唯識三十頌
出典: フリー仏教百科事典『ウィキダルマ(WikiDharma)』
唯識三十頌
Triṃśikā-Kārikā
ātma-dharmopacāro hi vividho yaḥ pravartate| vijñāna-pariṇāme ’sau pariṇāmaḥ sa ca tridhā‖1‖ 由仮説我法 有種種相転 彼依識所変 此能変唯三
vipāko mananākhyas’ca vijñaptir viṣayasya ca| tatrālayākhyaṃ vijñānaṃ vipākaḥ sarva-bījakam‖2‖ 謂異熟思量 及了別境識 初阿頼耶識 異熟一切種
asaṃviditakopādi-sthāna-vijñaptikaṃ ca tat| sadā sparśa-manaskāra-vit-saṃjñā-cetanānvitam‖3‖ 不可知執受 処了常与触 作意受想思 相応唯捨受
upekṣā vedanā tatrānivṛtākhyākṛtam ca tat| tathā sparśādayas tacca vartate srotasaughavat‖4‖ 是無覆無記 触等亦如是 恒転如暴流 阿羅漢位捨
tasya vyāvṛttir arhatve tad-āśritya pravartate| tad-ālambaṃ manonāma vijñānaṃ mananātmakam‖5‖ 次第二能変 是識名末那 依彼転縁彼 思量為性相
kleśaiś caturbhiḥ sahitaṃ nivṛtāvyākṛtaiḥ sadā | ātma-dṛṣṭy-ātma-mohātma-mānātma-sneha-saṃjñitaiḥ ‖6‖
yatrajas tanmayair anyaiḥ sparśādyaiś cārhato na tat | na nirodha-samāpattau mārge lokottare na ca ‖7‖
dvitīyaḥ pariṇāmo ’yaṃ tṛtīyaḥ ṣad-vidhasya yā| viṣayasyopalabdhiḥ sā kuśalā kuśalādvayā ‖8‖
sarvatra-gair viniyataiḥ kuśalais caitasair asau| saṃprayuktā tathā kleśair upakleśais trivedanā ‖9‖
ādyāḥ sparśadayaś chandādhimokṣa-smṛtayaḥ saha|
samādhi-dhībhyāṃ niyataḥ śraddhātha hrīr apatrapā ‖10‖
alobhādi trayaṃ vīryaṃ praśrabdhiḥ sāpramādikā | ahiṃsā huśalaḥ hleśā rāgapratigha-mūḍhayaḥ‖11‖
māna-dṛg-vicikitsās’ ca krodhopanahane punaḥ| mrakṣaḥ pradāśa īrṣyātha mātsaryaṃ saha māyayā ‖12‖
śāṭhyaṃ mado ’vihiṃsā, hrīr atrapā styānam uddhavaḥ| āśraddhyaṃ atha kauśīdyam pramādo muṣitā smṛtiḥ ‖13‖
vikṣepo’saṃprajanyaṃ ca kaukṛtyaṃ middhaṃ eva ca| vitarkaś ca vicāraś cety upakleṣā dvaye dvidhā ‖14‖
pañcānāṃ mūla-vijñāne yathā-pratyayam udbhavaḥ | vijñānāṃ saha na vā tarańgāṇāṃ yathā jale‖15‖
mano-vijñāna-saṃbhūtih. sarvadāsaṃjnikād ṛte| samāpatti-dvayān middhān mūrchanād apy acittakāt ‖16‖
vijñāna-pariṇāmo ’yaṃ vikalpo yad vikalpyate| tena tan nāsti tenedaṃ sarvaṃ vijñaptimātrakam ‖17‖
sarva-bījaṃ hi vijña-naṃ pariṇāmas tathā tathā | yāty anyonya-vaśād yena vikalpaḥ sa sa jāyate‖18‖
karmaṇo vāsanā grāha-dvaya-vāsanayā saha | kṣīṇe pūrva-vipāke ’nyad-vipākaṃ janayanti tat ‖19‖
yena yena vikalpena yad yad vastu vikalpyate| parikalpita evāsau svabhāvo na sa vidyate‖20‖
paratantra-svabhāvas tu vikalpaḥ pratyayodbhavaḥ| niṣpannas tasya pūrveṇa sadā rahitatā tu yā ‖21‖
ata eva sa naivānyo nānanyaḥ paratantrataḥ | anityatādivad vācyo nādṛṣṭe ’smin sa dṛsyate ‖22‖
trividhasya svabhāvasya trividhāṃ niḥsvabhāvatām| saṃdhāya sarva-dharmāṇāṃ desitā niḥsvabhāvatā ‖23‖
prathamo lakṣanenaiva niḥsvabhāvo ’paraḥ punaḥ | na svayaṃbhāva etasyeti aparā niḥsvabhāvatā ‖24‖
dharmāṇāṃ paramārthaś ca sa yatas tathatāpi saḥ | sarvakālaṃ tathābhāvāt saiva vijñaptimātratā ‖25‖
yāvad vijñaptimātratve vijñānaṃ nāvatiṣṭhate | grāha-dvayasyānuśayas tāvan na vinivartate ‖26‖
vijñaptimātram evedam ity api hy upalambhataḥ| sthāpayann agrataḥ kiṃ cit tanmātre nāvatiṣṭhate‖27‖
yadā ālambanaṃ vijñānaṃ naivopalambhate tadā | sthitaṃ vijñānamātratve grāhyābhāve tad-agrahāt‖28‖
acitto ’nupalambho ’sau jñānaṃ lokottaraṃ ca tat | āśrayasya parāvṛttir dvidhā dauṣṭhulya-hānitaḥ ‖29‖
sa evānāsravo dhātur acintyaḥ kuśalo dhruvaḥ | sukho vimuktikāyo ’sau dharmākhyo ’yaṃ mahāmuneḥ ‖30‖