操作

「唯識三十頌」の版間の差分

出典: フリー仏教百科事典『ウィキダルマ(WikiDharma)』

(ページの作成:「=唯識三十頌= <big>Triṃśikā-Kārikā</big> ātma-dharmopacāro hi vividho yaḥ pravartate| vijñāna-pariṇāme ’sau pariṇāmaḥ sa ca tridhā‖1‖...」)
 
(唯識三十頌)
 
2行目: 2行目:
 
<big>Triṃśikā-Kārikā</big>
 
<big>Triṃśikā-Kārikā</big>
  
ātma-dharmopacāro hi vividho yaḥ pravartate|
+
ātma-dharmopacāro hi vividho yaḥ pravartate|<br>
vijñāna-pariṇāme ’sau pariṇāmaḥ sa ca tridhā‖1‖
+
vijñāna-pariṇāme ’sau pariṇāmaḥ sa ca tridhā‖1‖<br>
 
由仮説我法 有種種相転 彼依識所変 此能変唯三
 
由仮説我法 有種種相転 彼依識所変 此能変唯三
  
vipāko mananākhyas’ca vijñaptir viṣayasya ca|
+
vipāko mananākhyas’ca vijñaptir viṣayasya ca|<br>
tatrālayākhyaṃ vijñānaṃ vipākaḥ sarva-bījakam‖2‖
+
tatrālayākhyaṃ vijñānaṃ vipākaḥ sarva-bījakam‖2‖<br>
 
謂異熟思量 及了別境識 初阿頼耶識 異熟一切種
 
謂異熟思量 及了別境識 初阿頼耶識 異熟一切種
  
asaṃviditakopādi-sthāna-vijñaptikaṃ ca tat|
+
asaṃviditakopādi-sthāna-vijñaptikaṃ ca tat|<br>
sadā sparśa-manaskāra-vit-saṃjñā-cetanānvitam‖3‖
+
sadā sparśa-manaskāra-vit-saṃjñā-cetanānvitam‖3‖<br>
 
不可知執受 処了常与触 作意受想思 相応唯捨受
 
不可知執受 処了常与触 作意受想思 相応唯捨受
  
upekṣā vedanā tatrānivṛtākhyākṛtam ca tat|
+
upekṣā vedanā tatrānivṛtākhyākṛtam ca tat|<br>
tathā sparśādayas tacca vartate srotasaughavat‖4‖
+
tathā sparśādayas tacca vartate srotasaughavat‖4‖<br>
 
是無覆無記 触等亦如是 恒転如暴流 阿羅漢位捨
 
是無覆無記 触等亦如是 恒転如暴流 阿羅漢位捨
  
tasya vyāvṛttir arhatve tad-āśritya pravartate|
+
tasya vyāvṛttir arhatve tad-āśritya pravartate|<br>
tad-ālambaṃ manonāma vijñānaṃ mananātmakam‖5‖
+
tad-ālambaṃ manonāma vijñānaṃ mananātmakam‖5‖<br>
 
次第二能変 是識名末那 依彼転縁彼 思量為性相
 
次第二能変 是識名末那 依彼転縁彼 思量為性相
  
kleśaiś caturbhiḥ sahitaṃ nivṛtāvyākṛtaiḥ sadā |
+
kleśaiś caturbhiḥ sahitaṃ nivṛtāvyākṛtaiḥ sadā |<br>
ātma-dṛṣṭy-ātma-mohātma-mānātma-sneha-saṃjñitaiḥ ‖6‖
+
ātma-dṛṣṭy-ātma-mohātma-mānātma-sneha-saṃjñitaiḥ ‖6‖<br>
 +
四煩悩常倶 謂我癡我見 并我慢我愛 及余触等倶
  
yatrajas tanmayair anyaiḥ sparśādyaiś cārhato na tat |
+
yatrajas tanmayair anyaiḥ sparśādyaiś cārhato na tat |<br>
na nirodha-samāpattau mārge lokottare na ca ‖7‖
+
na nirodha-samāpattau mārge lokottare na ca ‖7‖<br>
 +
有覆無記摂 随所生所繋 阿羅漢滅定 出世道無有
  
dvitīyaḥ pariṇāmo ’yaṃ tṛtīyaḥ ṣad-vidhasya yā|
+
dvitīyaḥ pariṇāmo ’yaṃ tṛtīyaḥ ṣad-vidhasya yā|<br>
viṣayasyopalabdhiḥ sā kuśalā kuśalādvayā ‖8‖
+
viṣayasyopalabdhiḥ sā kuśalā kuśalādvayā ‖8‖<br>
 +
次第三能変 差別有六種 差別有六種 善不善倶非
  
sarvatra-gair viniyataiḥ kuśalais caitasair asau|
+
sarvatra-gair viniyataiḥ kuśalais caitasair asau|<br>
saṃprayuktā tathā kleśair upakleśais trivedanā ‖9‖
+
saṃprayuktā tathā kleśair upakleśais trivedanā ‖9‖<br>
 +
此心所遍行 別境善煩悩 別境善煩悩 皆三受相応
  
 +
ādyāḥ sparśadayaś chandādhimokṣa-smṛtayaḥ saha|<br>
 +
samādhi-dhībhyāṃ niyataḥ śraddhātha hrīr apatrapā ‖10‖<br>
 +
初遍行触等 次別境謂欲 勝解念定慧 所縁事不同
  
ādyāḥ sparśadayaś chandādhimokṣa-smṛtayaḥ saha|
+
alobhādi trayaṃ vīryaṃ praśrabdhiḥ sāpramādikā |<br>
samādhi-dhībhyāṃ niyataḥ śraddhātha hrīr apatrapā ‖10‖
+
ahiṃsā huśalaḥ hleśā rāgapratigha-mūḍhayaḥ‖11‖<br>
 +
善謂信慚愧 無貪等三根 勤安不放逸 行捨及不害
  
alobhādi trayaṃ vīryaṃ praśrabdhiḥ sāpramādikā |
+
māna-dṛg-vicikitsās’ ca krodhopanahane punaḥ|<br>
ahiṃsā huśalaḥ hleśā rāgapratigha-mūḍhayaḥ‖11‖
+
mrakṣaḥ pradāśa īrṣyātha mātsaryaṃ saha māyayā ‖12‖<br>
 +
煩悩謂貪瞋 癡慢疑悪見 随煩悩謂忿 恨覆悩嫉慳
  
māna-dṛg-vicikitsās’ ca krodhopanahane punaḥ|
+
śāṭhyaṃ mado ’vihiṃsā, hrīr atrapā styānam uddhavaḥ|<br>
mrakṣaḥ pradāśa īrṣyātha mātsaryaṃ saha māyayā ‖12‖
+
āśraddhyaṃ atha kauśīdyam pramādo muṣitā smṛtiḥ ‖13‖<br>
 +
誑諂与害憍 無慚及無愧 掉挙与惛沈 不信并懈怠
  
śāṭhyaṃ mado ’vihiṃsā, hrīr atrapā styānam uddhavaḥ|
+
vikṣepo’saṃprajanyaṃ ca kaukṛtyaṃ middhaṃ eva ca|<br>
āśraddhyaṃ atha kauśīdyam pramādo muṣitā smṛtiḥ ‖13‖
+
vitarkaś ca vicāraś cety upakleṣā dvaye dvidhā ‖14‖<br>
 +
放逸及失念 散乱不正知 不定謂悔眠 尋伺二各二
  
vikṣepo’saṃprajanyaṃ ca kaukṛtyaṃ middhaṃ eva ca|
+
pañcānāṃ mūla-vijñāne yathā-pratyayam udbhavaḥ |<br>
vitarkaś ca vicāraś cety upakleṣā dvaye dvidhā ‖14‖
+
vijñānāṃ saha na vā tarańgāṇāṃ yathā jale‖15‖<br>
 +
依止根本識 五識随縁現 或倶或不倶 如涛波依水
  
pañcānāṃ mūla-vijñāne yathā-pratyayam udbhavaḥ |
+
mano-vijñāna-saṃbhūtih. sarvadāsaṃjnikād ṛte|<br>
vijñānāṃ saha na vā tarańgāṇāṃ yathā jale‖15‖
+
samāpatti-dvayān middhān mūrchanād apy acittakāt ‖16‖<br>
 +
意識常現起 除生無想天 及無心二定 睡眠与悶絶
  
mano-vijñāna-saṃbhūtih. sarvadāsaṃjnikād ṛte|
+
vijñāna-pariṇāmo ’yaṃ vikalpo yad vikalpyate|<br>
samāpatti-dvayān middhān mūrchanād apy acittakāt ‖16‖
+
tena tan nāsti tenedaṃ sarvaṃ vijñaptimātrakam ‖17‖<br>
 +
是諸識転変 分別所分別 由此彼皆無 故一切唯識
  
vijñāna-pariṇāmo ’yaṃ vikalpo yad vikalpyate|
+
sarva-bījaṃ hi vijña-naṃ pariṇāmas tathā tathā |<br>
tena tan nāsti tenedaṃ sarvaṃ vijñaptimātrakam ‖17‖
+
yāty anyonya-vaśād yena vikalpaḥ sa sa jāyate‖18‖<br>
 +
由一切種識 如是如是変 以展転力故 彼彼分別生
  
sarva-bījaṃ hi vijña-naṃ pariṇāmas tathā tathā
+
karmaṇo vāsanā grāha-dvaya-vāsanayā saha <br>
yāty anyonya-vaśād yena vikalpaḥ sa sa jāyate‖18‖
+
kṣīṇe pūrva-vipāke ’nyad-vipākaṃ janayanti tat ‖19‖<br>
 +
由諸業習気 二取習気倶 前異熟既尽 復生余異熟
  
karmaṇo vāsanā grāha-dvaya-vāsanayā saha |
+
yena yena vikalpena yad yad vastu vikalpyate|<br>
kṣīṇe pūrva-vipāke ’nyad-vipākaṃ janayanti tat ‖19‖
+
parikalpita evāsau svabhāvo na sa vidyate‖20‖<br>
 +
由枝彼遍計 遍計種種物 此遍計所執 非実住唯識
  
yena yena vikalpena yad yad vastu vikalpyate|
+
paratantra-svabhāvas tu vikalpaḥ pratyayodbhavaḥ|<br>
parikalpita evāsau svabhāvo na sa vidyate‖20‖
+
niṣpannas tasya pūrveṇa sadā rahitatā tu yā ‖21‖<br>
 +
依他起自性 分別緑所生 円成実於彼 常遠離前性
  
paratantra-svabhāvas tu vikalpaḥ pratyayodbhavaḥ|
+
ata eva sa naivānyo nānanyaḥ paratantrataḥ |<br>
niṣpannas tasya pūrveṇa sadā rahitatā tu yā ‖21‖
+
anityatādivad vācyo nādṛṣṭe ’smin sa dṛsyate ‖22‖<br>
 +
故此与依他 非異非不異 如無常等性 非不見此彼
  
ata eva sa naivānyo nānanyaḥ paratantrataḥ |
+
trividhasya svabhāvasya trividhāṃ niḥsvabhāvatām|<br>
anityatādivad vācyo nādṛṣṭe ’smin sa dṛsyate ‖22‖
+
saṃdhāya sarva-dharmāṇāṃ desitā niḥsvabhāvatā ‖23‖<br>
 +
即依此三性 立彼三無性 故仏密意説 一切法無性
  
trividhasya svabhāvasya trividhāṃ niḥsvabhāvatām|
+
prathamo lakṣanenaiva niḥsvabhāvo ’paraḥ punaḥ |<br>
saṃdhāya sarva-dharmāṇāṃ desitā niḥsvabhāvatā ‖23‖
+
na svayaṃbhāva etasyeti aparā niḥsvabhāvatā ‖24‖<br>
 +
初即相無性 次無自然性 後由遠離前 所執我法性
  
prathamo lakṣanenaiva niḥsvabhāvo ’paraḥ punaḥ
+
dharmāṇāṃ paramārthaś ca sa yatas tathatāpi saḥ <br>
na svayaṃbhāva etasyeti aparā niḥsvabhāvatā ‖24‖
+
sarvakālaṃ tathābhāvāt saiva vijñaptimātratā ‖25‖<br>
 +
此諸法勝義 亦即是真如 常如其性故 即唯識実性
  
dharmāṇāṃ paramārthaś ca sa yatas tathatāpi saḥ
+
yāvad vijñaptimātratve vijñānaṃ nāvatiṣṭhate <br>
sarvakālaṃ tathābhāvāt saiva vijñaptimātratā ‖25‖
+
grāha-dvayasyānuśayas tāvan na vinivartate ‖26‖<br>
 +
乃至未起識 求住唯識性 於二取随眠 猶未能伏滅
  
yāvad vijñaptimātratve vijñānaṃ nāvatiṣṭhate |
+
vijñaptimātram evedam ity api hy upalambhataḥ|<br>
grāha-dvayasyānuśayas tāvan na vinivartate ‖26‖
+
sthāpayann agrataḥ kiṃ cit tanmātre nāvatiṣṭhate‖27‖<br>
 +
現前立少物 謂是唯識性 以有所得故 非実住唯識
  
vijñaptimātram evedam ity api hy upalambhataḥ|
+
yadā ālambanaṃ vijñānaṃ naivopalambhate tadā |<br>
sthāpayann agrataḥ kiṃ cit tanmātre nāvatiṣṭhate‖27‖
+
sthitaṃ vijñānamātratve grāhyābhāve tad-agrahāt‖28‖<br>
 +
若時於所縁 智都無所得 爾時住唯識 離二取相故
  
yadā ālambanaṃ vijñānaṃ naivopalambhate tadā
+
acitto ’nupalambho ’sau jñānaṃ lokottaraṃ ca tat <br>
sthitaṃ vijñānamātratve grāhyābhāve tad-agrahāt‖28‖
+
āśrayasya parāvṛttir dvidhā dauṣṭhulya-hānitaḥ ‖29‖<br>
 +
無得不思議 是出世間智 捨二麁重故 便証得転依
  
acitto ’nupalambho ’sau jñānaṃ lokottaraṃ ca tat |
+
sa evānāsravo dhātur acintyaḥ kuśalo dhruvaḥ |<br>
āśrayasya parāvṛttir dvidhā dauṣṭhulya-hānitaḥ ‖29‖
+
sukho vimuktikāyo ’sau dharmākhyo ’yaṃ mahāmuneḥ ‖30‖<br>
 
+
此即無漏界 不思議善常 安楽解脱身 大牟尼名法
sa evānāsravo dhātur acintyaḥ kuśalo dhruvaḥ |
+
sukho vimuktikāyo ’sau dharmākhyo ’yaṃ mahāmuneḥ ‖30‖
+

2018年9月18日 (火) 22:26時点における最新版

唯識三十頌

Triṃśikā-Kārikā

ātma-dharmopacāro hi vividho yaḥ pravartate|
vijñāna-pariṇāme ’sau pariṇāmaḥ sa ca tridhā‖1‖
由仮説我法 有種種相転 彼依識所変 此能変唯三

vipāko mananākhyas’ca vijñaptir viṣayasya ca|
tatrālayākhyaṃ vijñānaṃ vipākaḥ sarva-bījakam‖2‖
謂異熟思量 及了別境識 初阿頼耶識 異熟一切種

asaṃviditakopādi-sthāna-vijñaptikaṃ ca tat|
sadā sparśa-manaskāra-vit-saṃjñā-cetanānvitam‖3‖
不可知執受 処了常与触 作意受想思 相応唯捨受

upekṣā vedanā tatrānivṛtākhyākṛtam ca tat|
tathā sparśādayas tacca vartate srotasaughavat‖4‖
是無覆無記 触等亦如是 恒転如暴流 阿羅漢位捨

tasya vyāvṛttir arhatve tad-āśritya pravartate|
tad-ālambaṃ manonāma vijñānaṃ mananātmakam‖5‖
次第二能変 是識名末那 依彼転縁彼 思量為性相

kleśaiś caturbhiḥ sahitaṃ nivṛtāvyākṛtaiḥ sadā |
ātma-dṛṣṭy-ātma-mohātma-mānātma-sneha-saṃjñitaiḥ ‖6‖
四煩悩常倶 謂我癡我見 并我慢我愛 及余触等倶

yatrajas tanmayair anyaiḥ sparśādyaiś cārhato na tat |
na nirodha-samāpattau mārge lokottare na ca ‖7‖
有覆無記摂 随所生所繋 阿羅漢滅定 出世道無有

dvitīyaḥ pariṇāmo ’yaṃ tṛtīyaḥ ṣad-vidhasya yā|
viṣayasyopalabdhiḥ sā kuśalā kuśalādvayā ‖8‖
次第三能変 差別有六種 差別有六種 善不善倶非

sarvatra-gair viniyataiḥ kuśalais caitasair asau|
saṃprayuktā tathā kleśair upakleśais trivedanā ‖9‖
此心所遍行 別境善煩悩 別境善煩悩 皆三受相応

ādyāḥ sparśadayaś chandādhimokṣa-smṛtayaḥ saha|
samādhi-dhībhyāṃ niyataḥ śraddhātha hrīr apatrapā ‖10‖
初遍行触等 次別境謂欲 勝解念定慧 所縁事不同

alobhādi trayaṃ vīryaṃ praśrabdhiḥ sāpramādikā |
ahiṃsā huśalaḥ hleśā rāgapratigha-mūḍhayaḥ‖11‖
善謂信慚愧 無貪等三根 勤安不放逸 行捨及不害

māna-dṛg-vicikitsās’ ca krodhopanahane punaḥ|
mrakṣaḥ pradāśa īrṣyātha mātsaryaṃ saha māyayā ‖12‖
煩悩謂貪瞋 癡慢疑悪見 随煩悩謂忿 恨覆悩嫉慳

śāṭhyaṃ mado ’vihiṃsā, hrīr atrapā styānam uddhavaḥ|
āśraddhyaṃ atha kauśīdyam pramādo muṣitā smṛtiḥ ‖13‖
誑諂与害憍 無慚及無愧 掉挙与惛沈 不信并懈怠

vikṣepo’saṃprajanyaṃ ca kaukṛtyaṃ middhaṃ eva ca|
vitarkaś ca vicāraś cety upakleṣā dvaye dvidhā ‖14‖
放逸及失念 散乱不正知 不定謂悔眠 尋伺二各二

pañcānāṃ mūla-vijñāne yathā-pratyayam udbhavaḥ |
vijñānāṃ saha na vā tarańgāṇāṃ yathā jale‖15‖
依止根本識 五識随縁現 或倶或不倶 如涛波依水

mano-vijñāna-saṃbhūtih. sarvadāsaṃjnikād ṛte|
samāpatti-dvayān middhān mūrchanād apy acittakāt ‖16‖
意識常現起 除生無想天 及無心二定 睡眠与悶絶

vijñāna-pariṇāmo ’yaṃ vikalpo yad vikalpyate|
tena tan nāsti tenedaṃ sarvaṃ vijñaptimātrakam ‖17‖
是諸識転変 分別所分別 由此彼皆無 故一切唯識

sarva-bījaṃ hi vijña-naṃ pariṇāmas tathā tathā |
yāty anyonya-vaśād yena vikalpaḥ sa sa jāyate‖18‖
由一切種識 如是如是変 以展転力故 彼彼分別生

karmaṇo vāsanā grāha-dvaya-vāsanayā saha |
kṣīṇe pūrva-vipāke ’nyad-vipākaṃ janayanti tat ‖19‖
由諸業習気 二取習気倶 前異熟既尽 復生余異熟

yena yena vikalpena yad yad vastu vikalpyate|
parikalpita evāsau svabhāvo na sa vidyate‖20‖
由枝彼遍計 遍計種種物 此遍計所執 非実住唯識

paratantra-svabhāvas tu vikalpaḥ pratyayodbhavaḥ|
niṣpannas tasya pūrveṇa sadā rahitatā tu yā ‖21‖
依他起自性 分別緑所生 円成実於彼 常遠離前性

ata eva sa naivānyo nānanyaḥ paratantrataḥ |
anityatādivad vācyo nādṛṣṭe ’smin sa dṛsyate ‖22‖
故此与依他 非異非不異 如無常等性 非不見此彼

trividhasya svabhāvasya trividhāṃ niḥsvabhāvatām|
saṃdhāya sarva-dharmāṇāṃ desitā niḥsvabhāvatā ‖23‖
即依此三性 立彼三無性 故仏密意説 一切法無性

prathamo lakṣanenaiva niḥsvabhāvo ’paraḥ punaḥ |
na svayaṃbhāva etasyeti aparā niḥsvabhāvatā ‖24‖
初即相無性 次無自然性 後由遠離前 所執我法性

dharmāṇāṃ paramārthaś ca sa yatas tathatāpi saḥ |
sarvakālaṃ tathābhāvāt saiva vijñaptimātratā ‖25‖
此諸法勝義 亦即是真如 常如其性故 即唯識実性

yāvad vijñaptimātratve vijñānaṃ nāvatiṣṭhate |
grāha-dvayasyānuśayas tāvan na vinivartate ‖26‖
乃至未起識 求住唯識性 於二取随眠 猶未能伏滅

vijñaptimātram evedam ity api hy upalambhataḥ|
sthāpayann agrataḥ kiṃ cit tanmātre nāvatiṣṭhate‖27‖
現前立少物 謂是唯識性 以有所得故 非実住唯識

yadā ālambanaṃ vijñānaṃ naivopalambhate tadā |
sthitaṃ vijñānamātratve grāhyābhāve tad-agrahāt‖28‖
若時於所縁 智都無所得 爾時住唯識 離二取相故

acitto ’nupalambho ’sau jñānaṃ lokottaraṃ ca tat |
āśrayasya parāvṛttir dvidhā dauṣṭhulya-hānitaḥ ‖29‖
無得不思議 是出世間智 捨二麁重故 便証得転依

sa evānāsravo dhātur acintyaḥ kuśalo dhruvaḥ |
sukho vimuktikāyo ’sau dharmākhyo ’yaṃ mahāmuneḥ ‖30‖
此即無漏界 不思議善常 安楽解脱身 大牟尼名法