lokadhātau nānāprakārā
nadyaḥ pravahanti. santi tatra mahānadyo yojanavistārāḥ.
santi yāvad viṁśatitriṁśaticatvāriṁśatpañcāśad, yāvad yojana-
śatasahasravistārāḥ, dvādaśayojanāvedhāḥ ; sarvāś ca nadyaḥ
sukhavāhinyo, nānāsurabhigandhavārivāhinyo,
nānāratnaluḍitapuṣpasaṁghātavāhinyo, nānāmadhurasvaranirghoṣāḥ.
tāsāṁ cānanda koṭīśatasahasrāṅgasaṁprayuktasya
divyasaṅgītisaṁmūrcchitasya tūryasya kuśalaiḥ saṁpravāditasya,
tāvan manojñanirghoṣo niścarati. yathārūpas tāsāṁ mahā-
nadīnāṁ nirghoṣo niścarati, gambhīra, ājñeyo, vijñeyo, 'nelaḥ
karṇasukho hṛdayaṁgamaḥ, premaṇīyo, valgumanojño,
'secanako 'pratikūlaḥ, śravaṇīyo, 'cintyaśāntam anātmeti sukhaśravaṇīyo,

p.35
yas teṣāṁ sattvānāṁ śrotrendriyānāṁ bhāsam
āgacchanti.
 tāsāṁ khalu punar ānanda mahānadīnām ubhayatas
tīrāṇi nānāgandhavṛkṣaiḥ saṁtatāni, yebhyo nānāśākhāpattra-
puṣpamañjaryo 'valaṁbante. tatra ye sattvās tesu nadītīreṣv
ākāṁkṣanti, divyāṁ nirāmiṣāṁ ratikrīḍāṁ cānubhavituṁ,
teṣāṁ tatra nadīṣv avatīrṇānāṁ ākāṁkṣatāṁ gulphamātraṁ
vāri saṁtiṣṭhante ; ākāṁkṣatāṁ jānumātraṁ kaṭīmātraṁ
kakṣamātram, ākāṁkṣatāṁ kaṇṭhamātraṁ vāri saṁtiṣṭhante ;
divyāś ca ratayaḥ prādurbhavanti. tatra ye sattvā ākāṁkṣanti :
śītaṁ vāri bhavatv iti, teṣāṁ śītaṁ bhavati ; ye ākāṁkṣanty :
uṣṇaṁ bhavatv iti, teṣām uṣṇaṁ bhavati ; ye ākāṁkṣanti :
śītoṣṇaṁ bhavatv iti, teṣāṁ śītoṣṇam eva tad vāri
bhavaty anusukham.
 tāś ca mahānadyo divyatamālapattrāgarukālānusāritagaroraga-
sāracandanavaragandhavāsitavāriparipūrṇāḥ pravahanti ;
divyotpalapadmakumudapuṇḍarīkasaugandhikādipuṣpasaṁcchannā,
haṁsasārasacakravākakāraṇḍavaśukasārikākokilakuṇāla-
kalaviṅkamayūrādimanojñasvaratathāgatābhinirmitapakṣi-
saṁghaniṣevitapulinā, dhāturāṣṭropaśobhitāḥ, sūpatīrthā,
vikardamāḥ, suvarṇavālikāsaṁstīrṇāḥ. tatra yadā te sattvā
ākāṁkṣanti : īdṛśā asmākam abhiprāyāḥ paripūryantām iti,
tadā teṣāṁ tādṛśā evābhiprāyā dharmyāḥ paripūryante. yaś

p.36
cāsāv ānanda tasya vāriṇo nirghoṣas tāvad manojño niścarati,
yena sarvāvat tad buddhakṣetram abhijñāpyate. tatra ye
sattvā nadītīreṣu sthitā ākāṁkṣanti : māsmākam ayaṁ śabdaḥ
śrotrendriyābhāsam āgacchann iti, teṣāṁ sa divyasyāpi śrotrendriyasyābhāsaṁ
nāgacchati. yaś ca yaś ca yathārūpaṁ
śabdam ākāṁkṣanti śrotuṁ, sa tathārūpam evaṁ manojñaṁ
śabdaṁ śṛṇoti ; tad yathā ; buddhaśabdaṁ, dharmaśabdam,
saṁghaśabdaṁ, pāramitāśabdaṁ, bhūmiśabdaṁ, balaśabdaṁ,
vaiśāradyaśabdam, āveṇikabuddhadharmaśabdam, abhijñāśabdam,
pratisaṁvicchabdaM śūnyatānimittāpraṇihitānabhisaMskāra-
ajātānutpādābhāvanirodhaśabdaM, śāntapraśāntopaśānta-
śabdaM, mahāmaitrīmahākaruṇāmahāmuditāmahopekṣāśabdam,
anutpattikadharmakṣāntyabhiṣekabhūmipratilambhaśabdaM ca
śṛṇoti. ta evaMrūpāMś chabdāMś chrutvodāraprītiprāmodyaM
pratilabhante, vivekasahagataM, virāgasahagataM,
śāntasahagataM, nirodhasahagataM, dharmasahagataM, bodhi-
pariniṣpattikuśalamūlasahagataM ca.
 sarvaśaś cānanda sukhāvatyāM lokadhātāv akuśalaśabdo
nāsti ; sarvaśo nīvaraṇaśabdo nāsti ; sarvaśo 'pāyadurgativinipāta-
śabdo nāsti ; sarvaśo duḥkhaśabdo nāsti ; aduḥkhāsukha-
vedanāśabdo 'pi tāvad ānanda tatra nāsti ; kutaḥ punar
duḥkhaM duḥkhaśabdo vā bhaviṣyati.

p.37
 tad anenānanda paryāyeṇa sā lokadhātuḥ sukhāvaty
ucyate saMkṣiptena, na punar vistareṇa. kalpo 'pi parikṣayaM
gacchet, sukhāvatyāM lokadhātau sukhakāraṇeṣu parikīrtayamāneṣu ;
na tv eva śakyaM teṣāM sukhakāraṇānāṁ
paryanto 'dhigantum.
 tasyāṁ khalu punar ānanda sukhāvatyāṁ lokadhātau ye
sattvāḥ pratyājātāḥ pratyājaniṣyante vā, sarve ta evaṁrūpeṇa
varṇena, balena, sthāmnārohapariṇāhenādhipatyena, puṇya-
saṁcayenābhijñābhir vastrābharaṇodyānavimānakūṭāgāra-
paribhogair, evaṁrūpaśabdagandharasasparśāparibhogair,
evaṁrūpaiś ca sarvopabhogaparibhogaiḥ samanvāgatāḥ ; tad
yathāpi nāma devāḥ paranirmitavaśavartinaḥ.
 na khalu punar ānanda sukhāvatyāṁ lokadhātau sattvā
audārikaṁ kavaḍīkārāhāram āharanti. api tu khalu punar
yathārūpam evāhāram ākāṁkṣanti, tathārūpam āhṛtam eva
saṁjānanti. prīṇitakāyāś ca bhavanti, prīṇitagātrāḥ. na
teṣāṁ bhūyaḥ kāye prakṣepaḥ karaṇīyaḥ. te prīṇitakāyās
tathārūpāni gandhajātāny ākāṁkṣanti, tādṛśair eva
gandhajātair divyais tad-buddhakṣetraṁ sarvam eva nirdhūpitaṁ
bhavati. tatra yas taṁ gandhaṁ nāghrātukāmo bhavati,
tasya sarvaśo gandhasaṁjñāvāsanāpi na samudācarati. evaṁ
ye yathārūpāṇi gandhamālyavilepanacūrṇacīvaracchatradhvaja-
patākātūryāṇy ākāṁkṣanti, teṣāṁ tathārūpair evaṁ taiḥ
sarvaṁ tad-buddhakṣetraṁ parisphuṭaṁ bhavati.
 te yādṛśāni cīvarāṇy ākāṁkṣanti nānāvarṇāny anekaśata-

p.38
sahasravarṇāni, teṣāṁ tādṛśair eva cīvararatnaiḥ samaṁ tad-
buddhakṣetraṁ parisphuṭaṁ bhavati ; prāvṛtam eva cātmānaṁ
saṁjānanti.
 te yathārūpāṇy ābharaṇāny ākāṁkṣanti, tad yathā : śīrṣābharaṇāni
vā, karṇābharaṇāni vā, grīvahastapādābharaṇāni
vā, yad idaṁ : makuṭāni, kuṇḍalāni, kaṭakāṁ, keyūrāṁ,
vatsahārāṁ, rūcakahārāṁ, karṇikā, mudrikāḥ, suvarṇasūtrāṇi
mekhalāḥ, suvarṇajālāni, sarvaratnakaṁkaṇījālāni, te tathārūpair
ābharaṇair anekaratnaśatasahasrapratyuptaiḥ sphuṭaṁ
tad-buddhakṣetraṁ paśyanti sma. yad idam : ābharaṇavṛkṣa-
vastrais taiś cābharaṇair alaṁkṛtam ātmānaṁ saṁjānanti.
 te yādṛśaṁ vimānam ākāṁkṣanti, yad varṇaliṅgasaṁsthānaṁ,
yāvad ārohapariṇāho, nānāratnamayaniryūhaśata-
sahasrasamalaṁkṛtaṁ, nānādivyadūṣyasaṁstīrṇaṁ, vicitropadhāna-
vinyastaratnaparyaṅkaṁ, tādṛśam eva vimānaṁ teṣāṁ
purataḥ prādurbhavati. te teṣu manobhinirvṛteṣu vimāneṣu
saptāpsaraḥsahasraparivṛtāḥ puraskṛtā viharanti, krīḍanti
ramante paricārayanti.
 na ca tatra lokadhātau devānāṁ manuṣyāṇāṁ vā nānātvam
asti, anyatra saṁvṛtivyavahāreṇa devā manuṣyā veti saṁkhyāṁ
gacchati. tad yathānanda, rājñaś cakravartinaḥ purato
manuṣyahīno manuṣyaṣaṇḍako na bhāsate, na tapati, na virocate,
na bhavati viśārado, na prabhāsvara, evam eva devānāṁ
paranirmitavaśavartināṁ purataḥ śakro devendro na bhāsate,

p.39
na tapati, na virocate, yad idam : udyānavimānavastrābharaṇair,
ādhipatyena vā, rddhyā vā, prātihāryeṇa vaiśvaryeṇa
vā ; na tu khalu punar dharmābhisamayena dharmaparibhogena
vā. tatrānanda yathā devāḥ paranirmitavaśavartina
evaṁ sukhāvatyāṁ lokadhātau manuṣyā draṣṭavyāḥ.
 tasyāṁ khalu punar ānanda sukhāvatyāṁ lokadhātau pūrvāhna-
kālasamaye pratyupasthite, samantāc caturdiśam ākula-
samākulā vāyavo vānti, yenātra ratnavṛkṣāṁś citrān, darśanīyān,
nānāvarṇān, anekavarṇān, nānāsurabhidivyagandhaparivāsitān
kṣobhayanti, saṁkṣobhayanti, īrayanti, samīrayanti ; 
yato bahūni puṣpaśatāni tasyāṁ ratnamayyāṁ pṛthivyāṁ
prapatanti manojñagandhāni darśanīyāni. taiś ca puṣpais
tadbuddhakṣetraṁ samantāt saptapauruṣaṁ saṁskṛtaṁ rūpaṁ
bhavati. tad yathāpi nāma kaścid eva puruṣaḥ kuśalaḥ
pṛthivyāṁ puṣpasaṁstaraṁ saṁstṛṇuyād, ubhābhyāṁ
pāṇibhāṁ samaṁ racayet sucitraṁ darśanīyam, evam etad
buddhakṣetraṁ taiḥ puṣpair nānāgandhavarṇaiḥ samantāt
saptapauruṣaṁ sphuṭaṁ bhavati. tāni ca puṣpajātāni mṛdūni
kācalindikasukhasaṁsparśāny ; aupamyamātreṇa yāni nikṣipte
pāde caturaṅgulam eva namanty, utkṣipte pāde caturaṅgulam
evānamanti. nirgate punaḥ pūrvāhnakālasamaye, tāni puṣpāni
niravaseṣam antardhīyante.
 atha tad-buddhakṣetraṁ viviktaṁ, ramyaṁ, śubhaṁ
bhavaty, aparikliṣṭais taiḥ pūrvapuṣpaiḥ. tataḥ punar 
api samantāc caturdiśaṁ vāyavo vānti, ye pūrvavad abhinavāni
puṣpāṇy abhiprakiranti. yathā pūrvāhna eva madhyāhne,

p.40
'parāhne kālasamaye, saṁdhyāyāṁ, rātryāḥ prathame
yāme, madhyame paścime ca yāme. taiś ca vātair vāyadbhir
nānāgandhaparivāsitais te sattvāḥ spṛṣṭāḥ santa, evaṁ
sukhasamarpitā bhavanti sma, tad yathāpi nāma nirodhasamāpanno
bhikṣuḥ.
 tasmiṁś cānanda buddhakṣetre sarvaśo 'gnicandrasūrya-
grahanakṣatratārārūpānāṁ tamo'ndhakārasya ca nāmadheya-
prajñaptir api nāsti. sarvaśo rātridivaprajñaptir api
nāsty, anyatra tathāgatavyavahārāt. sarvaśaś cāgāraparigraha-
saṁjñā nāsti.
 tasyāṁ khalu punar ānanda sukhāvatyāṁ lokadhātau
kāle divyagandhodakameghā abhipravarṣanti. divyāni sarva-
varṇikāni kusumāni, divyāni saptaratnāni, divyaṁ candana-
cūrṇaṁ, divyāś cchatradhvajapatākā abhipravarṣanti. divyāni
vimānāni, divyāni vitānāni dhriyante, divyāni ratnacchatrāṇi
sacāmarāṇy ākāśe dhriyante. divyāni vādyāni pravādyante.
divyāś cāpsaraso nṛtyanti sma.
 tasmin khalu punar ānanda buddhakṣetre ye sattvā
upapannā utpadyanta upapatsyante, sarve te niyatāḥ samyaktve
yāvan nirvāṇāt. tat kasya hetoḥ. nāsti tatra dvayo
rāśyor vyavasthānaṁ prajñaptir vā, yad idam : aniyatyasya
vā mithyātvaniyatasya vā. tad anenāpy ānanda paryāyeṇa
sā lokadhātuḥ sukhāvatīty ucyate saṁkṣiptena, na vistareṇa.
kalpo 'py ānanda parikṣayet, sukhāvatyāṁ lokadhātau
sukhakāraṇeṣu parikīrtayamāneṣu ; na ca teṣāṁ sukhakāraṇānāṁ

p.41
śakyaṁ paryanto 'dhigantum.
 atha khalu bhagavāṁs tasyāṁ velāyām imā gāthā
abhāṣata :
  sarve pi sattvāḥ sugatā bhaveyuḥ,
  viśuddhajñānāḥ paramārthakovidā.
  te kalpakoṭīm atha vāpi uttarim,
  sukhāvatīvarṇa prakāśayeyuḥ.(1)
  kṣaye kalpakoṭīya vrajeyu tāś ca,
  sukhāvatīye na ca varṇa antaḥ.
  kṣayaṁ na gacchet pratibhā teṣāṁ
  prakāśayantāna tha varṇamālā.(2)
  ye lokadhātūṁ paramāṇusadṛśāṁ
  cchindeya bhindeya rajāṁś ca kuryāt,
  ato bahū uttari lokadhātū
  pūretva dānaṁ ratanehi dadyāt.(3)
  na tā kalāṁ pi upamā pi tasya
  puṇyasya bhontī pṛthulokadhātavaḥ,
  yal lokadhātūya sukhāvatīye
  śrutvaiva nāma bhavatīha puṇyaṁ (4)
  tato bahū puṇya bhaveta teṣāṁ,
  ye śraddhaṇeya jinavacanasaṁjñā.
  śraddhā hi mūlaṁ jagatasya prāptaye,
  tasmād dhi śrutvā vimatiṁ vinodayed, iti.(5)
evam aprameyaguṇavarṇā ānanda sukhāvatī lokadhātuḥ.
tasya khalu punar ānanda bhagavato 'mitābhasya tathāgatasya

p.42
daśasu dikṣv ekaikasyāṁ diśi gaṅgānadīvālukāsameṣu
buddhakṣetreṣu gaṅgānadīvālukāsamā buddhā bhagavanto
nāmadheyaṁ parikīrtayante, varṇaṁ bhāṣante, yaśaḥ
prakāśayanti, guṇam udīrayanti. tat kasya hetoḥ. ye
kecit sattvās tasya 'mitābhasya tathāgatasya nāmadheyaṁ
śṛṇvanti, śrutvā cāntaśa ekacittotpādam apy adhyāśayena
prasādasahagatam utpādayanti, sarve te 'vaivarttikatāyāṁ
saṁtiṣṭhante 'nuttarāyāḥ samyaksaṁbodheḥ.
 ye cānanda kecit sattvās taṁ tathāgataṁ punaḥ punar
ākārato manasīkariṣyanti, bahuparimitaṁ ca kuśalamūlam
avaropayiṣyanti, bodhāya cittaṁ pariṇāmya tatra ca lokadhātāv
upapattaye praṇidhāsyanti, teṣāṁ so 'mitābhas
tathāgato 'rhan samyaksaṁbuddho maraṇakālasamaye pratyupasthite
'nekabhikṣugaṇaparivṛtaḥ puraskṛtaḥ sthāsyati. tatas
te taṁ bhagavantaṁ dṛṣṭvā prasannacittāḥ santi, tatraiva
sukhāvatyāṁ lokadhātāv upapadyate. ya ānandākāṁkṣata,
kulaputro vā kuladuhitā vā, kim ity ahaṁ dṛṣṭa eva dharme
tam amitābhaṁ tathāgataṁ paśyeyam iti, tenānuttarāyāṁ
samyaksaṁbodhau cittam utpādyādhyāśayapatitayā saṁtatyā
tasmin buddhakṣetre cittaṁ saṁpreṣyopapattaye kuśalamūlāni
ca pariṇāmayitavyāni.
 ye punas taṁ tathāgataṁ na bhūyo manasīkariṣyanti, na
ca bahuparimitaṁ kuśalamūlam abhīkṣṇam avaropayiṣyanti,
tatra ca buddhakṣetre cittaṁ saṁpreṣayiṣyanti, teṣāṁ
tādṛśenaiva so 'mitābhas tathāgato 'rhan samyaksaṁbuddho

p.43
varṇasaṁsthānārohapariṇāhena bhikṣusaṁghaparivāreṇa, tādṛśa
eva buddhanirmito maraṇakāle purataḥ sthāsyati, te tenaiva
tathagatadarśanaprasādālambanena samādhināpramuṣitayā
smṛtyā cyutās, tatraiva buddhakṣetre pratyājaniṣyanti.
 ye punar ānanda sattvās taṁ tathāgataṁ daśacittotpādāṁ
samanusmariṣyanti ; spṛhāṁś ca tasmin buddhakṣetre utpādayiṣyanti ;
gambhīreṣu ca dharmeṣu bhāṣyamāṇeṣu tuṣṭiṁ
pratilapsyante, na vipatsyante, na viṣādam āpatsyante, na
saṁsīdam āpatsyante ; 'ntaśa ekacittotpādenāpi taṁ tathāgataṁ
manasikariṣyanti, spṛhāṁ cotpādayiṣyanti tasmin buddhakṣetre,
te 'pi svapnāntaragatās tam amitābhaṁ tathāgataṁ drakṣyanti ;
sukhāvatyāṁ lokadhātāv upapatsyante ; 'vaivarttikāś
ca bhaviṣyanty anuttarāyāḥ samyaksaṁbodheḥ.
 imaṁ khalv ānandārthavasaṁ saṁpaśyantas, te tathāgatā
daśasu dikṣv aprameyāsaṁkhyeyāsu lokadhātusu tasyāmitābhasya
tathāgatasya nāmadheyaṁ parikīrtayanto, varṇān
ghoṣayantaḥ, praśaṁsām abhyudīrayanti. tasmin khalu
punar ānanda buddhakṣetre daśabhyo digbhya ekaikasyāṁ
diśi gaṅgānadīvālukopamā bodhisattvās tam amitābhaṁ
tathāgatam upasaṁkrāmanti darśanāya, vandanāya, paryupāsanāya,
paripraśnīkaraṇāya ; taṁ ca bodhisattvagaṇaṁ tāṁś
ca buddhakṣetraguṇālaṁkāravyūhasaṁpadaviśeṣān draṣṭum.
 atha khalu bhagavāṁs tasyāṁ velāyām imam evārthaṁ
bhūyasyā mātrayā paridīpayann imā gāthā abhāṣata :

p.44
  yathaiva gaṅgāya nadīya vālikā,
  buddhāna kṣetrā purimena tāttakāḥ.
  yato hi te āgami buddha vanditum
  saṁbodhisattvā amitāyu nāyakaṁ.(1)
  bahupuṣpapuṭān gṛhītvā
  nānāvarṇa surabhī manoramān,
  okiranti naranāyakottamam
  amita-āyu naradevapūjitam.(2)
  tatha dakṣiṇapaścimottarāsu
  buddhāna kṣetrā diśatāsu tattakāḥ,
  yato yato āgami buddha vanditum
  saṁbodhisattvā amitāyu nāyakaṁ.(3)
  bahugandhapuṭān gṛhītvā
  nānāvarṇa surabhī manoramān,
  okiranti naranāyakottamaṁ
  amita-āyu naradevapūjitam.(4)
  pūjitva ca te bahubodhisattvān,
  vanditva pādām amitaprabhasya,
  pradakṣiṇīkṛtya vadanti caivaṁ :
  aho 'dbhutaṁ śobhati buddhakṣetraṁ.(5)
  te puṣpapuṭāhi samokiranti
  udagracittā atulāya prītaye,
  vācaṁ prabhāṣanti punas tu : nāyake,
  asmāpi kṣetraṁ siya evarūpaṁ.(6)

p.45
  taiḥ puṣpapuṭā iti kṣipta tatra
  cchatraṁ tadā saṁsthihi yojanāśatāṁ,
  svalaṁkṛtaṁ śobhati citradaṇḍaṁ,
  cchādeti buddhasya samantakāyaṁ.(7)
  te bodhisattvās tatha satkaritvā,
  kathā kathentī iti tatra tuṣṭaḥ :
  sulabdha lābhāḥ khalu tehi sattvaiḥ,
  yehī śrutaṁ nāma narottamasya.(8)
  asmehi pī lābha sulabdha pūrvā
  yad āgatasya ima buddhakṣetraṁ.
  paśyātha svapnopama kṣetra kīdṛśaṁ,
  yat kalpitaṁ kalpasahasra śāstunā.(9)
  paśyatha, buddho varapuṇyarāśiḥ,
  parīvṛtu śobhati bodhisattvaiḥ.
  amitābhasya ābhā amitaṁ ca tejaḥ,
  amitā ca āyur, amitaś ca saṁghaḥ.(10)
  smitaṁ karontī amitāyu nāthaḥ
  ṣaṭtriṁśatkoṭīnayutāni arciṣāṁ,
  ye niścaritvā mukhamaṇḍalābhaḥ
  sphuranti kṣetrāṇi sahasrakoṭīḥ.(11)
  tāḥ sarva arcīḥ punaretya tatra,
  mūrdhne ca astaṁgami nāyakasya.
  devamanuṣyā janayanti prītim,

p.46
  arcis tadā astam itā viditvā.(12)
  uttiṣṭhate buddhasuto mahāyaśā
  nāmnātha so hi avalokiteśvaraḥ :
  ko hetur atra bhagavan, ko pratyayaḥ,
  yena smitaṁ kurvasi lokanātha.(13)
  taṁ vyākarohī paramārthakovidā
  hitānukampī bahusattvamocakaḥ.
  śrutvā ti vācaṁ paramāṁ manoramāṁ,
  udagracittā bhaviṣyanti sattvāḥ.(14)
  ye bodhisattvā bahulokadhātuṣu
  sukhāvatīṁ prasthita buddhapaśyanā,
  te śrutva prītiṁ vipulāṁ janetvā,
  kṣipraṁ imaṁ kṣetra vilokayeyuḥ.(15)
  āgatya ca kṣetram idaṁ udāraṁ,
  ṛddhībalaṁ prāpuṇi kṣipram eva,
  divyaṁ ca cakṣus, tatha śrotra divyaṁ,
  jātismaraḥ paramatakovidāś ca.(16)
  amitāyu buddhas tada vyākaroti :
  mama hy ayaṁ praṇidhir abhūṣi pūrva.
  kathaṁ pi sattvāḥ śruṇiyāna nāmaṁ,
  vrajeyu kṣetraṁ mama nityam eva.(17)
  sa me aya praṇidhi prapūrṇa śobhanā,
  sattvāś ca enti bahulokadhātutaḥ.
  āgatya kṣipraṁ mama te 'ntikasmin
  avivarttikā bhontiha ekajātiyā.(18)
  tasmād ya icchatiha bodhisattvaḥ :
  mamāpi kṣetraṁ siya evarūpaṁ.
  ahaṁ pi sattvā bahu mocayeyaṁ,

p.47
  nāmena ghoṣena tha darśanena.(19)
  sa śīghraśīghraṁ tvaramāṇarūpaḥ,
  sukhāvatīṁ gacchatu lokadhātuṁ.
  gatvā ca pūrvam amitaprabhasya,
  pūjetu buddhāna sahasrakoṭī.(20)
  buddhāna koṭīṁ bahu pūjayitvā,
  ṛddhībalena bahu kṣetra gatvā,
  kṛtvāna pūjāṁ sugatāna santike,
  bhaktāgram eṣyanti sukhāvatī ta, iti.(21)
 tasya khalu punar ānanda bhagavato 'mitāyuṣas tathāgatasyārhataḥ
samyaksaṁbuddhasya bodhivṛkṣaḥ ṣoḍasayojanaśatāny
uccaitvenāṣṭau yojanaśatāny abhipralambitaśākhāpattrapalāśaḥ
pañcayojanaśatamūlārohapariṇāhaḥ, sadāpattraḥ
sadāpuṣpaḥ sadāphalo, nānāvarṇo 'nekaśatasahasravarṇo,
nānāpattro nānāpuṣpo nānāphalo, nānāvicitrarūpena samalaṁkṛtaś,
candrabhāsamaṇiratnaparisphuṭaḥ, śakrābhilagnamaṇiratnavicitritaś,
cintāmaṇiratnakīrṇaḥ, sāgaravaramaṇiratnasuvicitrito,
divyasamatikrāntaḥ, suvarṇasūtrābhipralambito, rūcakahāro
ratnahāro vajrāhāraḥ kaṭakahāro lohitamuktāhāro
nīlamuktāhāraḥ, siṁhalatāmekhalākalāparatnasūtrasarva-
ratnakañcukaśatābhivicitritaḥ, suvarṇajālamuktājālasarvaratna-
jālakaṅkaṇījālāvanato, makarasvastikanandyāvartyardhacandra-
samalaṁkṛtaḥ, kiṅkiṇīmaṇisauvarṇasarvaratnālaṁkāravibhūṣito,
yathāśayasattvavijñaptisamalaṁkṛtaś ca.
 tasya khalu punar ānanda bodhivṛkṣasya vātasamīritasya
yaḥ śabdaghoṣo niścarati, so 'parimāṇān lokadhātūn abhivijñāpayati.
tatrānanda yeṣāṁ sattvānāṁ bodhivṛkṣaśabdaḥ

p.48
śrotrāvabhāsam āgacchati, teṣāṁ śrotrarogo na pratikāṁkṣitavyo,
yāvad bodhiparyantam. yeṣāṁ cāprameyāsaṁkhyeyā-
cintyāmāpyāparimāṇānabhilāpyānāṁ sattvānāṁ bodhivṛkṣaś
cakṣuṣābhāsam āgacchati, teṣāṁ cakṣūrogo na pratikāṁkṣitavyo,
yāvad bodhiparyantam. ye khalu punar ānanda
sattvās tato bodhivṛkṣād gandhaṁ jighranti, teṣāṁ yāvad
bodhiparyantaṁ na jātu ghrāṇarogaḥ pratikāṁkṣitavyaḥ. ye
sattvās tato bodhivṛkṣāt phalāny āsvādayanti, teṣāṁ yāvad
bodhiparyantaṁ na jātu jihvārogaḥ pratikāṁkṣitavyaḥ.
ye sattvās tasya bodhivṛkṣasyābhayā sphuṭā bhavanti,
teṣāṁ yāvad bodhimaṇḍaparyantaṁ na jātu kāyarogaḥ
pratikāṁkṣitavyaḥ. ye khalu punar ānanda sattvās taṁ
bodhivṛkṣaṁ dharmato nidhyāyanti, teṣāṁ tatropādāya yāvad
bodhiparyantaṁ na jātu cittavikṣepaḥ pratikāṁkṣitavyaḥ. sarve
ca te sattvāḥ sahadarśanāt tasya bodhivṛkṣasyāvaivarttikāḥ
saṁtiṣṭhante ; yad utānuttarāyāḥ samyaksaṁbodhes tisraś ca
kṣāntīḥ pratilabhante, yad idaṁ : ghoṣānugām anulomikāṁ
anutpattikadharmakṣāntiṁ ca ; tasyaivāmitāyuṣas tathāgatasya
pūrvapraṇidhānādhiṣṭhānena, pūrvajinakṛtādhikāratayā,
pūrvapraṇidhānaparicaryayoś ca susamāptayā, subhāvitayānū-
nāvikalatayā.
 tatra khalu punar ānanda ye bodhisattvāḥ pratyājātāḥ
pratyājāyante pratyājaniṣyante vā, sarve ta ekajātipratibaddhās
tata evānuttarāṁ samyaksaṁbodhim abhisaṁbhotsyante ;
sthāpayitvā praṇidhānavaśena ye te bodhisattvā mahāsiṁhanādanāditā,

p.49
udārasaṁnāhasamnaddhāḥ, sarvasattvaparinirvāṇābhiyuktāś
ca.
 tasmin khalu punar ānanda buddhakṣetre ye śrāvakās
te vyomaprabhā, ye bodhisattvās te yojanakoṭīśatasahasraprabhāḥ ;
sthāpayitvā dvau bodhisattvau, yayoḥ prabhayā
sā lokadhātuḥ satatasamitaṁ nityāvabhāsasphuṭā.
 atha khalv āyuṣmān ānando bhagavantam etad avocat :
kiṁ nāmadheyau bhagavan tau satpuruṣau bodhisattvau
mahāsattvau. bhagavān āha : ekas tayor ānandāvalokiteśvara
bodhisattvo mahāsattvo, dvitīyaḥ sthāmaprāpto nāma. ita
evānanda buddhakṣetrāc cyutvā tatropapannau.
 tatra cānanda buddhakṣetre ye bodhisattvāḥ pratyājātāḥ,
sarve te dvātriṁśatā mahāpuruṣalakṣaṇaiḥ samanvāgatāḥ,
paripūrṇagātrā, dhyānābhijñākovidāḥ, prajñāprabhedakovidāḥ,
kuśalās, tīkṣṇendriyāḥ, susaṁvṛtendriyā, ājñātendriyā, adīnācalendriyāḥ,
pratilabdhakṣāntikā anantāparyantaguṇāḥ.
 tasmin khalu punar ānanda buddhakṣetre ye bodhisattvāḥ
pratyājātāḥ, sarve te 'virahitā buddhadarśanena dharmaśravaṇenāvinipāta-
dharmāṇo, yāvad bodhiparyantaṁ. sarve ca
te tatropādāya na jātv ajātismarā bhaviṣyanti, sthāpayitvā
tathārūpeṣu kalpasaṁkṣobheṣu ye pūrvasthānapraṇihitāḥ
pañcasu kaṣāyeṣu vartamāneṣu, yadā buddhānāṁ bhagavatāṁ

p.50
loke prādurbhāvo bhavati, tad yathāpi nāma mamaitarhi.
 tasmin khalu punar ānanda buddhakṣetre ye bodhisattvāḥ
pratyājātāḥ, sarve ta ekapurobhaktenānyalokadhātūṁ gatvānekani
buddhakoṭīnayutaśatasahasrāṇy upatiṣṭhanti, yāvac
cākāṁkṣanti buddhānubhāvena te yathā cittam utpādayanty :
evaṁrūpaiḥ puṣpadīpadhūpagandhamālyavilepanacūrṇa-
cīvaracchatradhvajapatākāvaijayantītūryasaṁgītivādyaiḥ pūjāṁ
kuryāma iti, teṣāṁ sahacittotpādāt tathārūpāṇy eva sarvapūjāvidhānāni
pāṇau prādurbhavanti. te taiḥ puṣpair yāvad
vādyais teṣu buddheṣu bhagavatsu pūjāṁ kurvanto bahvapa-
rimāṇāsaṁkhyeyaṁ kuśalamūlam upacinvanti. sacet punar
ākāṁkṣanty : evaṁrūpāḥ puṣpapuṭāḥ pāṇau prādurbhavanti,
teṣāṁ sahacittotpādān nānāvarṇā anekavarṇā nānāgandhā divyāḥ
puṣpapuṭāḥ pāṇau prādurbhavanti. te tais tathārūpaiḥ
puṣpapuṭaiḥ tān buddhān bhagavato 'vakiranti sma, abhyavakiranty,
abhiprakiranti. teṣāṁ ca yaḥ sarvaparīttaḥ puṣpapuṭa
utsṛṣṭo, daśayojanavistāram puṣpacchatraṁ prādurbhavanti.
upary antarīkṣe dvitīye cānutsṛṣṭe, na prathamo
dharaṇyāṁ prapatati. santi tatra puṣpapuṭā ya utsṛṣṭāḥ santo
viṁśatiyojanavistārāṇi puṣpacchatrāṇy upary antarīkṣe
prādurbhavanti. santi triṁśatcatvāriṁśatpañcāśat, santi yojana-
śatasahasravistārāṇi puṣpacchatrāṇy upary antarīkṣe prādurbhavanti.
tatra ya udāraṁ prītiprāmodyaṁ saṁjanayanty ;
udāraṁ ca cittaudbilyaṁ pratilabhyante ; te bahv aparimitam
asaṁkhyeyaṁ ca kuśalamūlam avaropya, bahūni
buddhakoṭīnayutaśatasahasrāṇy upasthāyaikapūrvāhnena punar
api sukhāvatyāṁ lokadhātau pratiṣṭhante, tasyaivāmitāyuṣas

p.51
tathāgatasya pūrvapraṇidhānādhiṣṭhānaparigraheṇa, pūrvapraṇidhāna-
samṛddhiparipūryānūnayā suvibhaktābhāvitayā.
 tasmin khalu punar ānanda buddhakṣetre ye bodhisattvāḥ
pratyājātāḥ, sarve te sarvajñatāsahagatām eva dharmakathāṁ
kathyanti. na ca tatra buddhakṣetre sattvānāṁ kācit
parigrahasaṁjñāsti, sarvaṁ tad-buddhakṣetraṁ samanucaṁkramamāṇā,
anuvicaranto na ratiṁ nāratim utpādayanti.
prakrāmantas tāś cānupekṣā evaṁ prakrāmanti, na sāpekṣāḥ
sarvaśas caiṣām evaṁ cittam nāsti.
 tatra khalu punar ānanda sukhāvatyāṁ lokadhātau ye
sattvāḥ pratyājātā, nāsti teṣām anyātakasaṁjñā, nāsti svakasaṁjñā,
nāsti mamasaṁjñā, nāsti vigraho, nāsti vivādo, nāsti
virodho, nāsti asamacittaḥ ; samacittās te, hitacittā, maitracittā,
mṛducittāḥ, snigdhacittāḥ, karmaṇyacittāḥ, prasannacittāḥ,
sthiracittā, vinīvaraṇacittā, akṣubhitacittā, aluḍitacittāḥ,
prajñāpāramitācaryācaraṇacittāś, cittādhārabuddhipraviṣṭāḥ,
sāgarasamāḥ prajñayā, merusamā buddhyānekaguṇasaṁnicayā,
bodhyaṅgasaṁgītyā vikrīḍitā, buddhasaṁgītyābhiyuktā ;
māṁsacakṣuḥ praticinvanti. divyaṁ cakṣur abhinirharanti.
prajñācakṣurgatiṁgatāḥ, dharmacakṣuḥpāraṁgatāḥ ;
buddhacakṣur niṣpādayanto, deśayanto, dyotayanto, vistāreṇa
prakāśayanto ; 'saṅgajñānam abhinirharantas, traidhātukasamatayābhiyuktā,
dāntacittāḥ, śāntacittāḥ, sarvadharmānupalabdhi-

p.52
samanvāgatāḥ, samudayaniruktikuśalā, dharmaniruktisamanvāgatā,
hārāhārakuśalā, nayānayasthānakuśalā ; lokikīṣu
kathāsv anapekṣā viharanti. lokottarābhiḥ kathābhiḥ sāraṁ
pratyayanti. sarvadharmaparyeṣṭikusalāḥ, sarvadharmaprakṛtivyupasamajñāna-
vihārino, 'nupalambhagocarā, niṣkiñcanā,
nirupādānā, niścintā, nirupāyāsā, anupādāya suvimuktā,
anaṅgaṇā, aparyantasthāyino, 'bhijñāsv amūlasthāyino,
'saṅgacittā, anavalīnā, gambhīreṣu dharmeṣv abhiyuktā na
saṁsīdanti. duranubodhabuddhajñānapraveśodgatā, ekāyatanamārgānuprāptā,
nirvicikitsās, tīrṇakathaṁkathā, aparapratyayajñānā,
anadhimāninaḥ ; sumerusamā jñāne 'bhyudgatāḥ ; sāgarasamā
buddhyākṣobhyā ; candrasūryaprabhātikrāntāḥ prajñayā,
pāṇḍarasuśuklaśubhacittayā ca ; uttaptahemavrṇasadṛaśāvabhāsa-
nirbhāsaguṇapradhānatayā ca ; vasuṁdharāsadṛśāḥ sarvasattva-
śubhāśubhakṣapanatayā ; apsadṛśāḥ sarvakleśamalanidhāvana-
pravāhanatayā ; agnirājasadṛśāḥ sarvadharmamanyanākleśanirdahanatayā ;
vāyusadṛśāḥ sarvalokāsaṁjanatayā ; ākāśasadṛśāḥ
sarvadharmanairvedhikatayā, sarvaśo niṣkiṁcanatayā ca.
padmasadṛśāḥ sarvalokānupaliptayā ; kālānusārimahāmeghasadṛśā
dharmābhigarjanatayā ; mahāvṛṣṭisadṛśā dharmasalilābhivarṣaṇatayā ;
ṛṣabhasadṛśā mahāgaṇābhibhavanatayā ;
mahānāgasadṛśāḥ paramasudāntacittatayā ; bhadrāśvājāneyasadṛśāḥ
suvinītatayā ; siṁhamṛgarājasadṛśā vikramavaiśāradyāsaṁtrastatayā ;

p.53
nyagrodhadrumarājasadṛśāḥ sarvasattvaparitrāṇatayā ;
sumeruparvatarājasadṛśāḥ sarvaparavādyakampanatayā ;
gaganasadṛśā aparimāṇamaitrībhāvanatayā ; mahābrahmasamāḥ
sarvakuśalamūladharmādhipatyapūrvaṁgamanatayā ;
pakṣisadṛśāḥ saṁnicayasthānatayā ; garuḍadvijarājasadṛśāḥ
parapravādividhvaṁsanatayā ; udumbarapuṣpasadṛśā
durlabhotpattyarthitayā ; nāgavat susamāhitā, avikṣiptā, ajihmendriyā ;
viniścayakuśalāḥ, kṣāntisaurabhyabahulā ; anīrṣyakāḥ
parasaṁpattyaprārthatayā. viśāradā dharmakathāsv ;
atṛptā dharmaparyeṣṭau ; vaiḍūryasadṛśāḥ śīlena ; ratnākarāḥ
śrutena ; mañjusvarā mahādharmadundubhighoṣena ; mahādharmabherīṁ
parāghnanto ; mahādharmaśaṅkham āpūrayanto ;
mahādharmadhvajām ucchrāpayanato ; mahādharmolkāṁ
prajvālayantaḥ ; prajñāvilokino, 'saṁmūḍhā, nirdoṣāḥ,
śāntākhilāḥ, śuddhā, nirāmagandhā, alubdhāḥ, saṁvibhāgaratā,
muktatyāgāḥ, prasṛtapāṇayo, dānasaṁvibhāgaratā dharmāmiṣābhyām,
dāne 'matsariṇo, 'saṁsṛṣṭā, anuttrastamānasā,
viraktā, dhīrā, vīrā, dhaureyā, dhṛtimanto, hrīmanto, 'sādṛśyā,
nirargaḍā, prāptābhijñāḥ, suratāḥ sukhasaṁvāsā, arthakarā,

p.54
lokapradyotā, nāyakā, nandīrāgānunayapratighāḥ, prahīṇāḥ,
śuddhāḥ, śokāpagatā, nirmalās, trimalaprahīṇā, vikrīḍitābhijñā,
hetubalikāḥ, praṇidhānabalikā, ajihmā, akuṭilāḥ.
 ye te bahubuddhakoṭīnayutaśatasahasrāvaropitakuśalamūlā,
utpāṭitamānaśalyā, apagatarāgadveṣamohāḥ, śuddhāḥ, śuddhādhimuktā,
jinavarapraśastā, lokapaṇḍitā, uttaptajñānasamudgatā,
jinastutās, cittaudbilyasamanvāgatāḥ, śūrā, dṛḍhā, asamā,
akhilā, atulā, arajasaḥ, sahitā, udārā, ṛṣabhā, hrīmanto,
dhṛtimantaḥ, smṛtimanto, matimanto, gatimantaḥ, prajñāśastrapraharaṇāḥ,
puṇyavanto, dyutimanto, vyapagatakhilamalaprahīṇā,
abhiyuktāḥ sātatyeṣu dharmeṣu.
 īdṛśā ānanda tasmin buddhakṣetre bodhisattvā mahāsattvāḥ
saṁkṣiptena. vistareṇa punaḥ sacet kalpakoṭīnayutaśatasahasrasthitikenāpy
āyuṣpramāṇena tathāgato nirdiśed, na tv eva
śakyaṁ teṣāṁ satpuruṣāṇāṁ guṇaparyanto 'dhigantum. na ca
tathāgatasya vaiśāradyopacchedo bhavet. tat kasya hetoḥ. ubhayam
apy etad ānandācintyam atulyam, yad idam : teṣāṁ
ca bodhisattvānāṁ guṇās tathāgatasya cānuttaraṁ prajñāpratibhānam. 
 api cānanda uttiṣṭha paścānmukho bhūtvā, puṣpāṇy avakīryāñjaliṁ
pragṛhya, praṇipata. eṣāsau dig, yatra sa bhagavān
amitābhas tathāgato 'rhan samyaksaṁbuddhas tiṣṭhati dhriyate

p.55
yāpayati, dharmaṁ ca deśayati ; virajo viśuddho, yasya
taṁ nāmadheyam anāvaraṇaṁ daśadiśi loke vighuṣṭam ekaikasyāṁ
diśi gaṅgānadīvālikāsamā buddhā bhagavanto varṇayanti,
stuvanti, praśaṁsanty, asakṛd asakṛd asaṅgavācāprativākyāḥ.
evam ukta, āyusmān ānando bhagavantam
etad avocat : icchāmy ahaṁ bhagavantaṁ tam amitābham
amitaprabham amitāyuṣaṁ tathāgatam arhantaṁ samyaksaṁbuddhaṁ
draṣṭum, tāṁś ca bodhisattvān mahāsattvān
bahubuddhakoṭīnayutaśatasahasrāvaropitakuśalamūlān. samanantarābhāṣitā
cāyuṣmatānandeneyaṁ vāk, atha tāvad eva
so 'mitābhas tathāgato 'rhan samyaksaṁbuddhaḥ svapāṇitalāt
tathārūpāṁ prabhāṁ prāmuñcat, yayedaṁ koṭīśatasahasratamaṁ
buddhakṣetraṁ mahatāvabhāsena sphuṭam abhūt.
 tena khalv api samayena sarvatra koṭīśatasahasrabuddhakṣetrāṇāṁ,
ye kecit kālaparvatā vā, ratnaparvatā vā,
merumahāmerumucilindamahāmucilindacakravāḍamahācakravāḍā
vā, bhittayo vā, stambhā vā, vṛkṣagahanodyānavimānāni
vā divyamānuṣyakāni, tāni sarvāṇi tasya tathāgatasya tayā
prabhayābhinirbhinnāny abhūvan, samabhibhūtāni.
 tad yathāpi nāma puruṣo vyāmamātrake sthito dvitīyaṁ
puruṣaṁ pratyavekṣata āditye 'bhyudgata ; evam evāsmin
buddhakṣetre bhikṣubhikṣuṇyupāsakopāsikā devanāgayakṣa-
gandharvāsuragaruḍakinnaramahoragāś ca tasyāṁ velāyām
adrākṣus tam amitābhaṁ tathāgatam arhantaṁ samyaksaṁbuddhaṁ,
sumerum iva parvatarājānaṁ sarvakṣetrābhyudgatam,
sarvadiso 'bhibhūya, bhāsamānaṁ tapantaṁ virocamānaṁ

p.56
bibhrājamānaṁ, taṁ ca mahāntaṁ bodhisattvagaṇaṁ, taṁ ca
bhikṣusaṁghaṁ, yad idaṁ buddhānubhāvena tasyāḥ prabhayāḥ
pariśuddhatvāt.
 tad yatheyaṁ mahāpṛthivy ekodakajātā bhavet, tatra na
vṛkṣā, na parvatā, na dvīpā, na tṛṇagulmauṣadhivanaspatayo,
na nadīśvabhraprapātāḥ prajñāyeran, anyatraikārṇavībhūtamahāpṛthivy
aikā syāt ; evam eva tasmin buddhakṣetre nāsty
anyat kiṁcil liṅgaṁ vā, nimittaṁ vānyatraiva vyāmaprabhāḥ
śrāvakās, te ca yojanakoṭīśatasahasraprabhā bodhisattvāḥ, sa
ca bhagavān amitābhas tathāgato 'rhan samyaksaṁbuddhas,
taṁ ca śrāvakagaṇaṁ taṁ ca bodhisattvagaṇam abhibhūya,
sarvā diśaḥ prabhāsayan saṁdṛśyate.
 tena khalv api samayena tasyāṁ sukhāvatyāṁ lokadhātau
bodhisattvāḥ śrāvākadevamanuṣyāś ca sarve ta imāṁ lokadhātuṁ,
śākyamuniṁ ca tathāgataṁ mahatā bhikṣusaṁghena
parivṛtaṁ paśyanti sma, dharmaṁ ca deśayantam.
 tatra khalu bhagavān ajitaṁ bodhisattvaṁ mahāsattvam
āmantrayate sma : paśyasi tvam ajitāmuṣmin buddhakṣetre
guṇālaṁkāravyūhasaṁpadam ; upariṣṭāś cāntarīkṣa ārāmaramaṇīyāni,
vanaramaṇīyāny, udyānaramaṇīyāni, nadīpuṣkiriṇīramaṇīyāni,
nānāratnamayotpalapadmakumudapuṇḍaṛīkākīrṇāni ;
adhastāc ca dharaṇitalam upādāya, yāvad akaniṣṭhabhavanād,
gaganatalaṁ puṣpābhikīrṇaṁ, puṣpāvalisamupaśobhitaṁ,
nānāstambhapaṅktiparisphuṭaṁ tathāgatābhinirmita-
nānādvijasaṁghaniṣevitam. āha : paśyāmi bhagavan, bhagavān
āha : paśyasi punas tvam ajitaitān aparān dvijasaṁghān

p.57
sarvabuddhakṣetrān buddasvareṇābhijijñāpayanti, yenaite
bodhisattvā nityam avirahitā buddhānusmṛtyā. āha : paśyāmi
bhagavan. bhagavān āha : paśyasi tvam ajitātra buddhakṣetre
amūn sattvān yojanaśatasahasrakeṣu vimāneṣv abhirūḍhān,
antarīkṣe 'saktān krāmataḥ. āha : paśyāmi bhagavan.
bhagavān āha : tat kiṁ manyase 'jita ; asti kiṁcin
nānātvaṁ devānāṁ vā paranirmitavaśavartināṁ sukhāvatyām
lokadhātau manuṣyaṇāṁ vā. āha : ekam apy ahaṁ bhagavan
nānātvaṁ na samanupaśyāmi. yāvad maharddhikā atra
sukhāvatyāṁ lokadhātau manuṣyāḥ. bhagavān āha : paśyasi
punas tvam ajita tatra sukhāvatyāṁ lokadhātāv ekeṣāṁ
manuṣyāṇām udāreṣu padmeṣu garbhāvāsam. āha ; tad yathāpi
nāma bhagavan trayaśtriṁśā devā yāmā devā vā, pañcāśadyojanakeṣu
vā, yojanaśatikeṣu vā, pañcayojanaśatikeṣu
vimāneṣu praviṣṭāḥ krīḍanti, ramanti, paricārayanti ; evam
evāhaṁ bhagavan atra sukhāvatyāṁ lokadhātāv ekeṣāṁ
manuṣyāṇām udārapadmeṣu garbhāvāsaṁ paśyāmi.
 santi khalu punar atra bhagavan sattvā ya upapādukāḥ
padmeṣu paryaṅkaiḥ prādurbhavanti. tat ko 'tra bhagavan
hetuḥ, kaḥ pratyayo, yad anye punar garbhāvāse prativasanti ;
anye punar upapādukāḥ paryaṅkaiḥ padmeṣu prādurbhavanti.
bhagavān āha : ye te 'jita bodhisattvā anyeṣu buddhakṣetreṣu
sthitāḥ sukhāvatyāṁ lokadhātāv upapattaye vicikitsām

p.58
utpādayanti, tena cittena kuśalamūlāny avaropayanti,
teṣām atra garbhāvāso bhavati. ye punar nirvicikitsāś cchinnakāṁkṣāḥ
sukhāvatyāṁ lokadhātāv upapattaye kuśalamūlāny
avaropayanti, buddhānāṁ bhagavatām asaṅgajñānam avakalpayanty
abhiśraddhadhaty adhimucyante ; tatropapādukāḥ
padmeṣu paryaṅkaiḥ prādurbhavanti. ye te 'jita bodhisattvā
mahāsattvā anyatrabuddhakṣetrasthāś cittam utpādayanty
amitābhasya tathāgatasyārhataḥ samyaksaṁbuddhasya darśanāya,
na vicikitsām utpādayanti, na kāṁkṣanty asaṅgabuddhajñānaṁ,
svakucalamūlaṁ cābhiśraddhadhati, teṣām
aupapādukānāṁ paryaṅkaiḥ padmeṣu prādurbhūtānāṁ
muhūrtamātreṇaivaivaṁrūpaḥ kāyo bhavati, tad yathānyeṣāṁ
ciropapannānāṁ sattvānām.
 paśyājita prajñādaurbalyaṁ prajñāvaimātraṁ prajñāparihāṇiṁ
prajñāparīttatāṁ, yatra hi nāma pañcavarṣaśatāni parihīṇā
bhavanti buddhadarśanād, bodhisattvadarśanāt, saddharmadarśanād,
dhārmasaṁkathyāt ; kuśalamūlacaryāyāḥ parihīṇā
bhavanti sarvakuśalamūlasaṁpatter, yad idaṁ vicikitsāpatitaiḥ
saṁjñāmanasikāraiḥ.
 tad yathājita rājñaḥ kṣatriyasya mūrdhānābhiṣiktasya
bandhanāgāraṁ bhavet, sarvasauvarṇavaiḍūryapratyuptam,
avasaktapaṭṭamālyadāmakalāpaṁ, nānāraṅgavitatavitānaṁ,
dūṣyapaṭṭasaṁcchannaṁ, nānāmuktakusumābhikīrṇam, udāraṁ,
dhūpanirdhūpitaṁ, prāsādaharmyagavākṣavedikātoraṇavicitra-
sarvaratnapratimaṇḍitaṁ, hemaratnakaṁkaṇījālasaṁcchannaṁ,
caturasraṁ, catuḥsthūṇaṁ caturdvāraṁ, catuḥsopānakam.
tatra tasya rājñaḥ putraḥ kenacid eva kṛtyena prakṣipto

p.59
jāmbūnadasuvarṇamayair nigaḍair baddho bhavati. tasya
ca tatra paryaṅkaḥ prajñaptaḥ syād, anekagoṇikāstīrṇas,
tūlikāpalālikāstīrṇaḥ, kācilindikasukhasaṁsparśaḥ, kāliṅga-
prāvaraṇasottarapaṭacchadana, ubhayāntalohitopadhānaś, citro,
darśanīyaḥ. sa tatrābhiniṣaṇṇo vābhinipanno vā bhavet. bahu
cāsyānekavidhaṁ śucipraṇītaṁ pānabhojanaṁ tatropanāmyet.
tat kiṁ manyase 'jita ; udāras tasya rājaputrasya sa paribhogo
bhavet. āha : udāro bhagavan. bhagavān āha : tat kiṁ
manyase 'jita ; api tv āsvādayet, sa tan nigamayed vā,
tena vā tuṣṭiṁ vidyāt. āha : no hīdaṁ bhagavan. api tu
khalu punar yena vyapanītena rājñā tatra bandhanāgāre
prakṣipto bhavet, sa tato mokṣam evākāṁkṣayet. abhijātān
kumārān amātyān stryāgārān śreṣṭhino gṛhapatīn koṭṭarājño
vā paryeṣed, ya enaṁ tato bandhanāgārāt parimocayeyuḥ.
kiṁ cāpi bhagavaṁs tasya kumārasya tatra bandhanāgāre
nābhiratiḥ. nātra parimucyate, yāvan na rājā prasādam upadarśayati.
bhagavān āha : evam evājita, ye te bodhisattvāḥ
vicikitsāpatitāḥ kuśalamūlāny avaropayanti, kāṁkṣanti
buddhajñānam asamasamajñānaṁ, kiṁ cāpi te buddhanāmaśravaṇena,
tena ca cittaprasādamātreṇātra sukhāvatyāṁ
lokadhātāv upapadyante. na tu khalv aupapādukāḥ padmeṣu
paryaṅkaiḥ prādurbhavanti. api tu padmeṣu garbhāvāse

p.60
prativasanti. kiṁ cāpi teṣāṁ tatrodyānavimānasaṁjñāḥ
saṁtiṣṭhante. nāsty uccāraprasrāvaṁ, nāsti kheṭasiṁhānakaṁ,
na pratikūlaṁ manasaḥ pravartate. api tu khalu punaḥ
pañca varṣaśatāni virahitā bhavanti buddhadarśanena,
dharmaśravaṇena, bodhisattvadarśanena, dharmasāṁkathyaviniścayena,
sarvakuśaladharmacaryābhiś ca. kiṁ cāpi te
tatra nābhiramante, na tuṣṭiṁ vidanti. api tu khalu punaḥ
pūrvāparādhaṁ kṣapayitvā, te bhūyas tataḥ paścān niṣkrāmanti.
na caiṣāṁ tato niṣkrāmatāṁ niṣkramaḥ prajñāyata, ūrdhvam
adhas tiryag vā.
 paśyājita ; yatra hi nāma pañcabhir varṣaśatair bahūni
buddhakoṭīnayutaśatasahasrāṇy upasthātavyāni, bahvasaṁkhyeyāprameyāni
ca kuśalamūlāny avaropayitavyāni ca syuḥ.
buddhadharmāś ca parigṛhītavyāḥ. tat sarvaṁ vicikitsādoṣeṇa
virāgayanti. paśyājita kiyan mahate 'narthāya
bodhisattvānāṁ vicikitsā saṁvartata iti.
 tasmāt tarhy ajita ; bodhisattvair nirvicikitsair bodhāya
cittam utpādya, kṣipraṁ sarvasattvahitasukhādhānāya
sāmarthāpratilambhārthaṁ, sukhāvatyāṁ lokadhātāv
upapattaye kuśalamūlāni pariṇāmayitavyāni, yatra bhagavān
amitāyus tathāgato 'rhan samyaksaṁbuddhaḥ.
 evam ukte, 'jito bodhisattvo bhagavantam etad avocat :
kiyantaḥ punar bhagavan bodhisattvā ito buddhakṣetrāt
pariniṣpannā, anyeṣāṁ vā buddhānāṁ bhagavatām antikād
ye sukhāvatyāṁ lokadhātāv upapatsyante. bhagavān āha :

p.61
ito hy ajita buddhakṣetrād dvāsaptatikoṭīnayutāni bodhisattvānāṁ
pariniṣpannāni, yāni sukhāvatyāṁ lokadhātāv upapatsyante,
pariniṣpannānām avaivarttikānāṁ bahubuddhakoṭī-
śatasahasrāvaropitaiḥ kuśalamūlaiḥ. kaḥ punar vādas, tataḥ
parīttataraiḥ kuśalamūlaiḥ.
 duṣprasahasya tathāgatasyāntikād aṣṭādaśakoṭīnayutāni
bodhisattvānāṁ sukhāvatyāṁ lokadhātāv upapatsyante ;
 pūrvāntare digbhāge ratnākaro nāma tathāgato viharati.
tasyāntikān navatibodhisattvakoṭyaḥ sukhāvatyām lokadhātāv
upapatsyante ;
 jyotiṣprabhasya tathāgatasyāntikād dvāviṁśatibodhisattvakoṭyaḥ
sukhāvatyāṁ lokadhātāv upapatsyante ;
 amitaprabhasya tathāgatasyāntikāt pañcaviṁśatibodhisattvakoṭyaḥ
sukhāvatyāṁ lokadhātāv upapatsyante ;
 lokapradīpasya tathāgatasyāntikāt ṣaṣṭibodhisattvakoṭyaḥ
sukhāvatyāṁ lokadhātāv upapatsyante ;
 nāgābhibhuvas tathāgatasyāntikāt catuḥṣaṣtibodhisattvakoṭyaḥ
sukhāvatyām lokadhātāv upapatsyante ;
 virajaprabhasya tathāgatasyāntikāt pañcaviṁśatibodhisattvakoṭyaḥ
sukhāvatyāṁ lokadhātāv upapatsyante ;
 siṁhasya tathāgatasyāntikād aṣṭādaśabodhisattvasahasrāṇi
sukhāvatyāṁ lokadhātāv upapatsyante ;
 śrīkūṭasya tathāgatasyāntikād ekāśītibodhisattvakoṭīnayutāni
sukhāvatyāṁ lokadhātāv upapatsyante ;
 narendrarājasya tathāgatasyāntikād daśabodhisattvakoṭīnayutāni
sukhāvatyāṁ lokadhātāv upapatsyante ;

p.62
 balābhijñasya tathāgatasyāntikād dvādaśabodhisattvasahasrāṇi
sukhāvatyāṁ lokadhātāv upapatsyante ;
 puṣpadhvajasya tathāgatasyāntikāt pañcaviṁśatir vīryaprāptā
bodhisattvakoṭya ekaprasthānasaṁsthitā ekenāṣṭāhena
navanavatikalpakoṭīnayutaśatasahasrāṇi paścānmukhīkṛtya
yāḥ sukhāvatyāṁ lokadhātāv upapatsyante ;
 jvalanādhipates tathāgatasyāntikād dvādaśabodhisattvakoṭyaḥ
sukhāvatyāṁ lokadhātāv upapatsyante ;
 vaiśāradyaprāptasya tathāgatasyāntikād ekonasaptatir
bodhisattvakoṭyo yāḥ sukhāvatyāṁ lokadhātāv upapatsyante ;
 amitābhasya tathāgatasya darśanāya, vandanāya,
paryupāsanāya paripṛcchanāyai paripraśnīkaraṇāya.
 etenājita paryāyeṇa paripūṛṇakalpakoṭīnayutaṁ nāmadheyāni
parikīrtayeyaṁ teṣāṁ tathāgatānām, yebhyas te bodhisattvā
upasaṁkrāmanti sukhāvatīṁ lokadhātuṁ tam amitābhaṁ
tathāgataṁ draṣṭuṁ vandituṁ paryupāsituṁ, na ca śakyaḥ
paryanto 'dhigantum.
 paśyājita kiyat sulabdhalābhās te sattvā ye 'mitābhasya
tathāgatasyārhataḥ samyaksaṁbuddhasya nāmadheyaṁ
śroṣyanti, napi te sattvā hīnādhimuktikā bhaviṣyanti,
ye 'ntaśa ekacittaprasādam api tasmin tathāgate pratilapsyante,
'smiṁś ca dharmaparyāye.
 tasmāt tarhy ajita ; ārocayāmi vaḥ, prativedayāmi vaḥ,
sadevakasya lokasya purato 'sya dharmaparyāyasya sravaṇāya,

p.63
trisāhasramahāsāhasram api lokadhātum agniparipūṛṇām
avagāhyātikramyaikacittotpādam api vipratisāro na kartavyaḥ.
tat kasya hetoḥ. bodhisattvakoṭyo hy ajitāśravaṇād eṣām
evaṁrūpāṇāṁ dharmaparyāyāṇāṁ vivartante 'nuttarāyāḥ
samyaksaṁbodheḥ. tasmād asya dharmaparyāyasyādhyāśayena
śravaṇodgrahaṇadhāraṇārthāṁ, paryavāptaye,
vistareṇa saṁprakāśanārthāya, bhāvanārthaṁ ca, sumahadvīryam
ārabdhavyam. antaśa ekarātrim divasam apy, eka-
godohamātram apy antaśaḥ, pustakagatāvaropitam api kṛtvā
sulikhito dhārayitavyaḥ, śastṛsaṁjñā ca tatrotpādāya kartavyā,
icchadbhiḥ kṣipram aparimitān sattvān avaivarttikāṁś
cānuttarāyāṁ samyaksaṁbodhau pratiṣṭhāpayituṁ, taṁ ca
tasya bhagavato 'mitābhasya tathāgatasya buddhakṣetraṁ
draṣṭum. ātmanaś ca visiṣṭāṁ buddhakṣetraguṇālaṁkāravyūhasaṁpadaṁ
parigṛhītum iti.
 api tu khalv ajita ; atyarthaṁ sulabdhalābhās te sattvā
avaropitakuśalamūlāḥ, pūrvajinakṛtādhikārā, buddhādhiṣṭhānādhiṣṭhitāś
ca bhaviṣyanti, yeṣām anāgate 'dhvani, yāvat
saddharmapralope vartamāna ima evaṁrūpā udārā dharmaparyāyāḥ
sarvabuddhasaṁvarṇitāḥ, sarvabuddhapraśastāḥ
sarvabuddhānujñātā, mahataḥ, sarvajñajñānasya kṣipram āhārakāḥ
śrotāvabhāsam āgacchanti. śrutvā codāraṁ prītiprāmodyaṁ

p.64
pratilapsyanta, udgrahīṣyanti, dhārayiṣyanti,
vācayiṣyanti, paryavāpsyanti, parebhyaś ca vistareṇa saṁprakāśayiṣyanti,
bhāvanābhiratāś ca bhaviṣyanty, antaśo likhitvā
pūjayiṣyanti, bahu ca te puṇyaṁ prasaviṣyanti, yasya na
sukarā saṁkhyā kartum.
 iti hy ajita yat tathāgatena kṛtyaṁ kṛtaṁ tan mayā.
yūṣmābhir idānīṁ nirvicikitsair yogaḥ karaṇīyaḥ. mā saṁśaya
tam asaṅgam anāvaraṇaṁ buddhajñānam. mā bhūt sarvākārāvaropeta-
ratnamayapadmabandhanāgārapraveśaḥ. durlabho
hy ajita buddhotpādaḥ, durlabhā dharmadeśanā, durlabhā
kṣaṇasaṁpat. ākhyātājita mayā pūrvakuśalamūlapāramiprāptiḥ.
yūyam idānīm abhiyujyata pratipadya vai.
 asya khalu punar ajita dharmaparyāyasya mahatīṁ
parīndanāṁ karomy avipranāśāya. mā buddhadharmāṇām
antardhānāya parākramiṣyatha. mā tathāgatājñāṁ ksobha-
yiṣyatha.
 atha khalu bhagavāṁs tasyāṁ velāyām imā gāthā abhā-
ṣata :
  neme akṛtapuṇyānāṁ śravā bheṣyanti īdṛśāḥ,
  ye tu te śūra siddhārthāḥ te śroṣyanti imāṁ girāṁ.(1)
  dṛṣṭo yaiś ca hi saṁbuddho
  lokanātha prabhaṁkaraḥ,
  sa gauravaiḥ śruto dharmaḥ
  prītiṁ prāpsyanti te parāṁ.(2)
  na śakta hīnebhi kuśīdadṛṣtibhiḥ
  buddhāna dharmeṣu prasāda vinditum.
  ye pūrvabuddheṣu akārṣu pūjāṁ,

p.65
  te lokanāthān caryāsu śikṣiṣu.(3)
  yathāndhakāre puruṣo hy acakṣuḥ
  mārgaṁ na jāne kutu saṁprakāśayet.
  sarve tathā śrāvaka buddhajñāne
  ajānakāḥ kiṁ punar anyasattvāḥ.(4)
  buddho hi buddhasya guṇā prajānate.
  na devanāgāsurayakṣaśrāvakāḥ.
  pratyekabuddhāna pi ko gatī yatho,
  buddhasya jñāne hi prakāśyamāne.(5)
  yadi sarvasattvāḥ sugatā bhaveyuḥ
  viśuddhajñānā paramakovidā,
  te kalpakoṭīr atha vāpi uttare
  ekasya buddhasya guṇān katheyuḥ.(6)
  atrāntare nirvṛta te bhaveyuḥ
  prakāśyamānā bahukalpakoṭīḥ,
  na ca buddhajñānasya pramāṇu labhyate,
  tathā hi jñānāś cariyaṁ jinānāṁ.(7)
  tasmān naraḥ paṇḍita vijñajātiyaḥ,
  yo mahya vākyam abhiśraddhadheyuḥ,
  kṛtsnāṁ sa sākṣī jinajñānarāśiṁ.
  buddha prajānāti girām udīrayet.(8)
  kadāci labhyāti manuṣyalābhaḥ,
  kadāci buddhāna pi prādurbhāvaḥ.
  śraddhā tha prajñā sucireṇa lapsyate,
  tasyārthaprajñair janayātha vīryaṁ.(9)
  ya īdṛśāṁ dharma śruṇitvā śreṣṭhāṁ
  labhyanti prītiṁ sugataṁ smarantaḥ,
  te mitram asmākam atītam adhvani,
  ye buddhā bodhāya janenti cchandam, iti.(10)

p.66
 asmin khalu punar dharmaparyāye bhagavatā bhāṣyamāne
dvādaśānāṁ sattvanayutakoṭīnāṁ virajo vigatamalaṁ dharmeṣu
dharmacakṣur viśuddhaṁ, caturviṁśatyā koṭībhir anāgāmiphalaṁ
prāptam. aṣṭānāṁ bhikṣuśatānām anutpādāyāsravebhyaś
cittāni vimuktāni. pañcaviṁśatyā bodhisattvakoṭībhir
anutpattikadharmakṣāntipratilabdhāḥ. devamānuṣikāyāś
ca prajāyāś catvāriṁśatkoṭīnayutaśatasahasrāṇām anutpattipūrvāṇy
anuttarāyāṁ samyaksaṁbodhau cittāny utpannāni
sukhāvatyupapattaye ca kuśalamūlāny avaropitāni, bhagavato
'mitābhasya darśanakāmatayā.
 sarve te tatrotpādyānupūrveṇa mañjusvarā nāma tathāgatā
anyeṣu lokadhātuṣūpapatsyante. aśītiś ca nayutakoṭyo dīpaṅkareṇa
tathāgatena labdhakṣāntikā avaivartyā anuttarāyāḥ
samyaksaṁbodher, amitāyuṣaiva tathāgatena paripācitāḥ
pūrvabodhisattvacaryāś carantās, tāś ca sukhāvatyāṁ
lokadhātāv upapadya pūrvapraṇidhānacaryāḥ paripūrayiṣyanti.
 tasyāṁ ca velāyām ayaṁ trisāhasramahāsāhasro lokadhātuḥ
ṣaḍvikāraṁ prakampitaḥ. vividhāni ca prātihāryāṇi
saṁdṛśyanti, jānumātraṁ ca mandaravapuṣpaiḥ pṛthivyāṁ
saṁstṛtam abhūt. divyamānuṣikāni ca tūryāṇi saṁvāditāny
abhūvan. anumodakāśabdena ca yāvad akaniṣṭhabhavanaṁ
vijñaptam abhūt.
 idam avocad bhagavān āttamanā, ajito bodhisattvo mahāsattva
āyuṣmāṁś cānandaḥ, sā ca sarvāvatī parṣat
sadevamānuṣyāsuragandharvaś ca loko bhagavato bhāṣitam

p.67
abhyanandann iti.
 bhagavato 'mitābhasya guṇaparikīrtanaṁ bodhisattvānām
avaivarttikabhūmipraveśaḥ. amitābhasya sukhāvatī-vyūha-
parivartaḥ samāptaḥ.


Note: This e-text cannot be used for any commercial purpose.
Data input by Yoshimichi Fujita. Aug.14,2000.
Mail to zentokuji@hotmail.com
Web: http://mujintou.lib.net/