むりょうじゅきょう
出典: フリー仏教百科事典『ウィキダルマ(WikiDharma)』
p.1
SUKHĀVATĪVYŪHA
oṁ namo daśadiganantāparyantalokadhātupratiṣṭhitebhyaḥ
sarvabuddhabodhisattvāryaśrāvakapratyekabuddhebhyo 'tītānāgata- pratyutpannebhyaḥ.
namo 'mitābhāya. namo 'mitāyuṣe. namo 'cintyaguṇāka-
rātmane.
namo 'mitābhāya jināya, te mune. sukhāvatīṁ yāmi te cānukampayā. sukhāvatīṁ kanakavicitrakānanāṁ manoramāṁ sugatasutair alaṁkṛtāṁ. tathāśrayāṁ prathitayaśasya dhīmataḥ, prayāmi tāṁ bahuguṇaratnasaṁcayām. evaṁ mayā śrutam : ekasmin samaye bhagavān rājagṛhe
viharati sma, gṛdhrakūṭe parvate mahatā bhikṣusaṁghena sārdhaṁ dvātriṁśatā bhikṣusahasraiḥ, sarvair arhadbhiḥ kṣīṇāsravair niḥkleśair uṣitavadbhiḥ samyagājñāsuvimuktacittaiḥ parikṣīṇabhavasaṁyojanasahasrair anuprāptasvakārthair vijitavadbhir, uttamadamane śamathaprāptaiḥ, suvimuktacittaiḥ suvimuktaprajñair mahānāgaiḥ, ṣaḍabhijñair vaśībhūtair aṣṭavimokṣadhyāyibhir balaprāptair abhijñānābhijñātaiḥ, sthavirair, mahāśrāvakaiḥ. tad yathā : ājñātakauṇḍinyena ca, aśvajitā ca, bāṣpeṇa ca, mahānāmnā ca, bhadrajitā
p.2 ca, yaśodevena ca, vimalena ca, subāhunā ca, pūrṇena ca maitrāyaṇīputreṇa, gavāṁpatinā ca, uruvilvākāśyapena ca, nadīkāśyapena ca, bhadrakāśyapena ca, kumārakāśyapena ca, mahākāśyapena ca, śāriputreṇa ca, mahāmaudgalyāyanena ca, mahākapphinena ca, mahācundena ca, aniruddhena ca, rādhena ca, nandikena ca, kimpilena ca, subhūtinā ca, revatena ca, khadiravanikena ca, vakkulena ca, svāgatena ca, amogharājena ca, pārāyaṇikena ca, panthena ca, cūlapanthena ca, nandena ca, rāhulena ca, āyuṣmatā cānandena. ebhiś cānyaiś cābhijñānābhijñātaiḥ sthavirair mahāśrāvakair, ekapudgalaṁ sthāpayitvā śaikṣapratipady uttarikaraṇīyaṁ, yad idam : āyuṣmantam ānandaṁ, maitreyapūrvaṁgamaiś ca saṁbahulaiś ca bodhisattvair mahāsattvaiḥ.
atha khalv āyuṣmān ānanda utthāyāsanād ekāṁśam
uttarāsaṅgaṁ kṛtvā dakṣiṇaṁ jānumaṇḍalaṁ pṛthivyāṁ pratiṣṭhāpya yena bhagavāṁs tenāñjaliṁ praṇamya bhagavantam etad avocat : viprasannāni ca tava bhagavata indriyāṇi, pariśuddhaś chavivarṇaḥ, paryavadāto mukhavarṇaḥ pītanirbhāsaḥ, tad yathā śāradaṁ vanadaṁ pāṇḍu pariśuddhaṁ paryavadātaṁ pītanirbhāsaṁ. evam eva bhagavato viprasannānīndriyāṇi, pariśuddho mukhavarṇaḥ, paryavadātaś chavivarṇaḥ pītanirbhāsaḥ. tad yathāpi nāma bhagavañ jāṁbūnadasuvarṇaniṣko, dakṣeṇa karmāreṇa karmāraputreṇa volkāmukhe saṁpraveśya supariniṣṭhitaḥ pāṇḍukambalair
p.3 upari kṣipto, 'tīvapariśuddho bhavati ; paryavadātaḥ pītanirbhāsaḥ. evam eva bhagavato viprasannānīndriyāṇi, pariśuddho mukhavarṇaḥ, paryavadātaś chavivarṇaḥ pītanirbhāsaḥ. na khalu punar ahaṁ bhagavann abhijānāmi : iti pūrvaṁ purvataram, evaṁ viprasannāni tathāgatasyendriyāṇy, evaṁ pariśuddhaṁ mukhavarṇaṁ, paryavadātaṁ chavivarṇaṁ pītanirbhāsam. tasya me bhagavann evaṁ bhavati : buddhavihāreṇa vatādya tathāgato viharati ; jinavihāreṇa, sarvajñatāvihāreṇa, mahānāgavihāreṇa vatādya tathāgato viharati. atītānāgatapratyutpannān tathāgatān arhataḥ samyaksaṁbuddhān samanupaśyatīti.
evam ukte, bhagavān āyuṣmantam ānandam etad avocat :
sādhu sādhv ānanda, kiṁ punas te devatā etam artham ārocayanty, utāho buddhā bhagavantaḥ. atha svena pratyutpanna- mīmāṁsājñānenaivaṁ prajānāsīti. evam ukte, āyuṣmān ānando bhagavantam etad avocat : na me bhagavan devatā etam artham ārocayanti, nāpi buddhā bhagavantaḥ. atha tarhi me bhagavan svenaiva pratyātmamīmāṁsājñānenaivaṁ bhavati : buddhavihāreṇādya tathāgato viharati ; jinavihāreṇa, sarvajñatāvihāreṇa, mahānāgavihāreṇa vatādya tathāgato viharati ; atītānāgatapratyutpannān sarvān buddhān bhagavataḥ
p.4 samanupaśyatīti.
evam ukte, bhagavān āyuṣmantam ānandam etad avocat :
sādhu sādhv ānanda ; udāraḥ khalu ta unmiñjiḥ, bhadrikā mīmāṁsā, kalyānaṁ pratibhānaṁ, bahujanahitāya yas tvam ānanda pratipanno, bahujanasukhāya, lokānukampāyai, mahato janakāyasyārthāya, hitāya sukhāya devānāṁ ca manuṣyānāṁ ca, yas tvaṁ tathāgatam etam arthaṁ paripraṣṭavyaṁ manyase. evam etad bhavaty ānanda, tathāgateṣv arhatsu samyaksaṁbuddheṣv aprameyeṣv asaṁkhyeyeṣu jñānadarśanam upasaṁharataḥ, na ca tathāgatasya jñānam upahanyate. tat kasya hetoḥ. apratihatahetujñānadarśano hy ānanda tathāgataḥ. ākāṅkṣan ānanda tathāgata ekapiṇḍapātena kalpaṁ vā tiṣṭhet, kalpaśataṁ vā, kalpasahasraṁ vā, kalpaśatasahasraṁ vā, yāvat kalpakoṭīnayutaśatasahasraṁ vā, tato vottari, na ca tathāgatasyendriyāṇy upanaśyeyuḥ ; na mukha- varṇasyānyathātvaṁ bhavet ; nāpi chavivarṇa upahanyate. tat kasya hetoḥ. tathā hy ānanda tathāgataḥ samādhimukha- pāramitāprāptaḥ. samyaksaṁbuddhānām ānanda loke sudurlabhaḥ prādurbhāvaḥ ; tad yathodumbarapuṣpāṇāṁ loke prādurbhāvaḥ sudurlabho bhavati, evam eva tathāgatānām arthakāmānāṁ hitaiṣiṇām anukampakānāṁ mahākaruṇāpratipannānāṁ sudurlabhaḥ prādurbhāvaḥ. api tu khalv āryānanda
p.5 tathāgatasyaivaiṣo 'nubhāvo, yas tvaṁ sarvalokācāryāṇām sattvānāṁ loke prādurbhāvāya bodhisattvānāṁ mahāsattvānām arthāya tathāgatam etam arthaṁ paripraṣṭavyaṁ manyase. tena hy ānanda śṛṇu sādhu ca suṣṭḥu ca, manasi kuru, bhāṣiṣye 'haṁ te. evaṁ bhagavann ity āyuṣmān ānando bhagavataḥ pratyaśrauṣīt.
bhagavāṁs tasyaitad avocat : bhūtapūrvam ānandātīte
'dhvanīto 'saṁkhyeye kalpe 'saṁkhyeyatare vipule 'prameye 'cintye, yadāsīt tena kālena tena samayena dīpaṁkaro nāma tathāgato 'rhan samyaksaṁbuddho loka udapādi. dīpaṁkarasyānanda pareṇa parataraṁ pratāpavān nāma tathāgato 'bhūt. tasya pareṇa parataraṁ prabhākaro nāma tathāgato 'bhūt. tasya pareṇa parataraṁ candanagandho nāma tathāgato 'bhūt. tasya pareṇa parataraṁ sumerukalpo nāma tathāgato 'bhūt. evaṁ candrānano nāma, vimalānano nāma, anupalipto nāma, vimalaprabho nāma, nāgābhibhūr nāma, sūryānano nāma, girirājaghoṣo nāma, sumerukūṭo nāma, suvarṇaprabhāso nāma, jyotiṣprabho nāma, vaiḍūryanirbhāso nāma, brahmaghoṣo nāma, candrābhibhūr nāma, sūryaghoṣo nāma, muktakusumapratimaṇḍitaprabho nāma, śrīkūto nāma, sāgaravarabuddhivikrīḍitābhijño nāma, varaprabho nāma, mahāgandharājanirbhāso nāma, vyapagatakhilamalapratigho nāma, śūrakūṭo nāma, ratnajaho nāma, mahāguṇadharabuddhiprāptābhijño nāma, candrasūryajihmīkaraṇo nāma, uttaptavaiḍūryanirbhāso nāma, cittadhārābuddhisaṁkusumitābhyudgato
p.6 nāma puṣpāvatīvanarājasaṁkusumitābhijño nāma, puṣpākaro nāma, udakacandropamo nāma, avidyāndhakāravidhvaṁsanakaro nāma, lokendro nāma, muktacchatrāpravāḍasadṛśo nāma, tiṣyo nāma, dharmamativinanditarājo nāma, siṁha- sāgarakūṭavinanditarājo nāma, sāgaramerucandro nāma, brahma- svaranādābhinandino nāma, kusumasaṁbhavo nāma, prāptaseno nāma, candrabhānur nāma, merukūṭo nāma, candraprabho nāma, vimalanetro nāma, girirājaghoṣeśvaro nāma, kusumaprabho nāma, kusumavṛṣṭyābhiprakīrṇo nāma, ratnacchatro nāma, padmavīthyupaśobhito nāma, tagaragandho nāma, ratnanirbhāso nāma, nirmito nāma, mahāvyūho nāma, vyapagatakhiladoṣo nāma, brahmaghoṣo nāma, saptaratnābhivṛṣṭo nāma, mahāguṇadharo nāma, tamālapatracandanakardamo nāma, kusumābhijño nāma, ajñānavidhvaṁsano nāma, keśarī nāma, muktacchatro nāma, suvarṇagarbho nāma, vaiḍūryagarbho nāma, mahāketur nāma, dharmaketur nāma, ratnaśrīr nāma, narendro nāma, lokendro nāma, kāruṇiko nāma, lokasundaro nāma, brahmaketur nāma, dharmamatir nāma, siṁho nāma, siṁhamatir nāma, siṁhamater ānanda pareṇa parataraṁ lokeśvararājo nāma tathāgato 'rhan samyaksaṁbuddho loka udapādi, vidyācaraṇa- saṁpannaḥ, sugato, lokavidanuttaraḥ, puruṣadamyasārathiḥ, śāstā devānāṁ ca manuṣyāṇāṁ ca, buddho, bhagavān.
tasya khalu punar ānanda lokeśvararājasya tathāgatasyārhataḥ
samyaksaṁbuddhasya pravacane dharmākaro nāma bhikṣur abhūd, adhimātraṁ smṛtimān, gativān, prajñāvān, adhimātraṁ vīryavān, udārādhimuktiḥ.
atha khalu ānanda sa dharmākaro bhikṣur utthāyāsanād
p.7 ekāṁsam uttarāsaṅgaṁ kṛtvā, dakṣiṇaṁ jānumaṇḍalaṁ pṛthivyāṁ pratiṣṭhāpya, yenāsau bhagavān lokeśvararājas tathāgatas tenāñjaliṁ praṇamya, bhagavantaṁ namaskṛtya, tasmin samaye saṁmukham ābhir gāthābhir abhyaṣṭāvīt :
amitaprabha, anantatulyabuddhe, na ca iha anyaprabhā vibhāti kācit. sūryamaṇisirīṇa candra-ābhā, na tapi na bhāsiṣu ebhi sarvaloke. (1) rūpam api anantu sattvasāre, tatha api buddhasvaro anantaghoṣaḥ. śīlam api samādhiprajñavīryaiḥ sadṛśu na te 'stiha loki kaścid anyaḥ. (2) gabhiru vipulu sūkṣma prāptu dharmo, acintatu buddhavaro yathā samudraḥ. tenonnamanā na cāsti śāstuḥ, khiladoṣaṁ jahiyā atārṣi pāram. (3) yatha buddhavaro anantatejā pratapati sarvadiśā narendrarājā, tatha ahu buddha bhavitva dharmasvāmī, jaramaraṇān prajāṁ pramocayeyam. (4) dānadamathaśīlakṣāntivīrya- dhyānasamādhi tathaiva agraśreṣṭhāṁ, ebhi ahu vratāṁ samādadāmi, buddha bhaviṣyāmi sarvasattvatrātā. (5) buddhaśatasahasrakoṭy anekā
p.8
yathariva vālika gaṅgayā anantā, sarva ta ahu pūjayiṣya nāthān śivavarabodhigaveṣako atulyāṁ. (6) gaṅgarajasamāna lokadhātūṁ tatra bhūyottari ye ananta kṣetrā, sarvata prabha muñcayiṣye tatrā iti etādṛśi vīryam ārabhiṣye. (7) kṣetra mama udāru agraśreṣṭho, varam iha maṇḍa pi saṁskṛtesmin. asadṛśa nirvāṇalokadhātusaukhyaṁ, tac ca asattvatayā viśodhayiṣye. (8) daśadiśata samāgatāni sattvā tatra gatāḥ sukham edhiṣyanti kṣipram. buddha mama pramāṇa atra sākṣī, avitathavīryabalaṁ janemi cchandaṁ. (9) daśadiśe lokavidū asaṅgajñānī sada mama cittu prajānayantu te pi. avicigatu ahaṁ sadā vaseyaṁ, praṇidhibalaṁ na punar nivartayiṣye. (10) atha khalu ānanda sa dharmākaro bhikṣus taṁ bhagavantaṁ
lokeśvararājaṁ tathāgatam saṁmukham ābhir gātābhir abhiṣṭutyaitad avocat : aham asmi bhagavann anuttarāṁ samyaksaṁbodhim abhisaṁbodhukāmaḥ, punaḥ punar anuttarāyāṁ samyaksaṁbodhau cittam utpādayāmi, pariṇāmayāmi. tasya me bhagavān sādhu tathā dharmaṁ deśayatu, yathāhaṁ kṣipram anuttarāṁ samyaksaṁbodhim abhisaṁbudheyaṁ ;
p.9 asamasamas tathāgato loke bhaveyaṁ ; tāṁś ca me bhagavān ākārān parikīrtayatu, yair ahaṁ buddhakṣetrasya guṇavyūhasaṁpadaṁ parigṛhnīyām. evam uktaś cānanda sa bhagavāṁl lokeṣvararājas tathāgatas taṁ bhikṣum etad avocat : tena hi tvaṁ bhikṣo svayam eva buddhakṣetra- guṇālaṁkāravyūhasaṁpadaṁ parigṛhṇīṣe. so 'vocat : nāhaṁ bhagavann utsahe. api tu bhagavān eva bhāṣatv anyeṣāṁ tathāgatānāṁ buddhakṣetraguṇavyūhālaṁkārasaṁpadaṁ, yāṁ śrutvā vayaṁ sarvākārāṁ paripūrayiṣyāma iti.
athānanda sa lokeśvararājas tathāgato 'rhan samyaksaṁbuddhas
tasya bhikṣor āśayaṁ jñātvā, paripūrṇāṁ varṣakoṭīm ekāśītibuddhakoṭīnayutaśatasahasrāṇāṁ buddhakṣetraguṇālaṁkāra- vyūhasaṁpadaṁ sākārāṁ soddeśāṁ sanirdeśāṁ saṁprakāśitavān ; arthakāmo, hitaiṣy, anukampako, 'nukampām upādāya, buddhanetryānupacchedāya, sattveṣu mahākaruṇāṁ saṁjanayitvā. paripūrṇāṁś ca dvācatvārimśatkalpāṁs tasya bhagavata āyuṣpramāṇam abhūt.
atha khalv ānanda sa dharmākaro bhikṣur yās teṣām ekāśīti-
buddhakoṭīnayutaśatasahasrāṇāṁ buddhakṣetraguṇālaṁkāra- vyūhasaṁpadas tāś ca sarvā ekabuddhakṣetre parigṛhya, bhagavato lokeśvarasya tathāgatasya pādau śirasā vanditvā, pradakṣiṇīkṛtya, tasya bhagavato 'ntikāt prākrāmat. uttari ca pañcakalpān buddhakṣetraguṇālaṁkāravyūhasaṁpadam,
p.10 udāratarāṁś ca praṇītatarāṁś ca, sarvaloke daśasu dikṣv apracaritapūrvāṁ parigṛhītavān ; udāraṁ ca praṇidhānam akārṣīt. iti hy ānanda yā tena bhagavatā lokeśvararājena tathāgatena teṣām ekāśītibuddhakṣetrakoṭīnayutaśatasahasrāṇāṁ saṁpattiḥ kathitā, tato 'tirekāny udārapraṇītāprameyatarāṁ buddhakṣetrasaṁpattiṁ parigṛhya, yena sa tathāgatas tenopasaṁkramya, tasya bhagavataḥ pādau śirasā vanditvaitad avocat : parigṛhītā me bhagavan buddhakṣetraguṇālaṁkāra- vyūhasaṁpad iti. evam ukte, ānanda, sa lokeśvararājas tathāgatas taṁ bhikṣum etad avocat : tena hi bhikṣo bhāṣasva. anumodate tathāgataḥ. ayaṁ kālo bhikṣo, pramodaya parṣadaṁ, harṣaṁ janaya, siṁhanādaṁ nada, yaṁ śrutvā bodhisattvā mahāsattvā etarhy anāgate cādhvany evaṁrūpāṇi buddhakṣetrasaṁpattipraṇidhānāni parigṛhīṣyanti.
athānanda sa dharmākaro bhikṣus tasyāṁ velāyāṁ taṁ
bhagavantam etad avocat : tena hi śṛṇotu me bhagavān, ye mama praṇidhānaviśeṣāḥ, yathā me 'nuttarāṁ samyaksaṁbodhim abhisaṁbuddhasye. acintyaguṇālaṁkāravyūhasamanvāgataṁ tad buddhakṣetraṁ bhaviṣyati :
1. sacen me bhagavaṁs tasmin buddhakṣetre nirayo vā,
tiryagyonir vā, pretaviṣayo vāsuro vā kāyo bhavet, mā tāvad aham anuttarāṁ samyaksaṁbodhim abhisaṁbudhyeyam.
2. sacen me bhagavaṁs tatra buddhakṣetre ye sattvāḥ
p.11 pratyājātā bhaveyus, te punas tataś cyutvā, nirayaṁ vā, tiryagyoniṁ vā, pretaviṣayaṁ vāsuraṁ vā kāyaṁ prapateyur, mā tāvad aham anuttarāṁ samyaksaṁbodhim abhisaṁbudhye- yam.
3. sacen me bhagavaṁs tatra buddhakṣetre ye sattvāḥ
pratyājātās, te ca sarve naikavarṇāḥ syur, yad idaṁ : suvarṇavarṇāḥ, mā tāvad aham anuttarāṁ samyaksaṁbodhim abhisambudhyeyam.
4. sacen me bhagavaṁs tasmin buddhakṣetre devānāṁ
ca manuṣyānāṁ ca nānātvaṁ prajñayetānyatra nāmasaṁketa- saṁvṛtivyavahāramātrā devā manuṣyā iti saṁkhyāgaṇanāto, mā tāvad aham anuttarāṁ samyaksaṁbodhim abhisaṁbudhye- yam.
5. sacen me bhagavaṁs tasmin buddhakṣetre ye sattvāḥ
pratyājātās te cet sarve na rddhivaśitā paramapāramitāprāptā bhaveyur, antaśa ekacittakṣaṇalavena buddhakṣetrakoṭīniyuta- śatasahasrātikramaṇatayāpi, mā tāvad aham anuttarāṁ samyaksaṁbodhim abhisaṁbudhyeyam.
6. sacen me bhagavaṁs tasmin buddhakṣetre ye sattvāḥ
pratyājātā bhaveyus, te cet sarve na jātismarā syur, antaśaḥ kalpakoṭīniyutaśatasahasrānusmaraṇatayāpi, mā tāvad aham anuttarāṁ samyaksaṁbodhim abhisaṁbudhyeyam.
7. sacen me bhagavaṁs tasmin buddhakṣetre ye sattvāḥ
pratyājāyeraṁs, te sarve na divyasya cakṣuṣo lābhino bhaveyur, antaśo lokadhātukoṭīnayutaśatasahasrādarśanatayāpi, mā
p.12 tāvad aham anuttarāṁ samyaksaṁbodhim abhisaṁbudhyeyam.
8. sacen me bhagavaṁs tasmin buddhakṣetre ye
sattvāḥ pratyājāyeraṁs, te sarve na divyasya śrotrasya lābhino bhaveyur, antaśo buddhakṣetrakoṭīnayutaśatasahasrād api yugapat saddharmaśravaṇatayā, mā tāvad aham anuttarāṁ samyaksaṁbodhim abhisaṁbudhyeyam.
9. sacen me bhagavaṁs tasmin buddhakṣetre ye sattvāḥ
pratyājāyeraṁs, te sarve na paracittajñānakovidā bhaveyur, antaśo buddhakṣetrakoṭīnayutaśatasahasraparyāpannānāṁ sattvānāṁ cittacaritraparijñānatayā, mā tāvad aham anuttarāṁ samyaksaṁbodhim abhisaṁbudhyeyam.
10. sacen me bhagavaṁs tasmin buddhakṣetre ye
sattvāḥ pratyājāyeraṁs, teṣāṁ kācit parigrahasaṁjñotpadyetāntaśaḥ svaśarīre 'pi, mā tāvad aham anuttarāṁ samyaksaṁbodhim abhisaṁbudhyeyam.
11. sacen me bhagavaṁs tasmin buddhakṣetre ye sattvāḥ
pratyājāyeraṁs, te sarve na niyatāḥ syur, yad idaṁ : samyaktve yāvan mahāparinirvāṇād, mā tāvad anuttarāṁ samyaksaṁbodhim abhisaṁbudhyeyam.
12. sacen me bhagavaṁs tasmin buddhakṣetre 'nuttarāṁ
samyaksaṁbodhim abhisaṁbuddhasya, kaścid eva sattvaḥ śrāvakānāṁ gaṇānām adhigacched, antaśas trisāhasra- mahāsāhasraparyāpannā api sarvasattvāḥ pratyekabuddhabhūtāḥ kalpakoṭīniyutaśatasahasram api gaṇayanto, mā tāvad aham anuttarāṁ samyaksaṁbodhim abhisaṁbudhyeyam.
13. sacen me bhagavann anuttarāṁ samyaksaṁbodhim
p.13 abhisaṁbuddhasya, tasmin buddhakṣetre prāmāṇikī me prabhā bhaved, antaśo buddhakṣetrakoṭīnayutaśatasahasrapramāṇenāpi, mā tāvad aham anuttarāṁ samyaksaṁbodhim abhi- saṁbudhyeyam.
14. sacen me bhagavaṁs tasmin buddhakṣetre 'nuttarāṁ
samyaksambodhim abhisaṁbuddhasya bodhiprāptasya, sattvānāṁ pramāṇīkṛtyam āyuṣpramānaṁ bhaved, anyatra praṇidhānavaśena, mā tāvad aham anuttarāṁ samyaksaṁbodhim abhisaṁbudhyeyam.
15. sacen me bhagavan bodhiprāptasyāyuṣpramāṇaṁ paryantīkṛtyaṁ
bhaved, antaśaḥ kalpakoṭīnayutaśatasahasragaṇanayāpi, mā tāvad aham anuttarāṁ samyaksaṁbodhim abhi- saṁbudhyeyam.
16. sacen me bhagavan bodhiprāptasya tasmin buddhakṣetre
sattvānām akuśalasya nāmadheyam api bhaven, mā tāvad aham anuttarāṁ samyaksaṁbodhim abhisaṁbudhyeyam.
17. sacen me bhagavan bodhiprāptasya, nāprameyeṣu
buddhakṣetreṣv aprameyāsaṁkhyeyā buddhā bhagavato nāmadheyaṁ parikīrtayeyur, na varṇaṁ bhāṣeran, na praśaṁsām abhyudīrayeyur, na samudīrayeyur, mā tāvad aham anuttarāṁ samyaksaṁbodhim abhisaṁbudhyeyam.
18. sacen me bhagavan bodhiprāptasya, ye sattvā anyeṣu
lokadhātuṣv anuttarāyāḥ samyaksaṁbodheś cittam utpādya, mama nāmadheyaṁ śrutvā, prasannacittā mām anusmareyus, teṣāṁ ced ahaṁ maraṇakālasamaye pratyupasthite bhikṣusaṁgha- parivṛtaḥ puraskṛto na puratas tiṣṭheyam, yad idaṁ : cittāvikṣepatāyai, mā tāvad aham anuttarāṁ samyaksaṁbodhim
p.14 abhisaṁbudhyeyam.
19. sacen me bhagavan bodhiprāptasyāprameyāsaṁkhyeyeṣu
buddhakṣetreṣu ye sattvāḥ mama nāmadheyaṁ śrutvā, tatra buddhakṣetre cittaṁ preṣayeyur, upapattaye kuśalamūlāni ca pariṇāmayeyus, te ca tatra buddhakṣetre nopapadyeran, antaśo daśabhiś cittotpādaparivartaiḥ, sthāpayitvānantaryakāriṇaḥ saddharmapratikṣepāvaraṇāvṛtāṁś ca sattvān, mā tāvad aham anuttarāṁ samyaksaṁbodhim abhisaṁbudhyeyam.
20. sacen me bhagavan bodhiprāptasya, tatra buddhakṣetre
bodhisattvāḥ pratyājāyeran, te sarve na dvātriṁśatā mahāpuruṣalakṣaṇaiḥ samanvāgatā bhaveyur, mā tāvad aham anuttarāṁ samyaksaṁbodhim abhisaṁbudhyeyam.
21. sacen me bhagavan bodhiprāptasya, tatra buddhakṣetre
ye sattvāḥ pratyājātā bhaveyus, te sarve naikajātibaddhāḥ syur anuttarāyāṁ samyaksaṁbodhau, sthāpayitvā praṇidhānaviśeṣāṁs teṣām eva bodhisattvānāṁ mahāsattvānāṁ, mahā- saṁnāhasaṁnaddhānāṁ, sarvalokārthasaṁnaddhānāṁ, sarva- lokārthābhiyuktānāṁ, sarvalokaparinirvāpitābhiyuktānāṁ, sarvalokadhātuṣu bodhisattvacaryāṁ caritukāmānāṁ, sarva- buddhān satkartukāmānāṁ, gaṅgānadīvālukasamān sattvān anuttarāyāṁ samyaksaṁbodhau pratiṣṭhāpakānāṁ, bhūyaś cottari- caryābhimukhānāṁ samantabhadracaryāniyatānāṁ, mā tāvad aham anuttarāṁ samyaksaṁbodhim abhisaṁbudhyeyam.
22. sacen me bhagavan bodhiprāptasya, tad-buddhakṣetre
p.15 ye bodhisattvāḥ pratyājātā bhaveyus, te sarva ekapurobhaktenānyāni buddhakṣetrāṇi gatvā, bahūni buddhaśatāni, bahūni buddhasahasrāṇi, bahūni buddhaśatasahasrāṇi, bahvīr buddhakoṭīr, yāvad bahūni buddhakoṭīniyutaśatasahasrāṇi, nopatiṣṭheran sarvasukhopadhānair, yad idaṁ : buddhānubhāvena, mā tāvad aham anuttarāṁ samyaksaṁbodhim abhisaṁ- budhyeyam.
23. sacen me bhagavan bodhiprāptasya, tatra buddhakṣetre
ye bodhisattvā yathārūpair ākārair ākāṁkṣeyuḥ kuṣalamūlāny avalopituṁ, yad idaṁ : suvarṇena vā, rajatena vā, maṇimuktāvaiḍūryaśaṅkhaśilāpravāḍasphaṭikamusālagalvālohita- muktāśmagarbhādibhir vānyatamānyatamaiḥ sarvaratnair vā, sarvapuṣpagandhamālyavilepanacūrṇacīvaracchatra- dhvajapatākāpradīpair vā, sarvanṛtyagītavādyair vā, teṣāṁ cet tathārūpā ākārāḥ sahacittotpādān na prādur bhaveyur, mā tāvad aham anuttarāṁ samyaksaṁbodhim abhisaṁbudhye- yam.
24. sacen me bhagavan bodhiprāptasya, tatra buddhakṣetre
ye sattvāḥ pratyājātā bhaveyus, te sarve na sarvajñatāsahagatāṁ dharmāṁ kathām kathayeyur, mā tāvad aham anuttarāṁ samyaksaṁbodhim abhisaṁbudhyeyam.
25. sacen me bhagavan bodhiprāptasya, tatra buddhakṣetre
bodhisattvānām evaṁ cittam utpādyeta, yan nv ihaiva vayaṁ lokadhātau sthitvāprameyāsaṁkhyeyeṣu buddhakṣetreṣu buddhān bhagavataḥ satkuryāmo gurukuryāmo mānayemaḥ
p.16 pūjayemaḥ, yad idaṁ : cīvarapiṇḍapātaśayanāsanaglāna- pratyayabhaiṣajyapariṣkāraiḥ puṣpadhūpagandhamālyavilepana- cūrṇacīvaracchatradhvajapatākābhir nānāvidhanṛttagītavādita- ratnavarṣair iti, teṣāṁ cet te buddhā bhagavantaḥ sahacittotpādān tan na pratigṛhṇīyur, yad idam : anukampām upādāya, mā tāvad aham anuttarāṁ samyaksaṁbodhim abhisaṁ- budhyeyam.
26. sacen me bhagavan bodhiprāptasya, tad-buddhakṣetre
ye bodhisattvāḥ pratyājātā bhaveyus, te sarve na nārāyaṇa- vajrasaṁhananātmabhāvasthāmapratilabdhā bhaveyur, mā tāvad aham anuttarāṁ samyaksaṁbodhim abhisaṁbudhye- yam.
27. sacen me bhagavan bodhiprāptasya, tatra buddhakṣetre
kaścit sattvo 'laṁkārasya varṇaparyantam anugṛhṇīyād, antaśo na divyenāpi cakṣuṣaivaṁvarṇam evaṁvibhūtir iti buddhakṣetram iti nānāvarṇatāṁ saṁjānīyān, mā tāvad aham anuttarāṁ samyaksaṁbodhim abhisaṁbudhyeyam.
28. sacen me bhagavan bodhiprāptasya, tatra buddhakṣetre
yaḥ sarvaparīttakuśalamūlo bodhisattvaḥ sa ṣoḍaśayojana- śatocchritam udāravarṇabodhivṛkṣaṁ na saṁjānīyān, mā tāvad aham anuttarāṁ samyaksaṁbodhim abhisaṁbudhye- yam.
29. sacen me bhagavan bodhiprāptasya, tatra buddhakṣetre
p.17 kasyacit sattvasyoddeśo vā svādhyāyo vā kartavyaḥ syān, na te sarve pratisaṁvitprāptā bhaveyur, mā tāvad aham anuttarāṁ samyaksaṁbodhim abhisaṁbudhyeyam.
30. sacen me bhagavan bodhiprāptasya, naivaṁprabhāsvaraṁ
tad buddhakṣetraṁ bhaved, yatra samantād aprame- yāsaṁkhyeyācintyātulyāparimāṇāni buddhakṣetrāṇi saṁdṛśyeran, tad yathāpi nāma suparimṛṣṭa ādarśamaṇḍale mukhamaṇḍalaṁ, mā tāvad aham anuttarāṁ samyaksaṁbodhim abhisaṁbudhyeyam.
31. sacen me bhagavan bodhiprāptasya, tatra buddhakṣetre
dharaṇitalam upādāya, yāvad antarīkṣād, devamanṣyavi- ṣayātikrāntasyābhijātasya dhūpasya tathāgatasya bodhisattvasya pūjā pratyahaṁ sarvaratnamayāni nānāsurabhigandhaghaṭikāśata- sahasrāṇi sadā nirdhūpitāny eva na syur, mā tāvad aham anuttarāṁ samyaksaṁbodhim abhisaṁbudhyeyam.
32. sacen me bhagavan bodhiprāptasya, tatra buddhakṣetre
na sadābhipraviṣṭāny eva sugandhinānāratnapuṣpavarṣāṇi, sadā pravāditāś ca manojñasvarā vādyameghā na syur, mā tāvad aham anuttarāṁ samyaksaṁbodhim abhisaṁbudhye- yam.
33. sacen me bhagavan bodhiprāptasya, ye sattvā apra-
meyāsaṁkhyeyācintyātulyeṣu lokadhātuṣv ābhayā sphuṭā bhaveyus, te sarve na devamanuṣyasamatikrāntena sukhena samanvāgatā
p.18 bhaveyur, mā tāvad aham anuttarāṁ samyaksaṁbodhim abhisaṁbudhyeyam.
34. sacen me bhagavan bodhiprāptasya, samantāc cāpra-
meyāsaṁkhyeyācintyātulyāparimāṇeṣu buddhakṣetreṣu bodhisattvā mama nāmādheyaṁ śrutvā, tac-chravaṇasahagatena kuśalamūlena jātivyavṛttāḥ santo, na dhāraṇīpratilabdhā bhaveyur, yāvad bodhimaṇḍaparyantam iti, mā tāvad aham anuttarāṁ samyaksaṁbodhim abhisaṁbudhyeyam.
35. sacen me bhagavan bodhiprāptasya, samantād aprame-
yāsaṁkhyeyācintyātulyāparimāneṣu buddhakṣetreṣu yāḥ striyo mama nāmadheyaṁ śrutvā, prasādaṁ saṁjanayeyur, bodhicittaṁ cotpādayeyuḥ, strībhāvaṁ ca vijugupsyeran, jātivyativṛttāḥ samānāḥ saced dvitīyaṁ strībhāvaṁ pratilabheran, mā tāvad aham anuttarāṁ samyaksaṁbodhim abhisaṁ- budhyeyam.
36. sacen me bhagavan bodhiprāptasya, samantād daśasu
dikṣv aprameyāsaṁkhyeyācintyātulyāparimāṇeṣu buddhakṣetreṣu ye bodhisattvā mama nāmadheyaṁ śrutvā, praṇipatya pañcamaṇḍalanamaskāreṇa vandiṣyante, te bodhisattvacaryāṁ caranto, na sadevakena lokena namasā satkṛtyeran, mā tāvad aham anuttarāṁ samyaksaṁbodhim abhisaṁbudhyeyam.
37. sacen me bhagavan bodhiprāptasya, kasyacid bodhisattvasya
cīvaradhāvanaśoṣaṇasīvanarajanakarma kartavyaṁ bhaven,
p.19 na navanavābhijātacīvararatnaiḥ prāvṛtam evātmānaṁ saṁjānīyuḥ, sahacittotpādāt tathāgatasyājñānujñātair, mā tāvad aham anuttarāṁ samyaksaṁbodhim abhisaṁbudhyeyam.
38. sacen me bhagavan bodhiprāptasya, tatra buddhakṣetre
sahotpannāḥ sattvā naivaṁvidhaṁ sukhaṁ pratilabheraṁs, tad yathāpi nāma niṣparidāhasyārhato bhikṣos tṛtīyadhyāna- samāpannasya, mā tāvad aham anuttarāṁ samyaksaṁbodhim abhisaṁbudhyeyam.
39. sacen me bhagavan bodhiprāptasya, tatra buddhakṣetre
ye bodhisattvāḥ pratyajātās, te yathārūpaṁ buddhakṣetra- guṇālaṁkāravyūham ākāṁkṣeyus, tathārūpaṁ nānā- ratnavṛkṣebhyo na saṁjānīyur, mā tāvad aham anuttarāṁ samyaksaṁbodhim abhisaṁbudhyeyam.
40. sacen me bhagavan bodhiprāptasya, taṁ mama nāmadheyaṁ
śrutvānyabuddhakṣetropapannā bodhisattvā indriyabalavaikalpaṁ nirgaccheyur, mā tāvad aham anuttarāṁ samyaksaṁbodhim abhisaṁbudhyeyam.
41. sacen me bhagavan bodhiprāptasya, tad-anyabuddhakṣetra-
sthā bodhisattvā mama nāmadheyaṁ śrutvā, sahaśravaṇān na suvibhaktavatīṁ nāma samādhiṁ pratilabheran, yatra samādhau sthitvā bodhisattvā ekakṣaṇavyatihāreṇāprameyā- saṁkhyeyācintyātulyāparimāṇān buddhān bhagavataḥ paśyanti, sa caiṣāṁ samādhir antarā vipranaśyen, mā tāvad aham anuttarāṁ samyaksaṁbodhim abhisaṁbudhyeyam.
p.20
42. sacen me bhagavan bodhiprāptasya, mama nāmadheyaṁ
śrutvā, tac-chravaṇasahagatena kuśalamūlena sattvā nābhijātakulopapattiṁ pratilabheran, yāvad bodhimaṇḍa- paryantaṁ, mā tāvad aham anuttarāṁ samyaksaṁbodhim abhisaṁbudhyeyam.
43. sacen me bhagavan bodhiprāptasya, tad-anyeṣu buddhakṣetreṣu
ye sattvā mama nāmadheyaṁ śrutvā, tac-chravaṇa- sahagatena kuśalamūlena yāvad bodhiparyantaṁ na sarve bodhisattvacaryāyāṁ prītiprāmodyakuśalamūlasamavadhāna- gatā bhaveyur, mā tāvad aham anuttarāṁ samyaksaṁbodhim abhisaṁbudhyeyam.
44. sacen me bhagavan bodhiprāptasya, sahanāmadheya-
śravaṇāt tad-anyeṣu lokadhātuṣu bodhisattvā na samantānugataṁ nāma samādhiṁ pratilabheran, yatra sthitvā bodhisattvā ekakṣaṇavyatihāreṇāprameyāsaṁkhyeyācintyāparimāṇān buddhān bhagavataḥ satkurvanti, sa caiṣāṁ samādhir antarād vipranaśyed, yāvad bodhimaṇḍaparyantaṁ, mā tāvad aham anuttarāṁ samyaksaṁbodhim abhisaṁbudhyeyam.
45. sacen me bhagavan bodhiprāptasya, tatra buddhakṣetre
ye bodhisattvāḥ pratyājātā bhaveyus, te yathārūpāṁ dharmadeśanām ākāṁkṣeyuḥ, śrotum tathārupāṁ sahacittotpādān
p.21 na śṛṇuyur, mā tāvad aham anuttarāṁ samyaksaṁbodhim abhisaṁbudhyeyam
46. sacen me bhagavan bodhiprāptasya, tatra buddhakṣetre
tad-anyeṣu buddhakṣetreṣu ye bodhisattvā mama nāmadheyaṁ śṛṇuyur, yas te sahanāmadheyaśravaṇān nāvaivarttikā bhaveyur anuttarāyāḥ samyaksaṁbodher, mā tāvad aham anuttarāṁ samyaksaṁbodhim abhisaṁbudhyeyam.
47. sacen me bhagavan bodhiprāptasya, tatra buddhakṣetre
ye bodhisattvā mama nāmadheyaṁ śṛṇuyus, te sahanāmadheya- śravaṇān na prathamadvitīyatṛtīyāḥ kṣāntīḥ pratilabheran, nāvaivarttiko bhaved buddhadharmebhyo, mā tāvad aham anuttarāṁ samyaksaṁbodhim abhisaṁbudhyeyam.
atha khalv ānanda sa dharmākaro bhikṣur imān evaṁrūpān
praṇidhānaviśeṣān nirdiśya, tasyāṁ velāyāṁ buddhānubhāvenemā gāthā abhāṣata :
saci mi imi viśiṣṭa naikarūpā varapraṇidhāna siyā khu bodhiprāpte, ma ahu siya narendra sattvasāro, daśabaladhāri atulyadakṣiṇīyaḥ (1) saci mi siya na kṣetra evarūpaṁ bahu adhanāna prabhūta divyacitraṁ, sukhi na narakamaya duḥkhaprāpto, ma ahu siyā ratano narāṇa rājā. (2) saci mi upagatasya bodhimaṇḍaṁ, daśadiśi pravraji nāmadheyu kṣipraṁ
p.22
pṛthu bahava anantabuddhakṣetrāṁ, ma ahu siyā balaprāptu lokanātha. (3) saci khu ahu rameya kāmabhogāṁ, smṛtimatigatiyā vihīnu santaḥ, atulaśiva sameyamāṇa bodhi, ma ahu siyā balaprāptu śāstu loke. (4) vipulaprabha atulyananta nāthā diśi vidiśi sphuri sarvabuddhakṣetrāṁ, rāga praśami praśamiya sarvadoṣamohāṁ, narakagatismi praśāmi dhūmaketuṁ. (5) jāniya suruciraṁ viśālanetraṁ, vidhuniya sarvanarāṇa andhakāram, apaniya suna akṣaṇān aśeṣān, upaniya svargapathān anantatejā. (6) na tapati nabha candrasūrya-ābhā maṇigaṇa agniprabhā va devatānāṁ, abhibhavati narendra-ābha sarvān purimacariṁ pariśuddha ācaritvā. (7) puruṣavaru nidhāna duḥkhitānāṁ, diśi vidiśāsu na asti evarūpā. kuśalaśatasahasra sarva pūrṇā, parṣagato nadi buddhasiṁhanadaṁ. (8) purimajina svayaṁbhu satkaritvā, vratatapakoṭi caritva aprameyāṁ, pravara vara samesti jñānaskandhaṁ, praṇidhibalaṁ paripūrṇa sattvasāro. (9)
p.23
yathā bhagavan asaṅgajñānadarśī, trividha prajānati saṁskṛtaṁ narendraḥ. aham api siya tulyadakṣiṇīyo, viduḥ pravaro naranāyako narāṇāṁ. (10) saci mi ayu narendra evarūpā praṇidhi samṛdhyati bodhi prāpuṇitvā, calatu ayu sahasralokadhātūṁ kusumu pravarṣa nabhātu devasaṁghān. (11) pracalita vasudhā pravarṣi puṣpāḥ, tūryaśatā gagane tha saṁpraṇeduḥ. divyaruciracandanasya cūrṇā, abhikiri caiva bhaviṣyi loki buddha, iti. (12) evaṁrūpayānanda praṇidhisaṁpadā sa dharmākaro bhikṣur
bodhisattvo mahāsattvaḥ samanvāgato 'bhūt. evaṁrūpayā cānanda praṇidhisaṁpadā alpakā bodhisattvāḥ samanvāgatāḥ. alpakānāṁ caivaṁrūpāṇāṁ praṇidhīnāṁ loke prādurbhāvo bhavati, parīttānāṁ na punaḥ sarvaśo nāsti.
sa khalu punar ānanda dharmākaro bhikṣus tasya bhagavato
lokeśvararājasya tathāgatasya purataḥ, sadevakasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ sadevamānuṣāsurāyāḥ purata, imān evaṁrūpān praṇidhiviśeṣān nirdiśya, yathābhūtaṁ pratijñāpratipattisthito 'bhūt. sa imām evaṁrūpāṁ buddhakṣetrapariśuddhiṁ buddhakṣetra- māhātmyaṁ buddhakṣetrodāratāṁ samudānayan, bodhisattvacaryāṁ caran, aprameyāsaṁkhyeyācintyātulyāmāpyāparimāṇānabhilāpyāni
p.24 varṣakoṭīnayutāśatasahasrāṇi na jātu kāmavyāpādavihiṁsāvitarkā vitarkitavān, na jātu kāmavyāpāda- vihiṁsāsaṁjñā utpāditavān, na jātu rūpaśabdagandharasa- spraṣṭavyasaṁjñā utpāditavān. sa daharo manohara eva surato 'bhūt ; sukhasaṁvāso, 'dhivāsanajātīyaḥ, subharaḥ, supoṣo, 'lpecchasaṁtuṣṭaḥ, pravivikto, 'duṣṭo, 'mūḍho, 'vaṅko, 'jihmo, 'śatho, 'māyāvī, sukhilo, madhuraḥ, priyālāpo, nityābhiyuktaḥ śukladharmaparyeṣṭau ; anikṣiptadhuraḥ, sarvasattvānām arthāya mahāpraṇidhānaṁ samudānītavān ; buddhadharma- saṁghācāryopādhyāyakalyāṇamitrasagauravo ; nityasaṁnaddho bodhisattvacaryāyām ; ārjavo, mārdavo, 'kuhako, nilapako, guṇavān, pūrvaṁgamaḥ sarvasattvakuśaladharmasamādāpanatāyai ; śūnyatānimittāpraṇihitānabhisaṁskārānutpādavihāravihārī ; nirmāṇaḥ svārakṣitavākyaś cābhūt. bodhisattvacaryāṁ caran, sa yad vākkarmotsṛṣṭam, ātmaparobhayaṁ vyāvādhāya saṁvartate ; tathāvidhaṁ tyaktvā yad vākkarma svaparobhaye hitasukhasaṁvartakaṁ, tad evābhiprayuktavān. evaṁ ca saṁprajāno 'bhūt. yad grāmanagara- nigamajanapadarāṣṭrarājadhānīṣv avataran, na jātu rūpaśabda- gandharasaspraṣṭavyadharmeṇa nīto 'bhūt. apratihataḥ sa bodhisattvacaryāṁ caran, svayaṁ ca dānapāramitāyām acarat ; parāṁś ca tatraiva samādāpitavān. svayaṁ ca śīlakṣāntivīrya- dhyānaprajñāpāramitāsv acarat ; parāṁś ca tatraiva samādāpitavān. tathārūpāṇi ca kuśalamūlāni samudānītavān. yaiḥ samanvāgato yatra yatropapadyate, tatra tatrāsyānekāni nidhana-
p.25 koṭīnayutaśatasahasrāṇi dharaṇyāḥ prādurbhavanti.
tena bodhisattvacaryāṁ caratā, tāvad aprameyāsaṁkhyeyāni
sattvakoṭīniyutaśatasahasrāṇy anuttarāyāṁ samyaksaṁbodhau pratiṣṭhāpitāni, yeṣāṁ na sukaro vākkarmaṇā paryanto 'dhigantum ; tāvad aprameyāsaṁkhyeyā buddhā bhagavantaḥ satkṛtā gurukṛtā mānitāḥ pūjitāś, cīvarapiṇḍapāta- śayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sarvasukhopadhānaiḥ sparśavihāraiś ca pratipāditāḥ ; yāvantaḥ sattvāḥ śreṣṭhigṛhapatyāmātyakṣatriyabrāhmaṇamahāśālakuleṣu pratiṣṭhāpitās, teṣāṁ na sukaro vākkarmanirdeśena paryanto 'dhigantum ; evaṁ jāmbūdvīpeśvaratve pratiṣṭhāpitāś, cakravartitve lokapālatve śakratve suyāmatve saṁtuṣitatve sunirmitatve vaśavartitve devarājatve mahābrāhmatve ca pratiṣṭhāpitāḥ ; tāvad aprameyāsaṁkhyeyā buddhā bhagavantaḥ satkṛtā gurukṛtā mānitāḥ pūjitā, dharmacakrapravartanārthaṁ cādhiṣṭhās, teṣāṁ na sukaro vākkarmanirdeśena paryanto 'dhi- gantum.
sa evaṁrūpaṁ kuśalaṁ samudānīyaṁ, yad asya bodhisattvacaryāś
carato, 'prameyāsaṁkhyeyācintyātulyāmāpyāparimāṇānabhilāpyāni kalpakoṭīnayutaśatasahasrāṇi surabhidivyātikrānta- candanagandho mukhāt pravāti sma ; sarvaromakūpebhya utpalagandho vāti sma ; sarvalokābhirūpaś cābhūt, prāsādiko, darśanīyaḥ, paramaśubhavarṇapuṣkalatayā samanvāgataḥ. lakṣaṇānuvyañjanasamalaṁkṛtenātmabhāvena tasya sarvaratnālaṁkārāḥ, sarvavastracīvarābhinirhārāḥ, sarvapuṣpa- dhūpagandhamālyavilepanacchatradhvajapatākābhinirhārāḥ,
p.26 sarvavādyasaṁgītyabhinirhārāś ca sarvaromakūpebhyaḥ pāṇitalābhyāṁ ca niścaranti sma. sarvānnapānakhādyabhojyalehya- rasābhinirhārāḥ sarvopabhogaparibhogābhinirhārāś ca pāṇitalābhyāṁ prasyandantaḥ prādurbhavanti. iti hi sarva- pariṣkāravaśitāpāramiprāptaḥ sa ānanda dharmākaro bhikṣur abhūt, pūrvaṁ bodhicaryāś caran.
evam ukte, āyuṣmān ānando bhagavantam etad avocat :
kiṁ punar bhagavan sa dharmākaro bodhisattvo mahāsattvo 'nuttarāṁ samyaksaṁbodhim abhisaṁbudhyātītaḥ parinirvṛta, utāho 'nabhisaṁbuddho, 'tha pratyutpanno 'bhisaṁbuddha, etarhi tiṣṭhati dhriyate yāpayati, dharmaṁ ca deśayati. bhagavān āha : na khalu punar ānanda sa tathāgato 'tīto, nānāgataḥ. api tv eṣa sa tathāgato 'nuttarāṁ samyaksaṁbodhim abhisaṁbuddha, etarhi tiṣṭhati dhriyate yāpayati, dharmaṁ ca deśayati. paścimāyāṁ diśītaḥ koṭīnayutaśatasahasratame buddhakṣetre sukhāvatyāṁ lokadhātāv amitābho nāma tathāgato 'rhan samyaksaṁbuddho, 'parimāṇair bodhisattvaiḥ parivṛtaḥ puraskṛto, 'nantaiḥ śrāvakair anantyā buddhakṣetra- saṁpadā samanvāgataḥ. amitā cāsya prabhā, yasyā na sukaraṁ prāmāṇaṁ paryanto vādhigantum ; iyanti buddhakṣetrāṇi, iyanti buddhakṣetraśatāni, iyanti buddhakṣetrasahasrāṇi, iyanti buddhakṣetraśatasahasrāṇi, iyanti buddhakṣetrakoṭī, iyanti buddhakṣetrakoṭīśatāni, iyanti buddhakṣetra- koṭīsahasrāṇi, iyanti buddhakṣetrakoṭīśatasahasrāṇi, iyanti buddhakṣetra- koṭīnayutaśatasahasrāni sphuritvā tiṣṭhantīti. api tv
p.27 khalv ānanda saṁkṣiptena pūrvasyāṁ diśi gaṅgānadīvālikāsamāni buddhakṣetrakoṭīnayutaśatasahasrāṇi tayā tasya bhagavato 'mitābhasya tathāgatasya prabhayā sadā sphuṭāni. evaṁ dakṣiṇapaścimottarāsu dikṣv adha ūrdhvam anuvidikṣv ekaikasyāṁ diśi samantād gaṅgānadīvālikāsamāni buddhakṣetra- koṭīnayutaśatasahasrāṇi tasya bhagavato 'mitābhasya tathāgatasya tayā prabhayā sadā sphuṭāni, sthāpayitvā buddhān bhagavataḥ pūrvapraṇidhānādhiṣṭhānena ye vyoma- prabhayaikadvitricatuḥpañcadaśaviṁśatitriṁśaccatvāriṁśadyojana- prabhayā, yojanaśataprabhayā, yojanasahasraprabhayā, yojana- śatasahasraprabhayā, yāvad anekayojanakoṭīnayutaśatasahasra- prabhayā, yāval lokaṁ spharitvā tiṣṭhanti.
nāsty ānandopamopanyāso, yena śakyaṁ tasyāmitābhasya
tathāgatasya prabhayāḥ pramāṇam udgṛhitum. tad anenānanda paryāyeṇa sa tathāgato 'mitābha ity ucyate ; amitaprabho, 'mitaprabhāso, 'samāptaprabho, 'saṇgaprabho, 'pratihataprabho, nityotsṛṣṭaprabho, divyamaṇiprabho, 'pratihata- raśmirājaprabho, rañjanīyaprabhaḥ, premaṇīyaprabhaḥ, prāmodanīya- prabhaḥ, prahlādanīyaprabha, ullokanīyaprabho, nibandhanīya- prabho, 'cintyaprabho, 'tulyaprabho, 'bhibhūyanarendrāsurendra- prabho, 'bhibhūyacandrasūryajihmīkaraṇaprabho, 'bhibhūyalokapālaśakrabrahmaśuddhāvāsamaheśvarasarvadeva- jihmīkaraṇaprabhaḥ, sarvaprabhāpāragata ity ucyate.
sā cāsya prabhā vimalā, vipulā, kāyasukhasaṁjananī,
cittaudbilyakaraṇī, devāsuranāgayakṣagandharvagaruḍamahoraga- kinnaramanuṣyāmanuṣyāṇāṁ prītiprāmodyasukhakaraṇī, kuśalāśayānāṁ kalyalaghugativicakṣaṇabuddhiprāmodyakaraṇy
p.28 anyeṣv api anantāparyanteṣu buddhakṣetreṣu.
anena cānanda paryāyeṇa tathāgataḥ paripūrṇaṁ kalpaṁ
bhāṣeta, tasyāmitābhasya tathāgatasya nāmakarmopādāya prabhām ārabhya, na ca śakto guṇaparyanto 'dhigantuṁ tasyāḥ prabhāyāḥ.
na ca tathāgatasya vaiśāradyopacchedo bhavet. tat
kasya hetoḥ. ubhayam apy etad ānandāprameyam asaṁkhyeyam acintyāparyantam, yad idaṁ tasya bhagavato prabhāguṇavibhūtis tathāgatasya cānuttaraṁ prajñāpratibhānam. tasya khalu punar ānandāmitābhasya tathāgatasyāprameyaḥ śrāvakasaṁgho, yasya na sukaraṁ pramāṇam udgṛhītum ; iyatyaḥ śrāvakakoṭya, iyanti śrāvakakoṭīśatāni, iyanti śrāvaka- koṭīsahasrāṇi, iyanti śrāvakakoṭīśatasahasrāṇi, iyanti kaṅkarāṇi, iyanti biṁbarāṇi, iyanti nayutāni, iyanty ayutāni, iyanti akṣobhyāṇi, iyantyo vivāhā, iyanti śrotāṁsi, iyantyo jāyā, iyanty aprameṇeyāṇi, iyanty asaṁkhyeyāni, iyanty agaṇyāni, iyanty atulyāṇi, iyanty acintyānīti.
tad yathānanda maudgalyāyano bhikṣur ṛddhivaśitāprāptaḥ
sa ākāṁkṣan trisāhasramahāsāhasralokadhātau yāvanti tārārūpāṇi tāni sarvāṇy ekarātriṁ divena gaṇayed, evaṁrūpānāṁ ca rddhimatāṁ koṭīnayutaśatasahasraṁ bhavet, te varṣakoṭī- nayutaśatasahasram ananyakarmaṇo 'mitābhasya tathāgatasya prathamaṁ śrāvakasannipātaṁ gaṇayeyus, tair gaṇayadbhiḥ śatatamo 'pi bhāgo na gaṇito bhavet ; sahasratamo 'pi, śatasahasratamo 'pi, yāvat kalām apy, upamām apy, upaniśām api, na gaṇito bhavet.
tad yathānanda mahāsamudrāc caturaśītiyojanasahasrāṇy
āvedhena tiryag aprameyāt, kaścid eva puruṣaḥ śatadhābhinnayā
p.29 vālāgrakoṭyaikam udakabindum abhyutkṣipet, tat kiṁ manyase, ānanda, katamo bahutaro, yo vā śatadhābhinnayā vālāgrakoṭyābhyutkṣipta eka udakabindur, yo vā mahāsamudre 'pskandho 'vaśiṣṭa iti. āha : yojanasahasram api tāvad bhagavan mahāsamudrasya parīttaṁ bhavet. kim aṅga punar, yaḥ śatadhābhinnayā vālāgrakoṭyābhyutkṣipta eka udakabinduḥ. bhagavān āha : tad yathā sa eka udakabindur ; iyantaḥ sa prathamasannipāto 'bhūt, tair maudgalyāyanasadṛśair bhikṣubhir gaṇayadbhis tena varṣakoṭīnayutaśatasahasreṇa gaṇitaṁ bhaved, yathā mahāsamudre 'pskandho 'vaśiṣṭa, evam agaṇitaṁ draṣṭavyam. kaḥ punar vādo dvitīyatṛtīyādīnāṁ śrāvakasannipātādīnām. evam anantāparyantas tasya bhagavataḥ śrāvakasaṁgho, yo 'prameyāsaṁkhyeya ity eva saṁkhyāṁ gacchanti.
aparimitaṁ cānanda tasya bhagavato 'mitābhasya tathāgatasyāyuṣpramāṇaṁ,
yasya na sukaraṁ pramāṇam adhigantum ; iyanti vā kalpā, iyanti vā kalpaśatāni, iyanti vā kalpasahasrāṇi, iyanti vā kalpaśatasahasrāṇi, iyatyo vā kalpakoṭya, iyanti vā kalpakoṭīśatāni, iyanti vā kalpakoṭīsahasrāṇi, iyanti vā kalpakoṭī- śatasahasrāṇi, iyanti vā kalpakoṭīnayutaśatasahasrāṇīti. atha tarhy ānandāparimitam eva tasya bhagavata āyuṣpramāṇam aparyantam. tena sa tathāgato 'mitāyur ity ucyate. yathā cānandeha lokadhātau kalpasaṁkhyā kalpagaṇanā prajñaptikasaṁketas, tathā sāṁprataṁ daśakalpās tasya bhagavato 'mitāyuṣas tathāgatasyotpannasyānuttarāṁ samyaksaṁbodhim
p.30 abhisaṁbuddhasya.
tasya khalu punar ānanda bhagavato 'mitābhasya sukhāvatī
nāma lokadhātur, ṛddhā ca, sphītā ca, kṣemā ca, subhikṣā ca, ramaṇīyā ca, bahudevamanuṣyākīrṇā ca. tatra khalv apy ānanda lokadhātau na nirayāḥ santi, na tiryagyonir, na pretaviṣayo, nāsurāḥ kāyā, nākṣaṇopapattayaḥ ; na ca tāni ratnāni loke pracaranti, yāni sukhāvatyāṁ lokadhātau saṁvidyante.
sā khalv ānanda sukhāvatī lokadhātuḥ surabhinānāgandhasamīritā,
nānāpuṣpaphalasamṛddhā, ratnavṛkṣasamalaṁkṛtā, tathāgatābhinirmitamanojñasvaranānādvijasaṁghaniṣevitā.
te cānanda ratnavṛkṣā nānāvarṇā, anekavarṇā, anekaśata-
sahasravarṇāḥ : santi tatra ratnavṛkṣāḥ suvarṇavarṇāḥ suvarṇa- mayāḥ ; santi rūpyavarṇā rūpyamayāḥ ; santi vaiḍūryavarṇā vaiḍūryamayāḥ ; santi sphaṭikavarṇāḥ sphaṭikamayāḥ ; santi musāragalvavarṇā musāragalvamayāḥ ; santi lohitamuktāvarṇā lohitamuktāmayāḥ ; santy aśmagarbhavarṇā aśmagarbhamayāḥ. santi kecid dvayo ratnavṛkṣayoḥ suvarṇasya rūpyasya ca. santi trayāṇāṁ ratnānāṁ suvarṇasya rūpyasya vaiḍūryasya ca. santi caturṇāṁ suvarṇasya rūpyasya vaiḍūryasya sphaṭikasya ca. santi pañcānāṁ suvarṇasya rūpyasya vaiḍūryasya sphaṭikasya musāragalvasya ca. santi ṣaṇṇāṁ suvarṇasya rūpyasya vaiḍūryasya sphaṭikasya musāragalvasya lohitamuktāyāś ca. santi saptānāṁ ratnānāṁ suvarṇasya rūpyasya vaiḍūryasya sphaṭikasya musālagalvasya lohitamuktāyā, aśmagarbhasya ca saptamasya.
p.31
tatrānanda sauvarṇāṇāṁ vṛkṣāṇāṁ suvarṇamayāni mūla-
skandhaviṭapaśākhāpattrapuṣpāni phalāni raupyamayāni ; raupyamayānāṁ vṛkṣāṇāṁ rūpyamayāny eva mūlaskandhaviṭapa- śākhāpattrapuṣpāni phalāni vaiḍūryamayāni ; vaiḍūryamayānāṁ vṛkṣānāṁ vaiḍūryamayāni mūlaskandhaviṭapaśākhāpattra- puṣpāṇi phalāni sphaṭikamayāni ; sphaṭikamayānāṁ vṛkṣāṇāṁ sphaṭikamayāny eva mūlaskandhaviṭapaśākhāpattra- puṣpāṇi phalāni musāragalvamayāni ; musāragalvamayānāṁ vṛkṣāṇāṁ musāragalvamayāny eva mūlaskandhaviṭapaśākhā- pattrapuṣpāṇi phalāni lohitamuktāmayāni ; lohitamuktāmayānāṁ vṛkṣāṇāṁ lohitamuktāmayāny eva mūlaskandhaviṭapaśākhā- pattrapuṣpāṇi phalāny aśmagarbhamayāṇi ; aśmagarbha- mayāṇāṁ vṛkṣānām aśmagarbhamayāṇy eva mūlaskandhaviṭapa- śākhāpattrapuṣpāṇi phalāni suvarṇamayāni.
keṣāṁcid ānanda vṛkṣāṇāṁ suvarṇamayāni mūlāni, raupyamayāḥ
skandhā, vaiḍūryamayā viṭapāḥ, sphaṭikamayāḥ śākhā, musāragalvamayāni pattrāṇi, lohitamuktāmayāni puṣpāṇy, aśmagarbhamayāṇi phalāni ; keṣāṁcid ānanda vṛkṣāṇāṁ rūpyamayāni mūlāni, vaiḍūryamayāḥ skandhāḥ, sphaṭikamayā viṭapā, musāragalvamayāḥ śākhā, lohitamuktāmayāni pattrāṇy, aśmagarbhamayāṇi puṣpāṇi, suvarṇamayāni phalāni ; keṣāṁcid ānanda vṛkṣāṇāṁ vaiḍūryamayāni mūlāni, sphaṭikamayāḥ skandhā, musāragalvamayā viṭapā, lohitamuktāmayāḥ śākhā, aśmagarbhamayāṇi pattrāṇi, suvarṇamayāni puṣpāṇi, raupyamayāni phalāni ; keṣāṁcid ānanda vṛkṣāṇāṁ
p.32 sphaṭikamayāni mūlāni, musāragalvamayāḥ skandhā, lohitamuktāmayā viṭapā, aśmagarbhamayāḥ śākhāḥ, suvarṇamayāni pattrāṇi, raupyamayāni puṣpāṇi, vaiḍūryamayāni phalāni ; keṣāṁcid ānanda vṛkṣānāṁ musāragalvamayāni mūlāni, lohita- muktāmayāḥ skandhā, aśmagarbhamayā viṭapāḥ, suvarṇa- mayāḥ śākhā, raupyamayāni pattrāṇi, vaiḍūryamayāni puṣpāṇi, sphaṭikamayāni phalāni ; keṣāṁcid ānanda vṛkṣāṇāṁ lohitamuktāmayāni mūlāny, aśmagarbhamayāḥ skandhāḥ, suvarṇamayā viṭapā, raupyamayā śākhā, vaiḍūryamayāṇi pattrāṇi, sphaṭikamayāni puṣpāṇi, musāragalvamayāni phalāni ; keṣāṁcid ānanda vṛkṣāṇām aśmagarbhamayāni mūlāni, suvarṇamayāḥ skandhā, raupyamayā viṭapā, vaiḍūryamayāḥ śākhāḥ, sphaṭikamayāni pattrāni, musāragalvamayāni puṣpāṇi, lohitamuktāmayāni phalāni ; keṣāṁcid ānanda vṛkṣāṇāṁ saptaratnamayāni mūlāni, saptaratnamayāḥ skandhāḥ, saptaratnamayā viṭapāḥ, saptaratnamayāḥ śākhāḥ, saptaratnamayāni pattrāṇi, saptaratnamayāni puṣpāni, saptaratnamayāni phalāni.
sarveṣāṁ cānanda teṣāṁ vṛkṣāṇāṁ mūlaskandhaviṭapaśākhā-
pattrapuṣpaphalāni mṛdūni sukhasaṁsparśāni sugandhīni ; vātena preritānāṁ ca teṣāṁ valgumanojñanirghoṣo niścaraty, asecanako 'pratikūlaḥ śravaṇāya.
evaṁrūpair ānanda saptaratnamayair vṛkṣaiḥ saṁtataṁ tad
buddhakṣetraṁ samantāc ca kadalīstambhaiḥ saptaratnamayai ratnatālapaṇktibhiś cānuparikṣiptaṁ, sarvataś ca hemajālapraticchannaṁ,
p.33 samantataś ca saptaratnamayaiḥ padmaiḥ saṁcchannaṁ. santi tatra padmāny ardhayojanapramāṇāni, santi yojanapramāṇāni, santi dvitricatuḥpañcayojanapramāṇāni, santi yāvad daśayojanapramāṇāni. sarvataś ca ratnapadmāt ṣaṭtriṁśadraśmikoṭīsahasrāṇi niścaranti. sarvataś ca raśmimukhāt ṣaṭtriṁśadbuddhakoṭīsahasrāṇi niścaranti ; suvarṇa- varṇaiḥ kāyair dvātriṁśan mahāpuruṣalakṣaṇadharair, yāni pūrvasyāṁ diśy aprameyāsaṁkhyeyāsu lokadhātuṣu gatvā, sattvebhyo dharmaṁ deśayanti. evaṁ dakṣiṇapaścimottarāsu dikṣv adha ūrdhvam anuvidikṣu cānāvaraṇe loke 'prameyāsaṁkhyeyāṁl lokadhātūn gatvā, sattvebhyo dharmaṁ deśayanti.
tasmin khalu punar ānanda buddhakṣetre sarvaśaḥ kālaparvatā
na santi, sarvato ratnaparvatāḥ. sarvaśaḥ sumeravaḥ parvatarājānaḥ, sarvaśaś cakravāḍamahācakravāḍāḥ parvata- rājāno, mahāsamudrāś ca na santi. samantāc ca tad buddhakṣetraṁ samaṁ ramaṇīyaṁ pāṇitalajātaṁ nānāvidha- ratnasaṁnicitabhūmibhāgam.
evam ukta āyuṣmān ānando bhagavantam etad avocat : ye
punas te bhagavaṁś cāturmahārājakāyikā devāḥ sumerupārśva- nivāsinas trāyastriṁśā vā sumerumūrdhni nivāsinas, te kutra pratiṣṭhitāḥ. bhagavān āha : tat kiṁ manyase, ānanda, ye ta iha sumeroḥ parvatarājasyopari yāmā devās, tuṣitā devā, nirmāṇaratayo devāḥ, paranirmitavaśavartino devā, brahmakāyikā devā, brahmapurohitā devā, mahābrahmaṇo
p.34 devā, yāvad akaniṣṭhā devāḥ, kutra te pratiṣṭhitā iti. āha : acintyo bhagavan karmāṇāṁ vipākaḥ, karmābhisaṁskāraḥ. bhagavān āha : labdhas tvayānandehācintyaḥ karmāṇāṁ vipākaḥ, karmābhisaṁskāro ; na punar buddhānāṁ bhagavatām acintyaṁ buddhādhiṣṭhānam. kṛtapuṇyānāṁ ca sattvānām avaropitakuśalamūlānāṁ tatrācintyā puṇyā vibhūtiḥ. āha : na me 'tra bhagavan kācit kāṁkṣā vā, vimatir vā, vicikitsā vā. api tu khalv aham anāgatānāṁ sattvānāṁ kāṁkṣāvimativicikitsāṁ nirghātāya tathāgatam etam arthaṁ paripṛcchāmi. bhagavān āha : sādhu sādhv ānandaivaṁ te karaṇīyam.
tasyāṁ khalv ānanda sukhāvatyāṁ lokadhātau nānāprakārā
nadyaḥ pravahanti. santi tatra mahānadyo yojanavistārāḥ. santi yāvad viṁśatitriṁśaticatvāriṁśatpañcāśad, yāvad yojana- śatasahasravistārāḥ, dvādaśayojanāvedhāḥ ; sarvāś ca nadyaḥ sukhavāhinyo, nānāsurabhigandhavārivāhinyo, nānāratnaluḍitapuṣpasaṁghātavāhinyo, nānāmadhurasvaranirghoṣāḥ. tāsāṁ cānanda koṭīśatasahasrāṅgasaṁprayuktasya divyasaṅgītisaṁmūrcchitasya tūryasya kuśalaiḥ saṁpravāditasya, tāvan manojñanirghoṣo niścarati. yathārūpas tāsāṁ mahā- nadīnāṁ nirghoṣo niścarati, gambhīra, ājñeyo, vijñeyo, 'nelaḥ karṇasukho hṛdayaṁgamaḥ, premaṇīyo, valgumanojño, 'secanako 'pratikūlaḥ, śravaṇīyo, 'cintyaśāntam anātmeti sukhaśravaṇīyo,
p.35 yas teṣāṁ sattvānāṁ śrotrendriyānāṁ bhāsam āgacchanti.
tāsāṁ khalu punar ānanda mahānadīnām ubhayatas
tīrāṇi nānāgandhavṛkṣaiḥ saṁtatāni, yebhyo nānāśākhāpattra- puṣpamañjaryo 'valaṁbante. tatra ye sattvās tesu nadītīreṣv ākāṁkṣanti, divyāṁ nirāmiṣāṁ ratikrīḍāṁ cānubhavituṁ, teṣāṁ tatra nadīṣv avatīrṇānāṁ ākāṁkṣatāṁ gulphamātraṁ vāri saṁtiṣṭhante ; ākāṁkṣatāṁ jānumātraṁ kaṭīmātraṁ kakṣamātram, ākāṁkṣatāṁ kaṇṭhamātraṁ vāri saṁtiṣṭhante ; divyāś ca ratayaḥ prādurbhavanti. tatra ye sattvā ākāṁkṣanti : śītaṁ vāri bhavatv iti, teṣāṁ śītaṁ bhavati ; ye ākāṁkṣanty : uṣṇaṁ bhavatv iti, teṣām uṣṇaṁ bhavati ; ye ākāṁkṣanti : śītoṣṇaṁ bhavatv iti, teṣāṁ śītoṣṇam eva tad vāri bhavaty anusukham.
tāś ca mahānadyo divyatamālapattrāgarukālānusāritagaroraga-
sāracandanavaragandhavāsitavāriparipūrṇāḥ pravahanti ; divyotpalapadmakumudapuṇḍarīkasaugandhikādipuṣpasaṁcchannā, haṁsasārasacakravākakāraṇḍavaśukasārikākokilakuṇāla- kalaviṅkamayūrādimanojñasvaratathāgatābhinirmitapakṣi- saṁghaniṣevitapulinā, dhāturāṣṭropaśobhitāḥ, sūpatīrthā, vikardamāḥ, suvarṇavālikāsaṁstīrṇāḥ. tatra yadā te sattvā ākāṁkṣanti : īdṛśā asmākam abhiprāyāḥ paripūryantām iti, tadā teṣāṁ tādṛśā evābhiprāyā dharmyāḥ paripūryante. yaś
p.36 cāsāv ānanda tasya vāriṇo nirghoṣas tāvad manojño niścarati, yena sarvāvat tad buddhakṣetram abhijñāpyate. tatra ye sattvā nadītīreṣu sthitā ākāṁkṣanti : māsmākam ayaṁ śabdaḥ śrotrendriyābhāsam āgacchann iti, teṣāṁ sa divyasyāpi śrotrendriyasyābhāsaṁ nāgacchati. yaś ca yaś ca yathārūpaṁ śabdam ākāṁkṣanti śrotuṁ, sa tathārūpam evaṁ manojñaṁ śabdaṁ śṛṇoti ; tad yathā ; buddhaśabdaṁ, dharmaśabdam, saṁghaśabdaṁ, pāramitāśabdaṁ, bhūmiśabdaṁ, balaśabdaṁ, vaiśāradyaśabdam, āveṇikabuddhadharmaśabdam, abhijñāśabdam, pratisaṁvicchabdaM śūnyatānimittāpraṇihitānabhisaMskāra- ajātānutpādābhāvanirodhaśabdaM, śāntapraśāntopaśānta- śabdaM, mahāmaitrīmahākaruṇāmahāmuditāmahopekṣāśabdam, anutpattikadharmakṣāntyabhiṣekabhūmipratilambhaśabdaM ca śṛṇoti. ta evaMrūpāMś chabdāMś chrutvodāraprītiprāmodyaM pratilabhante, vivekasahagataM, virāgasahagataM, śāntasahagataM, nirodhasahagataM, dharmasahagataM, bodhi- pariniṣpattikuśalamūlasahagataM ca.
sarvaśaś cānanda sukhāvatyāM lokadhātāv akuśalaśabdo
nāsti ; sarvaśo nīvaraṇaśabdo nāsti ; sarvaśo 'pāyadurgativinipāta- śabdo nāsti ; sarvaśo duḥkhaśabdo nāsti ; aduḥkhāsukha- vedanāśabdo 'pi tāvad ānanda tatra nāsti ; kutaḥ punar duḥkhaM duḥkhaśabdo vā bhaviṣyati.
p.37
tad anenānanda paryāyeṇa sā lokadhātuḥ sukhāvaty
ucyate saMkṣiptena, na punar vistareṇa. kalpo 'pi parikṣayaM gacchet, sukhāvatyāM lokadhātau sukhakāraṇeṣu parikīrtayamāneṣu ; na tv eva śakyaM teṣāM sukhakāraṇānāṁ paryanto 'dhigantum.
tasyāṁ khalu punar ānanda sukhāvatyāṁ lokadhātau ye
sattvāḥ pratyājātāḥ pratyājaniṣyante vā, sarve ta evaṁrūpeṇa varṇena, balena, sthāmnārohapariṇāhenādhipatyena, puṇya- saṁcayenābhijñābhir vastrābharaṇodyānavimānakūṭāgāra- paribhogair, evaṁrūpaśabdagandharasasparśāparibhogair, evaṁrūpaiś ca sarvopabhogaparibhogaiḥ samanvāgatāḥ ; tad yathāpi nāma devāḥ paranirmitavaśavartinaḥ.
na khalu punar ānanda sukhāvatyāṁ lokadhātau sattvā
audārikaṁ kavaḍīkārāhāram āharanti. api tu khalu punar yathārūpam evāhāram ākāṁkṣanti, tathārūpam āhṛtam eva saṁjānanti. prīṇitakāyāś ca bhavanti, prīṇitagātrāḥ. na teṣāṁ bhūyaḥ kāye prakṣepaḥ karaṇīyaḥ. te prīṇitakāyās tathārūpāni gandhajātāny ākāṁkṣanti, tādṛśair eva gandhajātair divyais tad-buddhakṣetraṁ sarvam eva nirdhūpitaṁ bhavati. tatra yas taṁ gandhaṁ nāghrātukāmo bhavati, tasya sarvaśo gandhasaṁjñāvāsanāpi na samudācarati. evaṁ ye yathārūpāṇi gandhamālyavilepanacūrṇacīvaracchatradhvaja- patākātūryāṇy ākāṁkṣanti, teṣāṁ tathārūpair evaṁ taiḥ sarvaṁ tad-buddhakṣetraṁ parisphuṭaṁ bhavati.
te yādṛśāni cīvarāṇy ākāṁkṣanti nānāvarṇāny anekaśata-
p.38 sahasravarṇāni, teṣāṁ tādṛśair eva cīvararatnaiḥ samaṁ tad- buddhakṣetraṁ parisphuṭaṁ bhavati ; prāvṛtam eva cātmānaṁ saṁjānanti.
te yathārūpāṇy ābharaṇāny ākāṁkṣanti, tad yathā : śīrṣābharaṇāni
vā, karṇābharaṇāni vā, grīvahastapādābharaṇāni vā, yad idaṁ : makuṭāni, kuṇḍalāni, kaṭakāṁ, keyūrāṁ, vatsahārāṁ, rūcakahārāṁ, karṇikā, mudrikāḥ, suvarṇasūtrāṇi mekhalāḥ, suvarṇajālāni, sarvaratnakaṁkaṇījālāni, te tathārūpair ābharaṇair anekaratnaśatasahasrapratyuptaiḥ sphuṭaṁ tad-buddhakṣetraṁ paśyanti sma. yad idam : ābharaṇavṛkṣa- vastrais taiś cābharaṇair alaṁkṛtam ātmānaṁ saṁjānanti.
te yādṛśaṁ vimānam ākāṁkṣanti, yad varṇaliṅgasaṁsthānaṁ,
yāvad ārohapariṇāho, nānāratnamayaniryūhaśata- sahasrasamalaṁkṛtaṁ, nānādivyadūṣyasaṁstīrṇaṁ, vicitropadhāna- vinyastaratnaparyaṅkaṁ, tādṛśam eva vimānaṁ teṣāṁ purataḥ prādurbhavati. te teṣu manobhinirvṛteṣu vimāneṣu saptāpsaraḥsahasraparivṛtāḥ puraskṛtā viharanti, krīḍanti ramante paricārayanti.
na ca tatra lokadhātau devānāṁ manuṣyāṇāṁ vā nānātvam
asti, anyatra saṁvṛtivyavahāreṇa devā manuṣyā veti saṁkhyāṁ gacchati. tad yathānanda, rājñaś cakravartinaḥ purato manuṣyahīno manuṣyaṣaṇḍako na bhāsate, na tapati, na virocate, na bhavati viśārado, na prabhāsvara, evam eva devānāṁ paranirmitavaśavartināṁ purataḥ śakro devendro na bhāsate,
p.39 na tapati, na virocate, yad idam : udyānavimānavastrābharaṇair, ādhipatyena vā, rddhyā vā, prātihāryeṇa vaiśvaryeṇa vā ; na tu khalu punar dharmābhisamayena dharmaparibhogena vā. tatrānanda yathā devāḥ paranirmitavaśavartina evaṁ sukhāvatyāṁ lokadhātau manuṣyā draṣṭavyāḥ.
tasyāṁ khalu punar ānanda sukhāvatyāṁ lokadhātau pūrvāhna-
kālasamaye pratyupasthite, samantāc caturdiśam ākula- samākulā vāyavo vānti, yenātra ratnavṛkṣāṁś citrān, darśanīyān, nānāvarṇān, anekavarṇān, nānāsurabhidivyagandhaparivāsitān kṣobhayanti, saṁkṣobhayanti, īrayanti, samīrayanti ; yato bahūni puṣpaśatāni tasyāṁ ratnamayyāṁ pṛthivyāṁ prapatanti manojñagandhāni darśanīyāni. taiś ca puṣpais tadbuddhakṣetraṁ samantāt saptapauruṣaṁ saṁskṛtaṁ rūpaṁ bhavati. tad yathāpi nāma kaścid eva puruṣaḥ kuśalaḥ pṛthivyāṁ puṣpasaṁstaraṁ saṁstṛṇuyād, ubhābhyāṁ pāṇibhāṁ samaṁ racayet sucitraṁ darśanīyam, evam etad buddhakṣetraṁ taiḥ puṣpair nānāgandhavarṇaiḥ samantāt saptapauruṣaṁ sphuṭaṁ bhavati. tāni ca puṣpajātāni mṛdūni kācalindikasukhasaṁsparśāny ; aupamyamātreṇa yāni nikṣipte pāde caturaṅgulam eva namanty, utkṣipte pāde caturaṅgulam evānamanti. nirgate punaḥ pūrvāhnakālasamaye, tāni puṣpāni niravaseṣam antardhīyante.
atha tad-buddhakṣetraṁ viviktaṁ, ramyaṁ, śubhaṁ
bhavaty, aparikliṣṭais taiḥ pūrvapuṣpaiḥ. tataḥ punar api samantāc caturdiśaṁ vāyavo vānti, ye pūrvavad abhinavāni puṣpāṇy abhiprakiranti. yathā pūrvāhna eva madhyāhne,
p.40 'parāhne kālasamaye, saṁdhyāyāṁ, rātryāḥ prathame yāme, madhyame paścime ca yāme. taiś ca vātair vāyadbhir nānāgandhaparivāsitais te sattvāḥ spṛṣṭāḥ santa, evaṁ sukhasamarpitā bhavanti sma, tad yathāpi nāma nirodhasamāpanno bhikṣuḥ.
tasmiṁś cānanda buddhakṣetre sarvaśo 'gnicandrasūrya-
grahanakṣatratārārūpānāṁ tamo'ndhakārasya ca nāmadheya- prajñaptir api nāsti. sarvaśo rātridivaprajñaptir api nāsty, anyatra tathāgatavyavahārāt. sarvaśaś cāgāraparigraha- saṁjñā nāsti.
tasyāṁ khalu punar ānanda sukhāvatyāṁ lokadhātau
kāle divyagandhodakameghā abhipravarṣanti. divyāni sarva- varṇikāni kusumāni, divyāni saptaratnāni, divyaṁ candana- cūrṇaṁ, divyāś cchatradhvajapatākā abhipravarṣanti. divyāni vimānāni, divyāni vitānāni dhriyante, divyāni ratnacchatrāṇi sacāmarāṇy ākāśe dhriyante. divyāni vādyāni pravādyante. divyāś cāpsaraso nṛtyanti sma.
tasmin khalu punar ānanda buddhakṣetre ye sattvā
upapannā utpadyanta upapatsyante, sarve te niyatāḥ samyaktve yāvan nirvāṇāt. tat kasya hetoḥ. nāsti tatra dvayo rāśyor vyavasthānaṁ prajñaptir vā, yad idam : aniyatyasya vā mithyātvaniyatasya vā. tad anenāpy ānanda paryāyeṇa sā lokadhātuḥ sukhāvatīty ucyate saṁkṣiptena, na vistareṇa. kalpo 'py ānanda parikṣayet, sukhāvatyāṁ lokadhātau sukhakāraṇeṣu parikīrtayamāneṣu ; na ca teṣāṁ sukhakāraṇānāṁ
p.41 śakyaṁ paryanto 'dhigantum.
atha khalu bhagavāṁs tasyāṁ velāyām imā gāthā
abhāṣata :
sarve pi sattvāḥ sugatā bhaveyuḥ, viśuddhajñānāḥ paramārthakovidā. te kalpakoṭīm atha vāpi uttarim, sukhāvatīvarṇa prakāśayeyuḥ.(1) kṣaye kalpakoṭīya vrajeyu tāś ca, sukhāvatīye na ca varṇa antaḥ. kṣayaṁ na gacchet pratibhā teṣāṁ prakāśayantāna tha varṇamālā.(2) ye lokadhātūṁ paramāṇusadṛśāṁ cchindeya bhindeya rajāṁś ca kuryāt, ato bahū uttari lokadhātū pūretva dānaṁ ratanehi dadyāt.(3) na tā kalāṁ pi upamā pi tasya puṇyasya bhontī pṛthulokadhātavaḥ, yal lokadhātūya sukhāvatīye śrutvaiva nāma bhavatīha puṇyaṁ (4) tato bahū puṇya bhaveta teṣāṁ, ye śraddhaṇeya jinavacanasaṁjñā. śraddhā hi mūlaṁ jagatasya prāptaye, tasmād dhi śrutvā vimatiṁ vinodayed, iti.(5)
evam aprameyaguṇavarṇā ānanda sukhāvatī lokadhātuḥ. tasya khalu punar ānanda bhagavato 'mitābhasya tathāgatasya
p.42 daśasu dikṣv ekaikasyāṁ diśi gaṅgānadīvālukāsameṣu buddhakṣetreṣu gaṅgānadīvālukāsamā buddhā bhagavanto nāmadheyaṁ parikīrtayante, varṇaṁ bhāṣante, yaśaḥ prakāśayanti, guṇam udīrayanti. tat kasya hetoḥ. ye kecit sattvās tasya 'mitābhasya tathāgatasya nāmadheyaṁ śṛṇvanti, śrutvā cāntaśa ekacittotpādam apy adhyāśayena prasādasahagatam utpādayanti, sarve te 'vaivarttikatāyāṁ saṁtiṣṭhante 'nuttarāyāḥ samyaksaṁbodheḥ.
ye cānanda kecit sattvās taṁ tathāgataṁ punaḥ punar
ākārato manasīkariṣyanti, bahuparimitaṁ ca kuśalamūlam avaropayiṣyanti, bodhāya cittaṁ pariṇāmya tatra ca lokadhātāv upapattaye praṇidhāsyanti, teṣāṁ so 'mitābhas tathāgato 'rhan samyaksaṁbuddho maraṇakālasamaye pratyupasthite 'nekabhikṣugaṇaparivṛtaḥ puraskṛtaḥ sthāsyati. tatas te taṁ bhagavantaṁ dṛṣṭvā prasannacittāḥ santi, tatraiva sukhāvatyāṁ lokadhātāv upapadyate. ya ānandākāṁkṣata, kulaputro vā kuladuhitā vā, kim ity ahaṁ dṛṣṭa eva dharme tam amitābhaṁ tathāgataṁ paśyeyam iti, tenānuttarāyāṁ samyaksaṁbodhau cittam utpādyādhyāśayapatitayā saṁtatyā tasmin buddhakṣetre cittaṁ saṁpreṣyopapattaye kuśalamūlāni ca pariṇāmayitavyāni.
ye punas taṁ tathāgataṁ na bhūyo manasīkariṣyanti, na
ca bahuparimitaṁ kuśalamūlam abhīkṣṇam avaropayiṣyanti, tatra ca buddhakṣetre cittaṁ saṁpreṣayiṣyanti, teṣāṁ tādṛśenaiva so 'mitābhas tathāgato 'rhan samyaksaṁbuddho
p.43 varṇasaṁsthānārohapariṇāhena bhikṣusaṁghaparivāreṇa, tādṛśa eva buddhanirmito maraṇakāle purataḥ sthāsyati, te tenaiva tathagatadarśanaprasādālambanena samādhināpramuṣitayā smṛtyā cyutās, tatraiva buddhakṣetre pratyājaniṣyanti.
ye punar ānanda sattvās taṁ tathāgataṁ daśacittotpādāṁ
samanusmariṣyanti ; spṛhāṁś ca tasmin buddhakṣetre utpādayiṣyanti ; gambhīreṣu ca dharmeṣu bhāṣyamāṇeṣu tuṣṭiṁ pratilapsyante, na vipatsyante, na viṣādam āpatsyante, na saṁsīdam āpatsyante ; 'ntaśa ekacittotpādenāpi taṁ tathāgataṁ manasikariṣyanti, spṛhāṁ cotpādayiṣyanti tasmin buddhakṣetre, te 'pi svapnāntaragatās tam amitābhaṁ tathāgataṁ drakṣyanti ; sukhāvatyāṁ lokadhātāv upapatsyante ; 'vaivarttikāś ca bhaviṣyanty anuttarāyāḥ samyaksaṁbodheḥ.
imaṁ khalv ānandārthavasaṁ saṁpaśyantas, te tathāgatā
daśasu dikṣv aprameyāsaṁkhyeyāsu lokadhātusu tasyāmitābhasya tathāgatasya nāmadheyaṁ parikīrtayanto, varṇān ghoṣayantaḥ, praśaṁsām abhyudīrayanti. tasmin khalu punar ānanda buddhakṣetre daśabhyo digbhya ekaikasyāṁ diśi gaṅgānadīvālukopamā bodhisattvās tam amitābhaṁ tathāgatam upasaṁkrāmanti darśanāya, vandanāya, paryupāsanāya, paripraśnīkaraṇāya ; taṁ ca bodhisattvagaṇaṁ tāṁś ca buddhakṣetraguṇālaṁkāravyūhasaṁpadaviśeṣān draṣṭum.
atha khalu bhagavāṁs tasyāṁ velāyām imam evārthaṁ
bhūyasyā mātrayā paridīpayann imā gāthā abhāṣata :
p.44
yathaiva gaṅgāya nadīya vālikā, buddhāna kṣetrā purimena tāttakāḥ. yato hi te āgami buddha vanditum saṁbodhisattvā amitāyu nāyakaṁ.(1) bahupuṣpapuṭān gṛhītvā nānāvarṇa surabhī manoramān, okiranti naranāyakottamam amita-āyu naradevapūjitam.(2) tatha dakṣiṇapaścimottarāsu buddhāna kṣetrā diśatāsu tattakāḥ, yato yato āgami buddha vanditum saṁbodhisattvā amitāyu nāyakaṁ.(3) bahugandhapuṭān gṛhītvā nānāvarṇa surabhī manoramān, okiranti naranāyakottamaṁ amita-āyu naradevapūjitam.(4) pūjitva ca te bahubodhisattvān, vanditva pādām amitaprabhasya, pradakṣiṇīkṛtya vadanti caivaṁ : aho 'dbhutaṁ śobhati buddhakṣetraṁ.(5) te puṣpapuṭāhi samokiranti udagracittā atulāya prītaye, vācaṁ prabhāṣanti punas tu : nāyake, asmāpi kṣetraṁ siya evarūpaṁ.(6)
p.45
taiḥ puṣpapuṭā iti kṣipta tatra cchatraṁ tadā saṁsthihi yojanāśatāṁ, svalaṁkṛtaṁ śobhati citradaṇḍaṁ, cchādeti buddhasya samantakāyaṁ.(7) te bodhisattvās tatha satkaritvā, kathā kathentī iti tatra tuṣṭaḥ : sulabdha lābhāḥ khalu tehi sattvaiḥ, yehī śrutaṁ nāma narottamasya.(8) asmehi pī lābha sulabdha pūrvā yad āgatasya ima buddhakṣetraṁ. paśyātha svapnopama kṣetra kīdṛśaṁ, yat kalpitaṁ kalpasahasra śāstunā.(9) paśyatha, buddho varapuṇyarāśiḥ, parīvṛtu śobhati bodhisattvaiḥ. amitābhasya ābhā amitaṁ ca tejaḥ, amitā ca āyur, amitaś ca saṁghaḥ.(10) smitaṁ karontī amitāyu nāthaḥ ṣaṭtriṁśatkoṭīnayutāni arciṣāṁ, ye niścaritvā mukhamaṇḍalābhaḥ sphuranti kṣetrāṇi sahasrakoṭīḥ.(11) tāḥ sarva arcīḥ punaretya tatra, mūrdhne ca astaṁgami nāyakasya. devamanuṣyā janayanti prītim,
p.46
arcis tadā astam itā viditvā.(12) uttiṣṭhate buddhasuto mahāyaśā nāmnātha so hi avalokiteśvaraḥ : ko hetur atra bhagavan, ko pratyayaḥ, yena smitaṁ kurvasi lokanātha.(13) taṁ vyākarohī paramārthakovidā hitānukampī bahusattvamocakaḥ. śrutvā ti vācaṁ paramāṁ manoramāṁ, udagracittā bhaviṣyanti sattvāḥ.(14) ye bodhisattvā bahulokadhātuṣu sukhāvatīṁ prasthita buddhapaśyanā, te śrutva prītiṁ vipulāṁ janetvā, kṣipraṁ imaṁ kṣetra vilokayeyuḥ.(15) āgatya ca kṣetram idaṁ udāraṁ, ṛddhībalaṁ prāpuṇi kṣipram eva, divyaṁ ca cakṣus, tatha śrotra divyaṁ, jātismaraḥ paramatakovidāś ca.(16) amitāyu buddhas tada vyākaroti : mama hy ayaṁ praṇidhir abhūṣi pūrva. kathaṁ pi sattvāḥ śruṇiyāna nāmaṁ, vrajeyu kṣetraṁ mama nityam eva.(17) sa me aya praṇidhi prapūrṇa śobhanā, sattvāś ca enti bahulokadhātutaḥ. āgatya kṣipraṁ mama te 'ntikasmin avivarttikā bhontiha ekajātiyā.(18) tasmād ya icchatiha bodhisattvaḥ : mamāpi kṣetraṁ siya evarūpaṁ. ahaṁ pi sattvā bahu mocayeyaṁ,
p.47
nāmena ghoṣena tha darśanena.(19) sa śīghraśīghraṁ tvaramāṇarūpaḥ, sukhāvatīṁ gacchatu lokadhātuṁ. gatvā ca pūrvam amitaprabhasya, pūjetu buddhāna sahasrakoṭī.(20) buddhāna koṭīṁ bahu pūjayitvā, ṛddhībalena bahu kṣetra gatvā, kṛtvāna pūjāṁ sugatāna santike, bhaktāgram eṣyanti sukhāvatī ta, iti.(21) tasya khalu punar ānanda bhagavato 'mitāyuṣas tathāgatasyārhataḥ
samyaksaṁbuddhasya bodhivṛkṣaḥ ṣoḍasayojanaśatāny uccaitvenāṣṭau yojanaśatāny abhipralambitaśākhāpattrapalāśaḥ pañcayojanaśatamūlārohapariṇāhaḥ, sadāpattraḥ sadāpuṣpaḥ sadāphalo, nānāvarṇo 'nekaśatasahasravarṇo, nānāpattro nānāpuṣpo nānāphalo, nānāvicitrarūpena samalaṁkṛtaś, candrabhāsamaṇiratnaparisphuṭaḥ, śakrābhilagnamaṇiratnavicitritaś, cintāmaṇiratnakīrṇaḥ, sāgaravaramaṇiratnasuvicitrito, divyasamatikrāntaḥ, suvarṇasūtrābhipralambito, rūcakahāro ratnahāro vajrāhāraḥ kaṭakahāro lohitamuktāhāro nīlamuktāhāraḥ, siṁhalatāmekhalākalāparatnasūtrasarva- ratnakañcukaśatābhivicitritaḥ, suvarṇajālamuktājālasarvaratna- jālakaṅkaṇījālāvanato, makarasvastikanandyāvartyardhacandra- samalaṁkṛtaḥ, kiṅkiṇīmaṇisauvarṇasarvaratnālaṁkāravibhūṣito, yathāśayasattvavijñaptisamalaṁkṛtaś ca.
tasya khalu punar ānanda bodhivṛkṣasya vātasamīritasya
yaḥ śabdaghoṣo niścarati, so 'parimāṇān lokadhātūn abhivijñāpayati. tatrānanda yeṣāṁ sattvānāṁ bodhivṛkṣaśabdaḥ
p.48 śrotrāvabhāsam āgacchati, teṣāṁ śrotrarogo na pratikāṁkṣitavyo, yāvad bodhiparyantam. yeṣāṁ cāprameyāsaṁkhyeyā- cintyāmāpyāparimāṇānabhilāpyānāṁ sattvānāṁ bodhivṛkṣaś cakṣuṣābhāsam āgacchati, teṣāṁ cakṣūrogo na pratikāṁkṣitavyo, yāvad bodhiparyantam. ye khalu punar ānanda sattvās tato bodhivṛkṣād gandhaṁ jighranti, teṣāṁ yāvad bodhiparyantaṁ na jātu ghrāṇarogaḥ pratikāṁkṣitavyaḥ. ye sattvās tato bodhivṛkṣāt phalāny āsvādayanti, teṣāṁ yāvad bodhiparyantaṁ na jātu jihvārogaḥ pratikāṁkṣitavyaḥ. ye sattvās tasya bodhivṛkṣasyābhayā sphuṭā bhavanti, teṣāṁ yāvad bodhimaṇḍaparyantaṁ na jātu kāyarogaḥ pratikāṁkṣitavyaḥ. ye khalu punar ānanda sattvās taṁ bodhivṛkṣaṁ dharmato nidhyāyanti, teṣāṁ tatropādāya yāvad bodhiparyantaṁ na jātu cittavikṣepaḥ pratikāṁkṣitavyaḥ. sarve ca te sattvāḥ sahadarśanāt tasya bodhivṛkṣasyāvaivarttikāḥ saṁtiṣṭhante ; yad utānuttarāyāḥ samyaksaṁbodhes tisraś ca kṣāntīḥ pratilabhante, yad idaṁ : ghoṣānugām anulomikāṁ anutpattikadharmakṣāntiṁ ca ; tasyaivāmitāyuṣas tathāgatasya pūrvapraṇidhānādhiṣṭhānena, pūrvajinakṛtādhikāratayā, pūrvapraṇidhānaparicaryayoś ca susamāptayā, subhāvitayānū- nāvikalatayā.
tatra khalu punar ānanda ye bodhisattvāḥ pratyājātāḥ
pratyājāyante pratyājaniṣyante vā, sarve ta ekajātipratibaddhās tata evānuttarāṁ samyaksaṁbodhim abhisaṁbhotsyante ; sthāpayitvā praṇidhānavaśena ye te bodhisattvā mahāsiṁhanādanāditā,
p.49 udārasaṁnāhasamnaddhāḥ, sarvasattvaparinirvāṇābhiyuktāś ca.
tasmin khalu punar ānanda buddhakṣetre ye śrāvakās
te vyomaprabhā, ye bodhisattvās te yojanakoṭīśatasahasraprabhāḥ ; sthāpayitvā dvau bodhisattvau, yayoḥ prabhayā sā lokadhātuḥ satatasamitaṁ nityāvabhāsasphuṭā.
atha khalv āyuṣmān ānando bhagavantam etad avocat :
kiṁ nāmadheyau bhagavan tau satpuruṣau bodhisattvau mahāsattvau. bhagavān āha : ekas tayor ānandāvalokiteśvara bodhisattvo mahāsattvo, dvitīyaḥ sthāmaprāpto nāma. ita evānanda buddhakṣetrāc cyutvā tatropapannau.
tatra cānanda buddhakṣetre ye bodhisattvāḥ pratyājātāḥ,
sarve te dvātriṁśatā mahāpuruṣalakṣaṇaiḥ samanvāgatāḥ, paripūrṇagātrā, dhyānābhijñākovidāḥ, prajñāprabhedakovidāḥ, kuśalās, tīkṣṇendriyāḥ, susaṁvṛtendriyā, ājñātendriyā, adīnācalendriyāḥ, pratilabdhakṣāntikā anantāparyantaguṇāḥ.
tasmin khalu punar ānanda buddhakṣetre ye bodhisattvāḥ
pratyājātāḥ, sarve te 'virahitā buddhadarśanena dharmaśravaṇenāvinipāta- dharmāṇo, yāvad bodhiparyantaṁ. sarve ca te tatropādāya na jātv ajātismarā bhaviṣyanti, sthāpayitvā tathārūpeṣu kalpasaṁkṣobheṣu ye pūrvasthānapraṇihitāḥ pañcasu kaṣāyeṣu vartamāneṣu, yadā buddhānāṁ bhagavatāṁ
p.50 loke prādurbhāvo bhavati, tad yathāpi nāma mamaitarhi.
tasmin khalu punar ānanda buddhakṣetre ye bodhisattvāḥ
pratyājātāḥ, sarve ta ekapurobhaktenānyalokadhātūṁ gatvānekani buddhakoṭīnayutaśatasahasrāṇy upatiṣṭhanti, yāvac cākāṁkṣanti buddhānubhāvena te yathā cittam utpādayanty : evaṁrūpaiḥ puṣpadīpadhūpagandhamālyavilepanacūrṇa- cīvaracchatradhvajapatākāvaijayantītūryasaṁgītivādyaiḥ pūjāṁ kuryāma iti, teṣāṁ sahacittotpādāt tathārūpāṇy eva sarvapūjāvidhānāni pāṇau prādurbhavanti. te taiḥ puṣpair yāvad vādyais teṣu buddheṣu bhagavatsu pūjāṁ kurvanto bahvapa- rimāṇāsaṁkhyeyaṁ kuśalamūlam upacinvanti. sacet punar ākāṁkṣanty : evaṁrūpāḥ puṣpapuṭāḥ pāṇau prādurbhavanti, teṣāṁ sahacittotpādān nānāvarṇā anekavarṇā nānāgandhā divyāḥ puṣpapuṭāḥ pāṇau prādurbhavanti. te tais tathārūpaiḥ puṣpapuṭaiḥ tān buddhān bhagavato 'vakiranti sma, abhyavakiranty, abhiprakiranti. teṣāṁ ca yaḥ sarvaparīttaḥ puṣpapuṭa utsṛṣṭo, daśayojanavistāram puṣpacchatraṁ prādurbhavanti. upary antarīkṣe dvitīye cānutsṛṣṭe, na prathamo dharaṇyāṁ prapatati. santi tatra puṣpapuṭā ya utsṛṣṭāḥ santo viṁśatiyojanavistārāṇi puṣpacchatrāṇy upary antarīkṣe prādurbhavanti. santi triṁśatcatvāriṁśatpañcāśat, santi yojana- śatasahasravistārāṇi puṣpacchatrāṇy upary antarīkṣe prādurbhavanti. tatra ya udāraṁ prītiprāmodyaṁ saṁjanayanty ; udāraṁ ca cittaudbilyaṁ pratilabhyante ; te bahv aparimitam asaṁkhyeyaṁ ca kuśalamūlam avaropya, bahūni buddhakoṭīnayutaśatasahasrāṇy upasthāyaikapūrvāhnena punar api sukhāvatyāṁ lokadhātau pratiṣṭhante, tasyaivāmitāyuṣas
p.51 tathāgatasya pūrvapraṇidhānādhiṣṭhānaparigraheṇa, pūrvapraṇidhāna- samṛddhiparipūryānūnayā suvibhaktābhāvitayā.
tasmin khalu punar ānanda buddhakṣetre ye bodhisattvāḥ
pratyājātāḥ, sarve te sarvajñatāsahagatām eva dharmakathāṁ kathyanti. na ca tatra buddhakṣetre sattvānāṁ kācit parigrahasaṁjñāsti, sarvaṁ tad-buddhakṣetraṁ samanucaṁkramamāṇā, anuvicaranto na ratiṁ nāratim utpādayanti. prakrāmantas tāś cānupekṣā evaṁ prakrāmanti, na sāpekṣāḥ sarvaśas caiṣām evaṁ cittam nāsti.
tatra khalu punar ānanda sukhāvatyāṁ lokadhātau ye
sattvāḥ pratyājātā, nāsti teṣām anyātakasaṁjñā, nāsti svakasaṁjñā, nāsti mamasaṁjñā, nāsti vigraho, nāsti vivādo, nāsti virodho, nāsti asamacittaḥ ; samacittās te, hitacittā, maitracittā, mṛducittāḥ, snigdhacittāḥ, karmaṇyacittāḥ, prasannacittāḥ, sthiracittā, vinīvaraṇacittā, akṣubhitacittā, aluḍitacittāḥ, prajñāpāramitācaryācaraṇacittāś, cittādhārabuddhipraviṣṭāḥ, sāgarasamāḥ prajñayā, merusamā buddhyānekaguṇasaṁnicayā, bodhyaṅgasaṁgītyā vikrīḍitā, buddhasaṁgītyābhiyuktā ; māṁsacakṣuḥ praticinvanti. divyaṁ cakṣur abhinirharanti. prajñācakṣurgatiṁgatāḥ, dharmacakṣuḥpāraṁgatāḥ ; buddhacakṣur niṣpādayanto, deśayanto, dyotayanto, vistāreṇa prakāśayanto ; 'saṅgajñānam abhinirharantas, traidhātukasamatayābhiyuktā, dāntacittāḥ, śāntacittāḥ, sarvadharmānupalabdhi-
p.52 samanvāgatāḥ, samudayaniruktikuśalā, dharmaniruktisamanvāgatā, hārāhārakuśalā, nayānayasthānakuśalā ; lokikīṣu kathāsv anapekṣā viharanti. lokottarābhiḥ kathābhiḥ sāraṁ pratyayanti. sarvadharmaparyeṣṭikusalāḥ, sarvadharmaprakṛtivyupasamajñāna- vihārino, 'nupalambhagocarā, niṣkiñcanā, nirupādānā, niścintā, nirupāyāsā, anupādāya suvimuktā, anaṅgaṇā, aparyantasthāyino, 'bhijñāsv amūlasthāyino, 'saṅgacittā, anavalīnā, gambhīreṣu dharmeṣv abhiyuktā na saṁsīdanti. duranubodhabuddhajñānapraveśodgatā, ekāyatanamārgānuprāptā, nirvicikitsās, tīrṇakathaṁkathā, aparapratyayajñānā, anadhimāninaḥ ; sumerusamā jñāne 'bhyudgatāḥ ; sāgarasamā buddhyākṣobhyā ; candrasūryaprabhātikrāntāḥ prajñayā, pāṇḍarasuśuklaśubhacittayā ca ; uttaptahemavrṇasadṛaśāvabhāsa- nirbhāsaguṇapradhānatayā ca ; vasuṁdharāsadṛśāḥ sarvasattva- śubhāśubhakṣapanatayā ; apsadṛśāḥ sarvakleśamalanidhāvana- pravāhanatayā ; agnirājasadṛśāḥ sarvadharmamanyanākleśanirdahanatayā ; vāyusadṛśāḥ sarvalokāsaṁjanatayā ; ākāśasadṛśāḥ sarvadharmanairvedhikatayā, sarvaśo niṣkiṁcanatayā ca. padmasadṛśāḥ sarvalokānupaliptayā ; kālānusārimahāmeghasadṛśā dharmābhigarjanatayā ; mahāvṛṣṭisadṛśā dharmasalilābhivarṣaṇatayā ; ṛṣabhasadṛśā mahāgaṇābhibhavanatayā ; mahānāgasadṛśāḥ paramasudāntacittatayā ; bhadrāśvājāneyasadṛśāḥ suvinītatayā ; siṁhamṛgarājasadṛśā vikramavaiśāradyāsaṁtrastatayā ;
p.53 nyagrodhadrumarājasadṛśāḥ sarvasattvaparitrāṇatayā ; sumeruparvatarājasadṛśāḥ sarvaparavādyakampanatayā ; gaganasadṛśā aparimāṇamaitrībhāvanatayā ; mahābrahmasamāḥ sarvakuśalamūladharmādhipatyapūrvaṁgamanatayā ; pakṣisadṛśāḥ saṁnicayasthānatayā ; garuḍadvijarājasadṛśāḥ parapravādividhvaṁsanatayā ; udumbarapuṣpasadṛśā durlabhotpattyarthitayā ; nāgavat susamāhitā, avikṣiptā, ajihmendriyā ; viniścayakuśalāḥ, kṣāntisaurabhyabahulā ; anīrṣyakāḥ parasaṁpattyaprārthatayā. viśāradā dharmakathāsv ; atṛptā dharmaparyeṣṭau ; vaiḍūryasadṛśāḥ śīlena ; ratnākarāḥ śrutena ; mañjusvarā mahādharmadundubhighoṣena ; mahādharmabherīṁ parāghnanto ; mahādharmaśaṅkham āpūrayanto ; mahādharmadhvajām ucchrāpayanato ; mahādharmolkāṁ prajvālayantaḥ ; prajñāvilokino, 'saṁmūḍhā, nirdoṣāḥ, śāntākhilāḥ, śuddhā, nirāmagandhā, alubdhāḥ, saṁvibhāgaratā, muktatyāgāḥ, prasṛtapāṇayo, dānasaṁvibhāgaratā dharmāmiṣābhyām, dāne 'matsariṇo, 'saṁsṛṣṭā, anuttrastamānasā, viraktā, dhīrā, vīrā, dhaureyā, dhṛtimanto, hrīmanto, 'sādṛśyā, nirargaḍā, prāptābhijñāḥ, suratāḥ sukhasaṁvāsā, arthakarā,
p.54 lokapradyotā, nāyakā, nandīrāgānunayapratighāḥ, prahīṇāḥ, śuddhāḥ, śokāpagatā, nirmalās, trimalaprahīṇā, vikrīḍitābhijñā, hetubalikāḥ, praṇidhānabalikā, ajihmā, akuṭilāḥ.
ye te bahubuddhakoṭīnayutaśatasahasrāvaropitakuśalamūlā,
utpāṭitamānaśalyā, apagatarāgadveṣamohāḥ, śuddhāḥ, śuddhādhimuktā, jinavarapraśastā, lokapaṇḍitā, uttaptajñānasamudgatā, jinastutās, cittaudbilyasamanvāgatāḥ, śūrā, dṛḍhā, asamā, akhilā, atulā, arajasaḥ, sahitā, udārā, ṛṣabhā, hrīmanto, dhṛtimantaḥ, smṛtimanto, matimanto, gatimantaḥ, prajñāśastrapraharaṇāḥ, puṇyavanto, dyutimanto, vyapagatakhilamalaprahīṇā, abhiyuktāḥ sātatyeṣu dharmeṣu.
īdṛśā ānanda tasmin buddhakṣetre bodhisattvā mahāsattvāḥ
saṁkṣiptena. vistareṇa punaḥ sacet kalpakoṭīnayutaśatasahasrasthitikenāpy āyuṣpramāṇena tathāgato nirdiśed, na tv eva śakyaṁ teṣāṁ satpuruṣāṇāṁ guṇaparyanto 'dhigantum. na ca tathāgatasya vaiśāradyopacchedo bhavet. tat kasya hetoḥ. ubhayam apy etad ānandācintyam atulyam, yad idam : teṣāṁ ca bodhisattvānāṁ guṇās tathāgatasya cānuttaraṁ prajñāpratibhānam.
api cānanda uttiṣṭha paścānmukho bhūtvā, puṣpāṇy avakīryāñjaliṁ
pragṛhya, praṇipata. eṣāsau dig, yatra sa bhagavān amitābhas tathāgato 'rhan samyaksaṁbuddhas tiṣṭhati dhriyate
p.55 yāpayati, dharmaṁ ca deśayati ; virajo viśuddho, yasya taṁ nāmadheyam anāvaraṇaṁ daśadiśi loke vighuṣṭam ekaikasyāṁ diśi gaṅgānadīvālikāsamā buddhā bhagavanto varṇayanti, stuvanti, praśaṁsanty, asakṛd asakṛd asaṅgavācāprativākyāḥ. evam ukta, āyusmān ānando bhagavantam etad avocat : icchāmy ahaṁ bhagavantaṁ tam amitābham amitaprabham amitāyuṣaṁ tathāgatam arhantaṁ samyaksaṁbuddhaṁ draṣṭum, tāṁś ca bodhisattvān mahāsattvān bahubuddhakoṭīnayutaśatasahasrāvaropitakuśalamūlān. samanantarābhāṣitā cāyuṣmatānandeneyaṁ vāk, atha tāvad eva so 'mitābhas tathāgato 'rhan samyaksaṁbuddhaḥ svapāṇitalāt tathārūpāṁ prabhāṁ prāmuñcat, yayedaṁ koṭīśatasahasratamaṁ buddhakṣetraṁ mahatāvabhāsena sphuṭam abhūt.
tena khalv api samayena sarvatra koṭīśatasahasrabuddhakṣetrāṇāṁ,
ye kecit kālaparvatā vā, ratnaparvatā vā, merumahāmerumucilindamahāmucilindacakravāḍamahācakravāḍā vā, bhittayo vā, stambhā vā, vṛkṣagahanodyānavimānāni vā divyamānuṣyakāni, tāni sarvāṇi tasya tathāgatasya tayā prabhayābhinirbhinnāny abhūvan, samabhibhūtāni.
tad yathāpi nāma puruṣo vyāmamātrake sthito dvitīyaṁ
puruṣaṁ pratyavekṣata āditye 'bhyudgata ; evam evāsmin buddhakṣetre bhikṣubhikṣuṇyupāsakopāsikā devanāgayakṣa- gandharvāsuragaruḍakinnaramahoragāś ca tasyāṁ velāyām adrākṣus tam amitābhaṁ tathāgatam arhantaṁ samyaksaṁbuddhaṁ, sumerum iva parvatarājānaṁ sarvakṣetrābhyudgatam, sarvadiso 'bhibhūya, bhāsamānaṁ tapantaṁ virocamānaṁ
p.56 bibhrājamānaṁ, taṁ ca mahāntaṁ bodhisattvagaṇaṁ, taṁ ca bhikṣusaṁghaṁ, yad idaṁ buddhānubhāvena tasyāḥ prabhayāḥ pariśuddhatvāt.
tad yatheyaṁ mahāpṛthivy ekodakajātā bhavet, tatra na
vṛkṣā, na parvatā, na dvīpā, na tṛṇagulmauṣadhivanaspatayo, na nadīśvabhraprapātāḥ prajñāyeran, anyatraikārṇavībhūtamahāpṛthivy aikā syāt ; evam eva tasmin buddhakṣetre nāsty anyat kiṁcil liṅgaṁ vā, nimittaṁ vānyatraiva vyāmaprabhāḥ śrāvakās, te ca yojanakoṭīśatasahasraprabhā bodhisattvāḥ, sa ca bhagavān amitābhas tathāgato 'rhan samyaksaṁbuddhas, taṁ ca śrāvakagaṇaṁ taṁ ca bodhisattvagaṇam abhibhūya, sarvā diśaḥ prabhāsayan saṁdṛśyate.
tena khalv api samayena tasyāṁ sukhāvatyāṁ lokadhātau
bodhisattvāḥ śrāvākadevamanuṣyāś ca sarve ta imāṁ lokadhātuṁ, śākyamuniṁ ca tathāgataṁ mahatā bhikṣusaṁghena parivṛtaṁ paśyanti sma, dharmaṁ ca deśayantam.
tatra khalu bhagavān ajitaṁ bodhisattvaṁ mahāsattvam
āmantrayate sma : paśyasi tvam ajitāmuṣmin buddhakṣetre guṇālaṁkāravyūhasaṁpadam ; upariṣṭāś cāntarīkṣa ārāmaramaṇīyāni, vanaramaṇīyāny, udyānaramaṇīyāni, nadīpuṣkiriṇīramaṇīyāni, nānāratnamayotpalapadmakumudapuṇḍaṛīkākīrṇāni ; adhastāc ca dharaṇitalam upādāya, yāvad akaniṣṭhabhavanād, gaganatalaṁ puṣpābhikīrṇaṁ, puṣpāvalisamupaśobhitaṁ, nānāstambhapaṅktiparisphuṭaṁ tathāgatābhinirmita- nānādvijasaṁghaniṣevitam. āha : paśyāmi bhagavan, bhagavān āha : paśyasi punas tvam ajitaitān aparān dvijasaṁghān
p.57 sarvabuddhakṣetrān buddasvareṇābhijijñāpayanti, yenaite bodhisattvā nityam avirahitā buddhānusmṛtyā. āha : paśyāmi bhagavan. bhagavān āha : paśyasi tvam ajitātra buddhakṣetre amūn sattvān yojanaśatasahasrakeṣu vimāneṣv abhirūḍhān, antarīkṣe 'saktān krāmataḥ. āha : paśyāmi bhagavan. bhagavān āha : tat kiṁ manyase 'jita ; asti kiṁcin nānātvaṁ devānāṁ vā paranirmitavaśavartināṁ sukhāvatyām lokadhātau manuṣyaṇāṁ vā. āha : ekam apy ahaṁ bhagavan nānātvaṁ na samanupaśyāmi. yāvad maharddhikā atra sukhāvatyāṁ lokadhātau manuṣyāḥ. bhagavān āha : paśyasi punas tvam ajita tatra sukhāvatyāṁ lokadhātāv ekeṣāṁ manuṣyāṇām udāreṣu padmeṣu garbhāvāsam. āha ; tad yathāpi nāma bhagavan trayaśtriṁśā devā yāmā devā vā, pañcāśadyojanakeṣu vā, yojanaśatikeṣu vā, pañcayojanaśatikeṣu vimāneṣu praviṣṭāḥ krīḍanti, ramanti, paricārayanti ; evam evāhaṁ bhagavan atra sukhāvatyāṁ lokadhātāv ekeṣāṁ manuṣyāṇām udārapadmeṣu garbhāvāsaṁ paśyāmi.
santi khalu punar atra bhagavan sattvā ya upapādukāḥ
padmeṣu paryaṅkaiḥ prādurbhavanti. tat ko 'tra bhagavan hetuḥ, kaḥ pratyayo, yad anye punar garbhāvāse prativasanti ; anye punar upapādukāḥ paryaṅkaiḥ padmeṣu prādurbhavanti. bhagavān āha : ye te 'jita bodhisattvā anyeṣu buddhakṣetreṣu sthitāḥ sukhāvatyāṁ lokadhātāv upapattaye vicikitsām
p.58 utpādayanti, tena cittena kuśalamūlāny avaropayanti, teṣām atra garbhāvāso bhavati. ye punar nirvicikitsāś cchinnakāṁkṣāḥ sukhāvatyāṁ lokadhātāv upapattaye kuśalamūlāny avaropayanti, buddhānāṁ bhagavatām asaṅgajñānam avakalpayanty abhiśraddhadhaty adhimucyante ; tatropapādukāḥ padmeṣu paryaṅkaiḥ prādurbhavanti. ye te 'jita bodhisattvā mahāsattvā anyatrabuddhakṣetrasthāś cittam utpādayanty amitābhasya tathāgatasyārhataḥ samyaksaṁbuddhasya darśanāya, na vicikitsām utpādayanti, na kāṁkṣanty asaṅgabuddhajñānaṁ, svakucalamūlaṁ cābhiśraddhadhati, teṣām aupapādukānāṁ paryaṅkaiḥ padmeṣu prādurbhūtānāṁ muhūrtamātreṇaivaivaṁrūpaḥ kāyo bhavati, tad yathānyeṣāṁ ciropapannānāṁ sattvānām.
paśyājita prajñādaurbalyaṁ prajñāvaimātraṁ prajñāparihāṇiṁ
prajñāparīttatāṁ, yatra hi nāma pañcavarṣaśatāni parihīṇā bhavanti buddhadarśanād, bodhisattvadarśanāt, saddharmadarśanād, dhārmasaṁkathyāt ; kuśalamūlacaryāyāḥ parihīṇā bhavanti sarvakuśalamūlasaṁpatter, yad idaṁ vicikitsāpatitaiḥ saṁjñāmanasikāraiḥ.
tad yathājita rājñaḥ kṣatriyasya mūrdhānābhiṣiktasya
bandhanāgāraṁ bhavet, sarvasauvarṇavaiḍūryapratyuptam, avasaktapaṭṭamālyadāmakalāpaṁ, nānāraṅgavitatavitānaṁ, dūṣyapaṭṭasaṁcchannaṁ, nānāmuktakusumābhikīrṇam, udāraṁ, dhūpanirdhūpitaṁ, prāsādaharmyagavākṣavedikātoraṇavicitra- sarvaratnapratimaṇḍitaṁ, hemaratnakaṁkaṇījālasaṁcchannaṁ, caturasraṁ, catuḥsthūṇaṁ caturdvāraṁ, catuḥsopānakam. tatra tasya rājñaḥ putraḥ kenacid eva kṛtyena prakṣipto
p.59 jāmbūnadasuvarṇamayair nigaḍair baddho bhavati. tasya ca tatra paryaṅkaḥ prajñaptaḥ syād, anekagoṇikāstīrṇas, tūlikāpalālikāstīrṇaḥ, kācilindikasukhasaṁsparśaḥ, kāliṅga- prāvaraṇasottarapaṭacchadana, ubhayāntalohitopadhānaś, citro, darśanīyaḥ. sa tatrābhiniṣaṇṇo vābhinipanno vā bhavet. bahu cāsyānekavidhaṁ śucipraṇītaṁ pānabhojanaṁ tatropanāmyet. tat kiṁ manyase 'jita ; udāras tasya rājaputrasya sa paribhogo bhavet. āha : udāro bhagavan. bhagavān āha : tat kiṁ manyase 'jita ; api tv āsvādayet, sa tan nigamayed vā, tena vā tuṣṭiṁ vidyāt. āha : no hīdaṁ bhagavan. api tu khalu punar yena vyapanītena rājñā tatra bandhanāgāre prakṣipto bhavet, sa tato mokṣam evākāṁkṣayet. abhijātān kumārān amātyān stryāgārān śreṣṭhino gṛhapatīn koṭṭarājño vā paryeṣed, ya enaṁ tato bandhanāgārāt parimocayeyuḥ. kiṁ cāpi bhagavaṁs tasya kumārasya tatra bandhanāgāre nābhiratiḥ. nātra parimucyate, yāvan na rājā prasādam upadarśayati. bhagavān āha : evam evājita, ye te bodhisattvāḥ vicikitsāpatitāḥ kuśalamūlāny avaropayanti, kāṁkṣanti buddhajñānam asamasamajñānaṁ, kiṁ cāpi te buddhanāmaśravaṇena, tena ca cittaprasādamātreṇātra sukhāvatyāṁ lokadhātāv upapadyante. na tu khalv aupapādukāḥ padmeṣu paryaṅkaiḥ prādurbhavanti. api tu padmeṣu garbhāvāse
p.60 prativasanti. kiṁ cāpi teṣāṁ tatrodyānavimānasaṁjñāḥ saṁtiṣṭhante. nāsty uccāraprasrāvaṁ, nāsti kheṭasiṁhānakaṁ, na pratikūlaṁ manasaḥ pravartate. api tu khalu punaḥ pañca varṣaśatāni virahitā bhavanti buddhadarśanena, dharmaśravaṇena, bodhisattvadarśanena, dharmasāṁkathyaviniścayena, sarvakuśaladharmacaryābhiś ca. kiṁ cāpi te tatra nābhiramante, na tuṣṭiṁ vidanti. api tu khalu punaḥ pūrvāparādhaṁ kṣapayitvā, te bhūyas tataḥ paścān niṣkrāmanti. na caiṣāṁ tato niṣkrāmatāṁ niṣkramaḥ prajñāyata, ūrdhvam adhas tiryag vā.
paśyājita ; yatra hi nāma pañcabhir varṣaśatair bahūni
buddhakoṭīnayutaśatasahasrāṇy upasthātavyāni, bahvasaṁkhyeyāprameyāni ca kuśalamūlāny avaropayitavyāni ca syuḥ. buddhadharmāś ca parigṛhītavyāḥ. tat sarvaṁ vicikitsādoṣeṇa virāgayanti. paśyājita kiyan mahate 'narthāya bodhisattvānāṁ vicikitsā saṁvartata iti.
tasmāt tarhy ajita ; bodhisattvair nirvicikitsair bodhāya
cittam utpādya, kṣipraṁ sarvasattvahitasukhādhānāya sāmarthāpratilambhārthaṁ, sukhāvatyāṁ lokadhātāv upapattaye kuśalamūlāni pariṇāmayitavyāni, yatra bhagavān amitāyus tathāgato 'rhan samyaksaṁbuddhaḥ.
evam ukte, 'jito bodhisattvo bhagavantam etad avocat :
kiyantaḥ punar bhagavan bodhisattvā ito buddhakṣetrāt pariniṣpannā, anyeṣāṁ vā buddhānāṁ bhagavatām antikād ye sukhāvatyāṁ lokadhātāv upapatsyante. bhagavān āha :
p.61 ito hy ajita buddhakṣetrād dvāsaptatikoṭīnayutāni bodhisattvānāṁ pariniṣpannāni, yāni sukhāvatyāṁ lokadhātāv upapatsyante, pariniṣpannānām avaivarttikānāṁ bahubuddhakoṭī- śatasahasrāvaropitaiḥ kuśalamūlaiḥ. kaḥ punar vādas, tataḥ parīttataraiḥ kuśalamūlaiḥ.
duṣprasahasya tathāgatasyāntikād aṣṭādaśakoṭīnayutāni
bodhisattvānāṁ sukhāvatyāṁ lokadhātāv upapatsyante ;
pūrvāntare digbhāge ratnākaro nāma tathāgato viharati.
tasyāntikān navatibodhisattvakoṭyaḥ sukhāvatyām lokadhātāv upapatsyante ;
jyotiṣprabhasya tathāgatasyāntikād dvāviṁśatibodhisattvakoṭyaḥ
sukhāvatyāṁ lokadhātāv upapatsyante ;
amitaprabhasya tathāgatasyāntikāt pañcaviṁśatibodhisattvakoṭyaḥ
sukhāvatyāṁ lokadhātāv upapatsyante ;
lokapradīpasya tathāgatasyāntikāt ṣaṣṭibodhisattvakoṭyaḥ
sukhāvatyāṁ lokadhātāv upapatsyante ;
nāgābhibhuvas tathāgatasyāntikāt catuḥṣaṣtibodhisattvakoṭyaḥ
sukhāvatyām lokadhātāv upapatsyante ;
virajaprabhasya tathāgatasyāntikāt pañcaviṁśatibodhisattvakoṭyaḥ
sukhāvatyāṁ lokadhātāv upapatsyante ;
siṁhasya tathāgatasyāntikād aṣṭādaśabodhisattvasahasrāṇi
sukhāvatyāṁ lokadhātāv upapatsyante ;
śrīkūṭasya tathāgatasyāntikād ekāśītibodhisattvakoṭīnayutāni
sukhāvatyāṁ lokadhātāv upapatsyante ;
narendrarājasya tathāgatasyāntikād daśabodhisattvakoṭīnayutāni
sukhāvatyāṁ lokadhātāv upapatsyante ;
p.62
balābhijñasya tathāgatasyāntikād dvādaśabodhisattvasahasrāṇi
sukhāvatyāṁ lokadhātāv upapatsyante ;
puṣpadhvajasya tathāgatasyāntikāt pañcaviṁśatir vīryaprāptā
bodhisattvakoṭya ekaprasthānasaṁsthitā ekenāṣṭāhena navanavatikalpakoṭīnayutaśatasahasrāṇi paścānmukhīkṛtya yāḥ sukhāvatyāṁ lokadhātāv upapatsyante ;
jvalanādhipates tathāgatasyāntikād dvādaśabodhisattvakoṭyaḥ
sukhāvatyāṁ lokadhātāv upapatsyante ;
vaiśāradyaprāptasya tathāgatasyāntikād ekonasaptatir
bodhisattvakoṭyo yāḥ sukhāvatyāṁ lokadhātāv upapatsyante ;
amitābhasya tathāgatasya darśanāya, vandanāya,
paryupāsanāya paripṛcchanāyai paripraśnīkaraṇāya.
etenājita paryāyeṇa paripūṛṇakalpakoṭīnayutaṁ nāmadheyāni
parikīrtayeyaṁ teṣāṁ tathāgatānām, yebhyas te bodhisattvā upasaṁkrāmanti sukhāvatīṁ lokadhātuṁ tam amitābhaṁ tathāgataṁ draṣṭuṁ vandituṁ paryupāsituṁ, na ca śakyaḥ paryanto 'dhigantum.
paśyājita kiyat sulabdhalābhās te sattvā ye 'mitābhasya
tathāgatasyārhataḥ samyaksaṁbuddhasya nāmadheyaṁ śroṣyanti, napi te sattvā hīnādhimuktikā bhaviṣyanti, ye 'ntaśa ekacittaprasādam api tasmin tathāgate pratilapsyante, 'smiṁś ca dharmaparyāye.
tasmāt tarhy ajita ; ārocayāmi vaḥ, prativedayāmi vaḥ,
sadevakasya lokasya purato 'sya dharmaparyāyasya sravaṇāya,
p.63 trisāhasramahāsāhasram api lokadhātum agniparipūṛṇām avagāhyātikramyaikacittotpādam api vipratisāro na kartavyaḥ. tat kasya hetoḥ. bodhisattvakoṭyo hy ajitāśravaṇād eṣām evaṁrūpāṇāṁ dharmaparyāyāṇāṁ vivartante 'nuttarāyāḥ samyaksaṁbodheḥ. tasmād asya dharmaparyāyasyādhyāśayena śravaṇodgrahaṇadhāraṇārthāṁ, paryavāptaye, vistareṇa saṁprakāśanārthāya, bhāvanārthaṁ ca, sumahadvīryam ārabdhavyam. antaśa ekarātrim divasam apy, eka- godohamātram apy antaśaḥ, pustakagatāvaropitam api kṛtvā sulikhito dhārayitavyaḥ, śastṛsaṁjñā ca tatrotpādāya kartavyā, icchadbhiḥ kṣipram aparimitān sattvān avaivarttikāṁś cānuttarāyāṁ samyaksaṁbodhau pratiṣṭhāpayituṁ, taṁ ca tasya bhagavato 'mitābhasya tathāgatasya buddhakṣetraṁ draṣṭum. ātmanaś ca visiṣṭāṁ buddhakṣetraguṇālaṁkāravyūhasaṁpadaṁ parigṛhītum iti.
api tu khalv ajita ; atyarthaṁ sulabdhalābhās te sattvā
avaropitakuśalamūlāḥ, pūrvajinakṛtādhikārā, buddhādhiṣṭhānādhiṣṭhitāś ca bhaviṣyanti, yeṣām anāgate 'dhvani, yāvat saddharmapralope vartamāna ima evaṁrūpā udārā dharmaparyāyāḥ sarvabuddhasaṁvarṇitāḥ, sarvabuddhapraśastāḥ sarvabuddhānujñātā, mahataḥ, sarvajñajñānasya kṣipram āhārakāḥ śrotāvabhāsam āgacchanti. śrutvā codāraṁ prītiprāmodyaṁ
p.64 pratilapsyanta, udgrahīṣyanti, dhārayiṣyanti, vācayiṣyanti, paryavāpsyanti, parebhyaś ca vistareṇa saṁprakāśayiṣyanti, bhāvanābhiratāś ca bhaviṣyanty, antaśo likhitvā pūjayiṣyanti, bahu ca te puṇyaṁ prasaviṣyanti, yasya na sukarā saṁkhyā kartum.
iti hy ajita yat tathāgatena kṛtyaṁ kṛtaṁ tan mayā.
yūṣmābhir idānīṁ nirvicikitsair yogaḥ karaṇīyaḥ. mā saṁśaya tam asaṅgam anāvaraṇaṁ buddhajñānam. mā bhūt sarvākārāvaropeta- ratnamayapadmabandhanāgārapraveśaḥ. durlabho hy ajita buddhotpādaḥ, durlabhā dharmadeśanā, durlabhā kṣaṇasaṁpat. ākhyātājita mayā pūrvakuśalamūlapāramiprāptiḥ. yūyam idānīm abhiyujyata pratipadya vai.
asya khalu punar ajita dharmaparyāyasya mahatīṁ
parīndanāṁ karomy avipranāśāya. mā buddhadharmāṇām antardhānāya parākramiṣyatha. mā tathāgatājñāṁ ksobha- yiṣyatha.
atha khalu bhagavāṁs tasyāṁ velāyām imā gāthā abhā-
ṣata :
neme akṛtapuṇyānāṁ śravā bheṣyanti īdṛśāḥ, ye tu te śūra siddhārthāḥ te śroṣyanti imāṁ girāṁ.(1) dṛṣṭo yaiś ca hi saṁbuddho lokanātha prabhaṁkaraḥ, sa gauravaiḥ śruto dharmaḥ prītiṁ prāpsyanti te parāṁ.(2) na śakta hīnebhi kuśīdadṛṣtibhiḥ buddhāna dharmeṣu prasāda vinditum. ye pūrvabuddheṣu akārṣu pūjāṁ,
p.65
te lokanāthān caryāsu śikṣiṣu.(3) yathāndhakāre puruṣo hy acakṣuḥ mārgaṁ na jāne kutu saṁprakāśayet. sarve tathā śrāvaka buddhajñāne ajānakāḥ kiṁ punar anyasattvāḥ.(4) buddho hi buddhasya guṇā prajānate. na devanāgāsurayakṣaśrāvakāḥ. pratyekabuddhāna pi ko gatī yatho, buddhasya jñāne hi prakāśyamāne.(5) yadi sarvasattvāḥ sugatā bhaveyuḥ viśuddhajñānā paramakovidā, te kalpakoṭīr atha vāpi uttare ekasya buddhasya guṇān katheyuḥ.(6) atrāntare nirvṛta te bhaveyuḥ prakāśyamānā bahukalpakoṭīḥ, na ca buddhajñānasya pramāṇu labhyate, tathā hi jñānāś cariyaṁ jinānāṁ.(7) tasmān naraḥ paṇḍita vijñajātiyaḥ, yo mahya vākyam abhiśraddhadheyuḥ, kṛtsnāṁ sa sākṣī jinajñānarāśiṁ. buddha prajānāti girām udīrayet.(8) kadāci labhyāti manuṣyalābhaḥ, kadāci buddhāna pi prādurbhāvaḥ. śraddhā tha prajñā sucireṇa lapsyate, tasyārthaprajñair janayātha vīryaṁ.(9) ya īdṛśāṁ dharma śruṇitvā śreṣṭhāṁ labhyanti prītiṁ sugataṁ smarantaḥ, te mitram asmākam atītam adhvani, ye buddhā bodhāya janenti cchandam, iti.(10)
p.66
asmin khalu punar dharmaparyāye bhagavatā bhāṣyamāne
dvādaśānāṁ sattvanayutakoṭīnāṁ virajo vigatamalaṁ dharmeṣu dharmacakṣur viśuddhaṁ, caturviṁśatyā koṭībhir anāgāmiphalaṁ prāptam. aṣṭānāṁ bhikṣuśatānām anutpādāyāsravebhyaś cittāni vimuktāni. pañcaviṁśatyā bodhisattvakoṭībhir anutpattikadharmakṣāntipratilabdhāḥ. devamānuṣikāyāś ca prajāyāś catvāriṁśatkoṭīnayutaśatasahasrāṇām anutpattipūrvāṇy anuttarāyāṁ samyaksaṁbodhau cittāny utpannāni sukhāvatyupapattaye ca kuśalamūlāny avaropitāni, bhagavato 'mitābhasya darśanakāmatayā.
sarve te tatrotpādyānupūrveṇa mañjusvarā nāma tathāgatā
anyeṣu lokadhātuṣūpapatsyante. aśītiś ca nayutakoṭyo dīpaṅkareṇa tathāgatena labdhakṣāntikā avaivartyā anuttarāyāḥ samyaksaṁbodher, amitāyuṣaiva tathāgatena paripācitāḥ pūrvabodhisattvacaryāś carantās, tāś ca sukhāvatyāṁ lokadhātāv upapadya pūrvapraṇidhānacaryāḥ paripūrayiṣyanti.
tasyāṁ ca velāyām ayaṁ trisāhasramahāsāhasro lokadhātuḥ
ṣaḍvikāraṁ prakampitaḥ. vividhāni ca prātihāryāṇi saṁdṛśyanti, jānumātraṁ ca mandaravapuṣpaiḥ pṛthivyāṁ saṁstṛtam abhūt. divyamānuṣikāni ca tūryāṇi saṁvāditāny abhūvan. anumodakāśabdena ca yāvad akaniṣṭhabhavanaṁ vijñaptam abhūt.
idam avocad bhagavān āttamanā, ajito bodhisattvo mahāsattva
āyuṣmāṁś cānandaḥ, sā ca sarvāvatī parṣat sadevamānuṣyāsuragandharvaś ca loko bhagavato bhāṣitam
p.67 abhyanandann iti.
bhagavato 'mitābhasya guṇaparikīrtanaṁ bodhisattvānām
avaivarttikabhūmipraveśaḥ. amitābhasya sukhāvatī-vyūha- parivartaḥ samāptaḥ.
Note: This e-text cannot be used for any commercial purpose. Data input by Yoshimichi Fujita. Aug.14,2000. Mail to zentokuji@hotmail.com Web: http://mujintou.lib.net/