操作

唯識三十頌

出典: フリー仏教百科事典『ウィキダルマ(WikiDharma)』

2018年9月18日 (火) 17:45時点におけるマイコン坊主 (トーク | 投稿記録)による版 (ページの作成:「=唯識三十頌= <big>Triṃśikā-Kārikā</big> ātma-dharmopacāro hi vividho yaḥ pravartate| vijñāna-pariṇāme ’sau pariṇāmaḥ sa ca tridhā‖1‖...」)

(差分) ← 古い版 | 最新版 (差分) | 新しい版 → (差分)

唯識三十頌

Triṃśikā-Kārikā

ātma-dharmopacāro hi vividho yaḥ pravartate| vijñāna-pariṇāme ’sau pariṇāmaḥ sa ca tridhā‖1‖ 由仮説我法 有種種相転 彼依識所変 此能変唯三

vipāko mananākhyas’ca vijñaptir viṣayasya ca| tatrālayākhyaṃ vijñānaṃ vipākaḥ sarva-bījakam‖2‖ 謂異熟思量 及了別境識 初阿頼耶識 異熟一切種

asaṃviditakopādi-sthāna-vijñaptikaṃ ca tat| sadā sparśa-manaskāra-vit-saṃjñā-cetanānvitam‖3‖ 不可知執受 処了常与触 作意受想思 相応唯捨受

upekṣā vedanā tatrānivṛtākhyākṛtam ca tat| tathā sparśādayas tacca vartate srotasaughavat‖4‖ 是無覆無記 触等亦如是 恒転如暴流 阿羅漢位捨

tasya vyāvṛttir arhatve tad-āśritya pravartate| tad-ālambaṃ manonāma vijñānaṃ mananātmakam‖5‖ 次第二能変 是識名末那 依彼転縁彼 思量為性相

kleśaiś caturbhiḥ sahitaṃ nivṛtāvyākṛtaiḥ sadā | ātma-dṛṣṭy-ātma-mohātma-mānātma-sneha-saṃjñitaiḥ ‖6‖

yatrajas tanmayair anyaiḥ sparśādyaiś cārhato na tat | na nirodha-samāpattau mārge lokottare na ca ‖7‖

dvitīyaḥ pariṇāmo ’yaṃ tṛtīyaḥ ṣad-vidhasya yā| viṣayasyopalabdhiḥ sā kuśalā kuśalādvayā ‖8‖

sarvatra-gair viniyataiḥ kuśalais caitasair asau| saṃprayuktā tathā kleśair upakleśais trivedanā ‖9‖


ādyāḥ sparśadayaś chandādhimokṣa-smṛtayaḥ saha| samādhi-dhībhyāṃ niyataḥ śraddhātha hrīr apatrapā ‖10‖

alobhādi trayaṃ vīryaṃ praśrabdhiḥ sāpramādikā | ahiṃsā huśalaḥ hleśā rāgapratigha-mūḍhayaḥ‖11‖

māna-dṛg-vicikitsās’ ca krodhopanahane punaḥ| mrakṣaḥ pradāśa īrṣyātha mātsaryaṃ saha māyayā ‖12‖

śāṭhyaṃ mado ’vihiṃsā, hrīr atrapā styānam uddhavaḥ| āśraddhyaṃ atha kauśīdyam pramādo muṣitā smṛtiḥ ‖13‖

vikṣepo’saṃprajanyaṃ ca kaukṛtyaṃ middhaṃ eva ca| vitarkaś ca vicāraś cety upakleṣā dvaye dvidhā ‖14‖

pañcānāṃ mūla-vijñāne yathā-pratyayam udbhavaḥ | vijñānāṃ saha na vā tarańgāṇāṃ yathā jale‖15‖

mano-vijñāna-saṃbhūtih. sarvadāsaṃjnikād ṛte| samāpatti-dvayān middhān mūrchanād apy acittakāt ‖16‖

vijñāna-pariṇāmo ’yaṃ vikalpo yad vikalpyate| tena tan nāsti tenedaṃ sarvaṃ vijñaptimātrakam ‖17‖

sarva-bījaṃ hi vijña-naṃ pariṇāmas tathā tathā | yāty anyonya-vaśād yena vikalpaḥ sa sa jāyate‖18‖

karmaṇo vāsanā grāha-dvaya-vāsanayā saha | kṣīṇe pūrva-vipāke ’nyad-vipākaṃ janayanti tat ‖19‖

yena yena vikalpena yad yad vastu vikalpyate| parikalpita evāsau svabhāvo na sa vidyate‖20‖

paratantra-svabhāvas tu vikalpaḥ pratyayodbhavaḥ| niṣpannas tasya pūrveṇa sadā rahitatā tu yā ‖21‖

ata eva sa naivānyo nānanyaḥ paratantrataḥ | anityatādivad vācyo nādṛṣṭe ’smin sa dṛsyate ‖22‖

trividhasya svabhāvasya trividhāṃ niḥsvabhāvatām| saṃdhāya sarva-dharmāṇāṃ desitā niḥsvabhāvatā ‖23‖

prathamo lakṣanenaiva niḥsvabhāvo ’paraḥ punaḥ | na svayaṃbhāva etasyeti aparā niḥsvabhāvatā ‖24‖

dharmāṇāṃ paramārthaś ca sa yatas tathatāpi saḥ | sarvakālaṃ tathābhāvāt saiva vijñaptimātratā ‖25‖

yāvad vijñaptimātratve vijñānaṃ nāvatiṣṭhate | grāha-dvayasyānuśayas tāvan na vinivartate ‖26‖

vijñaptimātram evedam ity api hy upalambhataḥ| sthāpayann agrataḥ kiṃ cit tanmātre nāvatiṣṭhate‖27‖

yadā ālambanaṃ vijñānaṃ naivopalambhate tadā | sthitaṃ vijñānamātratve grāhyābhāve tad-agrahāt‖28‖

acitto ’nupalambho ’sau jñānaṃ lokottaraṃ ca tat | āśrayasya parāvṛttir dvidhā dauṣṭhulya-hānitaḥ ‖29‖

sa evānāsravo dhātur acintyaḥ kuśalo dhruvaḥ | sukho vimuktikāyo ’sau dharmākhyo ’yaṃ mahāmuneḥ ‖30‖