「唯識三十頌」の版間の差分
出典: フリー仏教百科事典『ウィキダルマ(WikiDharma)』
(ページの作成:「=唯識三十頌= <big>Triṃśikā-Kārikā</big> ātma-dharmopacāro hi vividho yaḥ pravartate| vijñāna-pariṇāme ’sau pariṇāmaḥ sa ca tridhā‖1‖...」) |
(→唯識三十頌) |
||
2行目: | 2行目: | ||
<big>Triṃśikā-Kārikā</big> | <big>Triṃśikā-Kārikā</big> | ||
− | ātma-dharmopacāro hi vividho yaḥ pravartate| | + | ātma-dharmopacāro hi vividho yaḥ pravartate|<br> |
− | vijñāna-pariṇāme ’sau pariṇāmaḥ sa ca tridhā‖1‖ | + | vijñāna-pariṇāme ’sau pariṇāmaḥ sa ca tridhā‖1‖<br> |
由仮説我法 有種種相転 彼依識所変 此能変唯三 | 由仮説我法 有種種相転 彼依識所変 此能変唯三 | ||
− | vipāko mananākhyas’ca vijñaptir viṣayasya ca| | + | vipāko mananākhyas’ca vijñaptir viṣayasya ca|<br> |
− | tatrālayākhyaṃ vijñānaṃ vipākaḥ sarva-bījakam‖2‖ | + | tatrālayākhyaṃ vijñānaṃ vipākaḥ sarva-bījakam‖2‖<br> |
謂異熟思量 及了別境識 初阿頼耶識 異熟一切種 | 謂異熟思量 及了別境識 初阿頼耶識 異熟一切種 | ||
− | asaṃviditakopādi-sthāna-vijñaptikaṃ ca tat| | + | asaṃviditakopādi-sthāna-vijñaptikaṃ ca tat|<br> |
− | sadā sparśa-manaskāra-vit-saṃjñā-cetanānvitam‖3‖ | + | sadā sparśa-manaskāra-vit-saṃjñā-cetanānvitam‖3‖<br> |
不可知執受 処了常与触 作意受想思 相応唯捨受 | 不可知執受 処了常与触 作意受想思 相応唯捨受 | ||
− | upekṣā vedanā tatrānivṛtākhyākṛtam ca tat| | + | upekṣā vedanā tatrānivṛtākhyākṛtam ca tat|<br> |
− | tathā sparśādayas tacca vartate srotasaughavat‖4‖ | + | tathā sparśādayas tacca vartate srotasaughavat‖4‖<br> |
是無覆無記 触等亦如是 恒転如暴流 阿羅漢位捨 | 是無覆無記 触等亦如是 恒転如暴流 阿羅漢位捨 | ||
− | tasya vyāvṛttir arhatve tad-āśritya pravartate| | + | tasya vyāvṛttir arhatve tad-āśritya pravartate|<br> |
− | tad-ālambaṃ manonāma vijñānaṃ mananātmakam‖5‖ | + | tad-ālambaṃ manonāma vijñānaṃ mananātmakam‖5‖<br> |
次第二能変 是識名末那 依彼転縁彼 思量為性相 | 次第二能変 是識名末那 依彼転縁彼 思量為性相 | ||
− | kleśaiś caturbhiḥ sahitaṃ nivṛtāvyākṛtaiḥ sadā | | + | kleśaiś caturbhiḥ sahitaṃ nivṛtāvyākṛtaiḥ sadā |<br> |
− | ātma-dṛṣṭy-ātma-mohātma-mānātma-sneha-saṃjñitaiḥ ‖6‖ | + | ātma-dṛṣṭy-ātma-mohātma-mānātma-sneha-saṃjñitaiḥ ‖6‖<br> |
+ | 四煩悩常倶 謂我癡我見 并我慢我愛 及余触等倶 | ||
− | yatrajas tanmayair anyaiḥ sparśādyaiś cārhato na tat | | + | yatrajas tanmayair anyaiḥ sparśādyaiś cārhato na tat |<br> |
− | na nirodha-samāpattau mārge lokottare na ca ‖7‖ | + | na nirodha-samāpattau mārge lokottare na ca ‖7‖<br> |
+ | 有覆無記摂 随所生所繋 阿羅漢滅定 出世道無有 | ||
− | dvitīyaḥ pariṇāmo ’yaṃ tṛtīyaḥ ṣad-vidhasya yā| | + | dvitīyaḥ pariṇāmo ’yaṃ tṛtīyaḥ ṣad-vidhasya yā|<br> |
− | viṣayasyopalabdhiḥ sā kuśalā kuśalādvayā ‖8‖ | + | viṣayasyopalabdhiḥ sā kuśalā kuśalādvayā ‖8‖<br> |
+ | 次第三能変 差別有六種 差別有六種 善不善倶非 | ||
− | sarvatra-gair viniyataiḥ kuśalais caitasair asau| | + | sarvatra-gair viniyataiḥ kuśalais caitasair asau|<br> |
− | saṃprayuktā tathā kleśair upakleśais trivedanā ‖9‖ | + | saṃprayuktā tathā kleśair upakleśais trivedanā ‖9‖<br> |
+ | 此心所遍行 別境善煩悩 別境善煩悩 皆三受相応 | ||
+ | ādyāḥ sparśadayaś chandādhimokṣa-smṛtayaḥ saha|<br> | ||
+ | samādhi-dhībhyāṃ niyataḥ śraddhātha hrīr apatrapā ‖10‖<br> | ||
+ | 初遍行触等 次別境謂欲 勝解念定慧 所縁事不同 | ||
− | + | alobhādi trayaṃ vīryaṃ praśrabdhiḥ sāpramādikā |<br> | |
− | + | ahiṃsā huśalaḥ hleśā rāgapratigha-mūḍhayaḥ‖11‖<br> | |
+ | 善謂信慚愧 無貪等三根 勤安不放逸 行捨及不害 | ||
− | + | māna-dṛg-vicikitsās’ ca krodhopanahane punaḥ|<br> | |
− | + | mrakṣaḥ pradāśa īrṣyātha mātsaryaṃ saha māyayā ‖12‖<br> | |
+ | 煩悩謂貪瞋 癡慢疑悪見 随煩悩謂忿 恨覆悩嫉慳 | ||
− | + | śāṭhyaṃ mado ’vihiṃsā, hrīr atrapā styānam uddhavaḥ|<br> | |
− | + | āśraddhyaṃ atha kauśīdyam pramādo muṣitā smṛtiḥ ‖13‖<br> | |
+ | 誑諂与害憍 無慚及無愧 掉挙与惛沈 不信并懈怠 | ||
− | + | vikṣepo’saṃprajanyaṃ ca kaukṛtyaṃ middhaṃ eva ca|<br> | |
− | + | vitarkaś ca vicāraś cety upakleṣā dvaye dvidhā ‖14‖<br> | |
+ | 放逸及失念 散乱不正知 不定謂悔眠 尋伺二各二 | ||
− | + | pañcānāṃ mūla-vijñāne yathā-pratyayam udbhavaḥ |<br> | |
− | + | vijñānāṃ saha na vā tarańgāṇāṃ yathā jale‖15‖<br> | |
+ | 依止根本識 五識随縁現 或倶或不倶 如涛波依水 | ||
− | + | mano-vijñāna-saṃbhūtih. sarvadāsaṃjnikād ṛte|<br> | |
− | + | samāpatti-dvayān middhān mūrchanād apy acittakāt ‖16‖<br> | |
+ | 意識常現起 除生無想天 及無心二定 睡眠与悶絶 | ||
− | + | vijñāna-pariṇāmo ’yaṃ vikalpo yad vikalpyate|<br> | |
− | + | tena tan nāsti tenedaṃ sarvaṃ vijñaptimātrakam ‖17‖<br> | |
+ | 是諸識転変 分別所分別 由此彼皆無 故一切唯識 | ||
− | + | sarva-bījaṃ hi vijña-naṃ pariṇāmas tathā tathā |<br> | |
− | + | yāty anyonya-vaśād yena vikalpaḥ sa sa jāyate‖18‖<br> | |
+ | 由一切種識 如是如是変 以展転力故 彼彼分別生 | ||
− | + | karmaṇo vāsanā grāha-dvaya-vāsanayā saha |<br> | |
− | + | kṣīṇe pūrva-vipāke ’nyad-vipākaṃ janayanti tat ‖19‖<br> | |
+ | 由諸業習気 二取習気倶 前異熟既尽 復生余異熟 | ||
− | + | yena yena vikalpena yad yad vastu vikalpyate|<br> | |
− | + | parikalpita evāsau svabhāvo na sa vidyate‖20‖<br> | |
+ | 由枝彼遍計 遍計種種物 此遍計所執 非実住唯識 | ||
− | + | paratantra-svabhāvas tu vikalpaḥ pratyayodbhavaḥ|<br> | |
− | + | niṣpannas tasya pūrveṇa sadā rahitatā tu yā ‖21‖<br> | |
+ | 依他起自性 分別緑所生 円成実於彼 常遠離前性 | ||
− | + | ata eva sa naivānyo nānanyaḥ paratantrataḥ |<br> | |
− | + | anityatādivad vācyo nādṛṣṭe ’smin sa dṛsyate ‖22‖<br> | |
+ | 故此与依他 非異非不異 如無常等性 非不見此彼 | ||
− | + | trividhasya svabhāvasya trividhāṃ niḥsvabhāvatām|<br> | |
− | + | saṃdhāya sarva-dharmāṇāṃ desitā niḥsvabhāvatā ‖23‖<br> | |
+ | 即依此三性 立彼三無性 故仏密意説 一切法無性 | ||
− | + | prathamo lakṣanenaiva niḥsvabhāvo ’paraḥ punaḥ |<br> | |
− | + | na svayaṃbhāva etasyeti aparā niḥsvabhāvatā ‖24‖<br> | |
+ | 初即相無性 次無自然性 後由遠離前 所執我法性 | ||
− | + | dharmāṇāṃ paramārthaś ca sa yatas tathatāpi saḥ |<br> | |
− | + | sarvakālaṃ tathābhāvāt saiva vijñaptimātratā ‖25‖<br> | |
+ | 此諸法勝義 亦即是真如 常如其性故 即唯識実性 | ||
− | + | yāvad vijñaptimātratve vijñānaṃ nāvatiṣṭhate |<br> | |
− | + | grāha-dvayasyānuśayas tāvan na vinivartate ‖26‖<br> | |
+ | 乃至未起識 求住唯識性 於二取随眠 猶未能伏滅 | ||
− | + | vijñaptimātram evedam ity api hy upalambhataḥ|<br> | |
− | + | sthāpayann agrataḥ kiṃ cit tanmātre nāvatiṣṭhate‖27‖<br> | |
+ | 現前立少物 謂是唯識性 以有所得故 非実住唯識 | ||
− | + | yadā ālambanaṃ vijñānaṃ naivopalambhate tadā |<br> | |
− | + | sthitaṃ vijñānamātratve grāhyābhāve tad-agrahāt‖28‖<br> | |
+ | 若時於所縁 智都無所得 爾時住唯識 離二取相故 | ||
− | + | acitto ’nupalambho ’sau jñānaṃ lokottaraṃ ca tat |<br> | |
− | + | āśrayasya parāvṛttir dvidhā dauṣṭhulya-hānitaḥ ‖29‖<br> | |
+ | 無得不思議 是出世間智 捨二麁重故 便証得転依 | ||
− | + | sa evānāsravo dhātur acintyaḥ kuśalo dhruvaḥ |<br> | |
− | + | sukho vimuktikāyo ’sau dharmākhyo ’yaṃ mahāmuneḥ ‖30‖<br> | |
− | + | 此即無漏界 不思議善常 安楽解脱身 大牟尼名法 | |
− | sa evānāsravo dhātur acintyaḥ kuśalo dhruvaḥ | | + | |
− | sukho vimuktikāyo ’sau dharmākhyo ’yaṃ mahāmuneḥ ‖30‖ | + |
2018年9月18日 (火) 22:26時点における最新版
唯識三十頌
Triṃśikā-Kārikā
ātma-dharmopacāro hi vividho yaḥ pravartate|
vijñāna-pariṇāme ’sau pariṇāmaḥ sa ca tridhā‖1‖
由仮説我法 有種種相転 彼依識所変 此能変唯三
vipāko mananākhyas’ca vijñaptir viṣayasya ca|
tatrālayākhyaṃ vijñānaṃ vipākaḥ sarva-bījakam‖2‖
謂異熟思量 及了別境識 初阿頼耶識 異熟一切種
asaṃviditakopādi-sthāna-vijñaptikaṃ ca tat|
sadā sparśa-manaskāra-vit-saṃjñā-cetanānvitam‖3‖
不可知執受 処了常与触 作意受想思 相応唯捨受
upekṣā vedanā tatrānivṛtākhyākṛtam ca tat|
tathā sparśādayas tacca vartate srotasaughavat‖4‖
是無覆無記 触等亦如是 恒転如暴流 阿羅漢位捨
tasya vyāvṛttir arhatve tad-āśritya pravartate|
tad-ālambaṃ manonāma vijñānaṃ mananātmakam‖5‖
次第二能変 是識名末那 依彼転縁彼 思量為性相
kleśaiś caturbhiḥ sahitaṃ nivṛtāvyākṛtaiḥ sadā |
ātma-dṛṣṭy-ātma-mohātma-mānātma-sneha-saṃjñitaiḥ ‖6‖
四煩悩常倶 謂我癡我見 并我慢我愛 及余触等倶
yatrajas tanmayair anyaiḥ sparśādyaiś cārhato na tat |
na nirodha-samāpattau mārge lokottare na ca ‖7‖
有覆無記摂 随所生所繋 阿羅漢滅定 出世道無有
dvitīyaḥ pariṇāmo ’yaṃ tṛtīyaḥ ṣad-vidhasya yā|
viṣayasyopalabdhiḥ sā kuśalā kuśalādvayā ‖8‖
次第三能変 差別有六種 差別有六種 善不善倶非
sarvatra-gair viniyataiḥ kuśalais caitasair asau|
saṃprayuktā tathā kleśair upakleśais trivedanā ‖9‖
此心所遍行 別境善煩悩 別境善煩悩 皆三受相応
ādyāḥ sparśadayaś chandādhimokṣa-smṛtayaḥ saha|
samādhi-dhībhyāṃ niyataḥ śraddhātha hrīr apatrapā ‖10‖
初遍行触等 次別境謂欲 勝解念定慧 所縁事不同
alobhādi trayaṃ vīryaṃ praśrabdhiḥ sāpramādikā |
ahiṃsā huśalaḥ hleśā rāgapratigha-mūḍhayaḥ‖11‖
善謂信慚愧 無貪等三根 勤安不放逸 行捨及不害
māna-dṛg-vicikitsās’ ca krodhopanahane punaḥ|
mrakṣaḥ pradāśa īrṣyātha mātsaryaṃ saha māyayā ‖12‖
煩悩謂貪瞋 癡慢疑悪見 随煩悩謂忿 恨覆悩嫉慳
śāṭhyaṃ mado ’vihiṃsā, hrīr atrapā styānam uddhavaḥ|
āśraddhyaṃ atha kauśīdyam pramādo muṣitā smṛtiḥ ‖13‖
誑諂与害憍 無慚及無愧 掉挙与惛沈 不信并懈怠
vikṣepo’saṃprajanyaṃ ca kaukṛtyaṃ middhaṃ eva ca|
vitarkaś ca vicāraś cety upakleṣā dvaye dvidhā ‖14‖
放逸及失念 散乱不正知 不定謂悔眠 尋伺二各二
pañcānāṃ mūla-vijñāne yathā-pratyayam udbhavaḥ |
vijñānāṃ saha na vā tarańgāṇāṃ yathā jale‖15‖
依止根本識 五識随縁現 或倶或不倶 如涛波依水
mano-vijñāna-saṃbhūtih. sarvadāsaṃjnikād ṛte|
samāpatti-dvayān middhān mūrchanād apy acittakāt ‖16‖
意識常現起 除生無想天 及無心二定 睡眠与悶絶
vijñāna-pariṇāmo ’yaṃ vikalpo yad vikalpyate|
tena tan nāsti tenedaṃ sarvaṃ vijñaptimātrakam ‖17‖
是諸識転変 分別所分別 由此彼皆無 故一切唯識
sarva-bījaṃ hi vijña-naṃ pariṇāmas tathā tathā |
yāty anyonya-vaśād yena vikalpaḥ sa sa jāyate‖18‖
由一切種識 如是如是変 以展転力故 彼彼分別生
karmaṇo vāsanā grāha-dvaya-vāsanayā saha |
kṣīṇe pūrva-vipāke ’nyad-vipākaṃ janayanti tat ‖19‖
由諸業習気 二取習気倶 前異熟既尽 復生余異熟
yena yena vikalpena yad yad vastu vikalpyate|
parikalpita evāsau svabhāvo na sa vidyate‖20‖
由枝彼遍計 遍計種種物 此遍計所執 非実住唯識
paratantra-svabhāvas tu vikalpaḥ pratyayodbhavaḥ|
niṣpannas tasya pūrveṇa sadā rahitatā tu yā ‖21‖
依他起自性 分別緑所生 円成実於彼 常遠離前性
ata eva sa naivānyo nānanyaḥ paratantrataḥ |
anityatādivad vācyo nādṛṣṭe ’smin sa dṛsyate ‖22‖
故此与依他 非異非不異 如無常等性 非不見此彼
trividhasya svabhāvasya trividhāṃ niḥsvabhāvatām|
saṃdhāya sarva-dharmāṇāṃ desitā niḥsvabhāvatā ‖23‖
即依此三性 立彼三無性 故仏密意説 一切法無性
prathamo lakṣanenaiva niḥsvabhāvo ’paraḥ punaḥ |
na svayaṃbhāva etasyeti aparā niḥsvabhāvatā ‖24‖
初即相無性 次無自然性 後由遠離前 所執我法性
dharmāṇāṃ paramārthaś ca sa yatas tathatāpi saḥ |
sarvakālaṃ tathābhāvāt saiva vijñaptimātratā ‖25‖
此諸法勝義 亦即是真如 常如其性故 即唯識実性
yāvad vijñaptimātratve vijñānaṃ nāvatiṣṭhate |
grāha-dvayasyānuśayas tāvan na vinivartate ‖26‖
乃至未起識 求住唯識性 於二取随眠 猶未能伏滅
vijñaptimātram evedam ity api hy upalambhataḥ|
sthāpayann agrataḥ kiṃ cit tanmātre nāvatiṣṭhate‖27‖
現前立少物 謂是唯識性 以有所得故 非実住唯識
yadā ālambanaṃ vijñānaṃ naivopalambhate tadā |
sthitaṃ vijñānamātratve grāhyābhāve tad-agrahāt‖28‖
若時於所縁 智都無所得 爾時住唯識 離二取相故
acitto ’nupalambho ’sau jñānaṃ lokottaraṃ ca tat |
āśrayasya parāvṛttir dvidhā dauṣṭhulya-hānitaḥ ‖29‖
無得不思議 是出世間智 捨二麁重故 便証得転依
sa evānāsravo dhātur acintyaḥ kuśalo dhruvaḥ |
sukho vimuktikāyo ’sau dharmākhyo ’yaṃ mahāmuneḥ ‖30‖
此即無漏界 不思議善常 安楽解脱身 大牟尼名法